________________ पुगप्रधानाचार्यगुर्वावली / प्रान्तुकमुनिमिः म, स्थानस्थिता मुनयो विचार विधातुकामास्तिष्ठन्ति / म च विचारोन्यायवादिंगजप्रत्यक्षं कियमाण: शोभते / ततः पूज्यः प्रत्यक्षर्भवितव्यं विचारप्रस्ताव प्रसाद कृता' / ततो राज्ञाऽमाणि-'युक्तमेव कर्तव्यममाभिः / ततचिन्तिते दिने नस्मिन्नेव देवगृहे श्री सूराचार्य प्रभृतिचतुरशीतिराचार्याः स्वविभूत्यनुसारेणोपविष्टाः / राजाऽपि प्रधानपुरुषैराकाग्निः / सोऽप्युपविष्टः / राज्ञोकम्-'उपरोहित ! आत्मसम्मतानाकारय' / ततः स तत्र गत्वा 'विज्ञपयति श्रीवर्धमानसरीन्-'सर्वे मुनीन्द्रा उपविष्टाः सपरिवाराः / श्रीदुर्लभराजध पशाशरीयदेवगृहे' युप्पाकमागमनमालोक्यते / तेऽप्याचार्याः पूजितास्ताम्यूलदानेन राज्ञा' / खोपरोहितमुखात् पधाच्छ्रीवर्द्धमानसूरयः भीसुधर्मस्वामिजम्बूस्वामिप्रभृतिचतु......न युगप्रधानान् सूरीन्+ हृदये धृत्वा पण्डितश्रीजिनेश्वरप्रभृतिकतिचिद्गीतार्थसुसाधुभिः सह चलिताः सुशकुनेन / तत्रं प्राप्ताः, नृपतिना दशिते स्थान उपविष्टाः, पण्डितजिनेश्वरदत्तनिषद्यायाम् / आत्मना च गुरुभणितोचितासने गुरुपादान्त उपविष्टः / राजा च ताम्बूलदानं दातुं प्रवृत्तः / ततः सर्वलोकसमक्षं मणितवन्तो गुरवः-'साधूनां ताम्बूलग्रहणं न युज्यते राजन् !' / यत उक्तम्ब्रह्मचारियतीनां च विधवानां च योषिताम् / ताम्बूलभक्षणं विमा ! गोमांसान विशिष्यते // 2] नई विकिलोकस्य समाधिजाता गुरुषु विषये / गुरुभिर्भणितम्-'एप पण्डितजिनेश्वर उत्तरप्रत्युत्तरं यद्भणिप्यति तदम्माकं सम्मतमेव / ' सबैरपि भणितं भवतु' / ततो मुख्य सूराचार्येणोत्तम्-'ये वसला वसति मुनयस्ते षड्दशन्यायाः प्रायेण / परकशनानीह क्षपणकजटिप्रभृतीनि-इत्यर्थनिर्णयाय नूतनवादस्थल पुस्तिका वाचनार्थ गृहीना करे / नम्मिान प्रस्तावे "भानिनि भूतवदुपचारः" इति न्यायाच्छ्रीजिनेश्वरमरिणा भणितम्-'श्रीदुर्लभमहाराज ! युष्माकं लोके किं पूर्वपुरुषविहिता नीनिः प्रवर्तते, अथवा आधुनिकपुरुषदर्शिता नूतना नीतिः / / ततो राज्ञा भणितम्- 'अस्माकं देशे पूर्वजणिता राजा तिः प्रवर्तते नाऽन्या' / ततो जिनेश्वरमरिभिरुक्तम्-'महाराज ! अगाकं मोऽपि यद् गणधेरैधतुर्दशपूर्वधरैश्च यो दर्शितो मार्गः स एव प्रमाणीकर्तुं युज्यते, नाऽन्यः' / ततो राज्ञोन युक्तमय / तनो जिनश्वरमूरिभिरुक्तम्-'महाराऊ ! वयं दृरदेशादागताः, पूर्वपुरुषविरचितस्वसिद्धान्तपुस्तकवृन्दं नानी राम् / एनेपां मठेभ्यो महागज! 'यूयमानयत पूषपुरुषविरचित सिद्धान्तपुस्तकगण्डलकं येन मार्गामार्गनिश्चयं कुर्मः'' / ततो राज्ञोक्तास्ते-'युक्त बदन्त्येते, स्वपुरुषान् प्रेपयामि, यूयं पुस्तकसमर्पणे निरोपं ददध्वम्' / ते च जानन्त्येषामेव पक्षो भविष्यतीति, तूष्णी विधाय स्थितास्ते / तती राज्ञा स्वपुरुषाः प्रेषिताः-शीघ्र सिद्धान्त पुस्तकगण्डलकमानयत / शीघ्रमानीतम् / आनीतमात्रमेव छोटितम् / तत्र देवगुरुप्रसादाद् दशवकालिकं चतुर्दशपूर्वधरविरचितं निर्गतम् / तस्मिन् प्रथममेवेयं गाथा निर्गता अन्नट्ठ पगडं लेग, भइन्ज सयणासणं / उच्चारभूमिसंपन्न, इत्थीपसुविधज्जियं // [4] एवंविधायां वसता वसन्ति साधयो न देवगृहे / राज्ञा भावितं युक्तमुक्तम् / +सर्वेऽधिकारिणो विदन्ति निरुत्तरी 1) विचारं करिष्यन्ति' इत्येव प्र० / 2 'पूज्याः प्रत्यक्षा. भवितव्यं' इति मूला 0 1 + दण्डान्तर्गतपाठस्थाने प्र० विज्ञप्ता वर्द्धमानाचार्याः सर्वे उपविष्टाः सन्ति' इत्येव वाश्यविन्यासः / 3 'पश्चात् ' नास्ति प्र० 1 + प्र० 'सुधर्मम्बाम्याद्वियुगप्रधानान्' इत्येव / 5 जिनेश्वरगणि प्रभृति / 5 जिनेश्वरगणिदत्त / 6 'पुस्तिका करे धृता' इत्येव प्र० / 7 'प्रस्तावे जिनेश्वरसूरिणा भणितं भो जम् / इत्येव प्र० ! 8 'पूर्वराजनीतिः' प्र० / 9 'जिनेश्वरेणोक्तं राजन्' / 10 विरचितानि पुस्तकादीनि नानीतानि / 11 सिद्धान्तपुस्तकं येन मार्गनिश्चयं कुर्मः / 12 'ततो' नास्ति। 13 तूष्णीं स्थिताः / 14 'राज्ञा स्वपुरुषाः प्रेषिताः। शीनं पुस्तकान्यानीतानि / छोटितानि' इत्येष पाठः प्रत्यन्तरे। 15 तत्रेयं गाथा / + एतचिहावितपाठस्थाने प्र०--'सर्वैरधिकारिपुरुषैर्विदित निरुत्तरीभूता अस्मद्गुरवः / ततः सर्वै राजप्रत्यक्षं गुरुत्वेन वर्द्धमानसूरयोऽङ्गीकृताः / येनास्मान् बहुमन्यते राजा' / इत्येषा पंक्तिः / इतिहास के आइने में - नवाङ्गी टीकाकार अभयदेवसूरिजी का गच्छ /111 )