________________ वान् गच्छालकर “मो म ध्वजः" / म जटाधरस्तुष्टः / भनि। कृता / तनम्ननेव मंघानेन लिना:* क्रमेणा न हि . 1 न ने प्राप्ताः। उनग्निा मण्डपिकायाम् / तस्मिन् प्रस्तावे नत्र प्राकागे नास्ति. सुमाधुभनः श्रावकोऽपि नास्ति यः स्थानादि यान्यने / नत्रोपविष्टानां घमों निकटीभृतः / नतः पण्डितजिनेश्वरेणोक्तम्-'म यन्नुपविष्टानां किमपि का न भविष्यनि' / 'नहिं मुशिष्य, किं क्रियते ?' / 'यदि यूयं वदथ तदोच्चगृहं दृश्यने तत्र बजामि / व्रज / तना बन्दित्वा सुगुरुपादपद्मान गतम्तत्र / तच्च गृहं श्रीदुर्लभराज्ञः पुरोहितस्य / तम्मिन् प्रस्तावे म उपगहतः शरीगम्यङ्ग काग्याम्नप्ठति, नस्याऽग्रे स्थित्या श्रिये कृतनतानन्दा विशेषवृषसङ्गताः / भवन्तु तैव विप्रेन्द्र ! ब्रह्म-श्रीधर-शङ्कराः॥ [] इत्याशिर्वादं पठितवान् / ततस्तेन तुष्टो वक्ति / विचक्षणो व्रती कश्चित् / तस्यैव गृहमध्यप्रदेशे छात्रान वेदपाठपरिचिन्तनं कुर्वतः श्रुखा 'इत्थं मा भणत वेदपाठान्' / 'किं तर्हि ?' 'इस्थम्' / ततः 'पुरोहितेनोक्तम्--'अहो ! शूद्राणां वेदेऽधिकारो नास्ति' / ततः पण्डितेनोक्तम्-'वयं चतुर्वेदिनो ब्राह्मणाः, सूत्रतोऽर्थतश्च / ततस्तुष्टः 'पुरोहितः / 'कस्माद् देशादागताः ?' 'ढि ल्ली दे शा त्' / 'कुत्र स्थिताः स्थ ?' [ शुङ्कशालायाम् / अन्यत्र स्थानं न लभ्यते, विरोधिरुद्धत्वात् / मदीया गुरवः सन्ति सर्वे ] अष्टादश. यतिनः' / 'चतुःशालमन्गृहे परिच्छदां बद्धा, एकस्मिन् द्वारे प्रविश्यैकस्यां शालायां तिष्ठतः(थ) सर्वे सुखेन / भिक्षाबेलायां मदीये मानुषेऽग्रे ते ब्राह्मणगृहेषु सुखेन भिक्षा भविष्यति' / ततः प स ने" लोके उच्छलिता वार्ता 'वसतिपाला यतयः समायाताः'। ततो देवगृहनिवासिव्रतिभिः श्रुतम् / तैर्विदितं नैपामागमनं श्रेयस्करम् / कोमलो व्याधिर्यदि च्छिद्यते तदा कुशलम् / ते. चाधिकारिपुत्रान् पाठयन्ति / तैश्च वर्षोपलादिानेन ते चट्टाः सुखिनः कृत्वा भणिताः-'युष्माभिर्लोकमध्ये भणनीयम्-"एते केचन परद शान्मुनिरूपेण श्रीदुर्लभराजराज्यहेरिका आगताः सन्ति" / सा च वार्ता सर्वजने प्रवृत्ता / सा च प्रसरन्ती राजसभायामपि 'वृत्ता। राज्ञाऽभाणि-'यद्यत्रैवंविधाः क्षुद्रा आयाताः, तर्हि तेषामाश्रयः केन दनः ?' केनाऽप्युक्तम्- 'देव ! तवैव गुरुणा स्वगृहे धारिताः। ततो राज्ञोक्तमाकारय तम् / आकारित उपरोहितः, भणितश्च-'यद्येवंविधा एते किमिति स्थानं दत्तम् / तेन भणितम्-'केनेदं दूषणमुद्भावितम् ?, यद्येषां दूषणमस्ति तदा लक्षपारुस्थैः कर्पटिकाः प्रक्षिप्ताः / यद्येषां मध्ये दुषणमस्ति तदा छुपन्तु तां भणितार' / परं न सन्ति केचन / ततो भणितं राज्ञः पुर उपरोहितेन-'देव ! ये महे सन्ति ते दृष्टा मूर्तिमन्त एव धर्मपुञ्जा लक्ष्यन्ते न तेषां दूषणमस्ति' / तत इमां वार्तामाकर्ण्य सर्वैरपि सराचार्यप्रभृतिभिः परिभावितम्-'वादे-निर्जित्य निस्सारयिष्यामः परदेशागतान सुनीन् / ततस्तैरुपरोहित उक्तः-'स्वगृहतयतिभिः सह विचारं कर्तुकामा आस्महे / तेषां पुरस्तेनोक्तम्-'तान् पृष्ठा यत्स्वरूपं तद्भणिष्यामि / तेनापि स्वसदने गला भणितास्ते-'भगवन्तो विपक्षाः श्रीपूज्यैः सह विचारं कर्तुं समीहन्ते / तैरुक्तम्-'युक्तमेव, परं त्वया न भेतव्यम्' / इदं भणितव्यास्ते-'यदि यूयं तैः सह विवदितुफामास्तदा ते श्रीदुर्लभराजप्रत्यक्षं यन्त्र भणिष्यथ तत्र विचार करिष्यन्ति' / वैश्चिन्तितं सर्वेऽधिकारिणोऽस्माकं वशंगता न तेभ्यो भयम् , भवतु राजसमक्षं विचारः। ततोऽस्मिन्. दिने पश्चाशरीयबृहद्देवगृहे विचारो भविष्यतीति निवेदित सर्वेषां पुरः। उपरोहितेनाप्येकान्ते नृपो भणितः-'देव ! 1 अनधिल' इति आदर्श / 2 श्राद्धोऽपि / 3 'पण्डित' शब्दो नास्ति प्र०। 4 नास्ति पदमेतत् प्र० / 5 प्रp राजपुरोहितस्य / 6 मूलादर्श 'उपरोहित' इति सर्वत्र / 7 वो भवन्तु च / 8 तुष्टश्चित्तें / 9. पादपरावर्तनं / 10 पदान् / 16 किं नहीत्थम् / / 12 पदमिदं नास्ति प्र० / 13 प्र० स तुष्टः' इत्येव पदम् / * कोष्ठकान्तर्गता पतिः पतिता मूलादर्श, प्रत्यन्तरादत्रानुसन्धिता / 14 'पतने' नास्ति प्र० / 15 सुखकरम् / 16 मूलादर्शे वर्षोलकादि'। 15 राजकुले प्रसृता' इत्येव प्र० 1318 तत उक्त राज्ञोऽग्रे। 19 'मुनीन्' नास्ति प्र०। / ( इतिहास के आइने में - नवाङ्गी टीकाकार अभयदेवसूरिजी का गच्छ /110 )