Book Title: Itihas Ke Aaine Me Navangi Tikakar Abhaydevsuriji Ka Gaccha
Author(s): Bhushan Shah
Publisher: Mission Jainatva Jagaran
View full book text ________________ वान् गच्छालकर “मो म ध्वजः" / म जटाधरस्तुष्टः / भनि। कृता / तनम्ननेव मंघानेन लिना:* क्रमेणा न हि . 1 न ने प्राप्ताः। उनग्निा मण्डपिकायाम् / तस्मिन् प्रस्तावे नत्र प्राकागे नास्ति. सुमाधुभनः श्रावकोऽपि नास्ति यः स्थानादि यान्यने / नत्रोपविष्टानां घमों निकटीभृतः / नतः पण्डितजिनेश्वरेणोक्तम्-'म यन्नुपविष्टानां किमपि का न भविष्यनि' / 'नहिं मुशिष्य, किं क्रियते ?' / 'यदि यूयं वदथ तदोच्चगृहं दृश्यने तत्र बजामि / व्रज / तना बन्दित्वा सुगुरुपादपद्मान गतम्तत्र / तच्च गृहं श्रीदुर्लभराज्ञः पुरोहितस्य / तम्मिन् प्रस्तावे म उपगहतः शरीगम्यङ्ग काग्याम्नप्ठति, नस्याऽग्रे स्थित्या श्रिये कृतनतानन्दा विशेषवृषसङ्गताः / भवन्तु तैव विप्रेन्द्र ! ब्रह्म-श्रीधर-शङ्कराः॥ [] इत्याशिर्वादं पठितवान् / ततस्तेन तुष्टो वक्ति / विचक्षणो व्रती कश्चित् / तस्यैव गृहमध्यप्रदेशे छात्रान वेदपाठपरिचिन्तनं कुर्वतः श्रुखा 'इत्थं मा भणत वेदपाठान्' / 'किं तर्हि ?' 'इस्थम्' / ततः 'पुरोहितेनोक्तम्--'अहो ! शूद्राणां वेदेऽधिकारो नास्ति' / ततः पण्डितेनोक्तम्-'वयं चतुर्वेदिनो ब्राह्मणाः, सूत्रतोऽर्थतश्च / ततस्तुष्टः 'पुरोहितः / 'कस्माद् देशादागताः ?' 'ढि ल्ली दे शा त्' / 'कुत्र स्थिताः स्थ ?' [ शुङ्कशालायाम् / अन्यत्र स्थानं न लभ्यते, विरोधिरुद्धत्वात् / मदीया गुरवः सन्ति सर्वे ] अष्टादश. यतिनः' / 'चतुःशालमन्गृहे परिच्छदां बद्धा, एकस्मिन् द्वारे प्रविश्यैकस्यां शालायां तिष्ठतः(थ) सर्वे सुखेन / भिक्षाबेलायां मदीये मानुषेऽग्रे ते ब्राह्मणगृहेषु सुखेन भिक्षा भविष्यति' / ततः प स ने" लोके उच्छलिता वार्ता 'वसतिपाला यतयः समायाताः'। ततो देवगृहनिवासिव्रतिभिः श्रुतम् / तैर्विदितं नैपामागमनं श्रेयस्करम् / कोमलो व्याधिर्यदि च्छिद्यते तदा कुशलम् / ते. चाधिकारिपुत्रान् पाठयन्ति / तैश्च वर्षोपलादिानेन ते चट्टाः सुखिनः कृत्वा भणिताः-'युष्माभिर्लोकमध्ये भणनीयम्-"एते केचन परद शान्मुनिरूपेण श्रीदुर्लभराजराज्यहेरिका आगताः सन्ति" / सा च वार्ता सर्वजने प्रवृत्ता / सा च प्रसरन्ती राजसभायामपि 'वृत्ता। राज्ञाऽभाणि-'यद्यत्रैवंविधाः क्षुद्रा आयाताः, तर्हि तेषामाश्रयः केन दनः ?' केनाऽप्युक्तम्- 'देव ! तवैव गुरुणा स्वगृहे धारिताः। ततो राज्ञोक्तमाकारय तम् / आकारित उपरोहितः, भणितश्च-'यद्येवंविधा एते किमिति स्थानं दत्तम् / तेन भणितम्-'केनेदं दूषणमुद्भावितम् ?, यद्येषां दूषणमस्ति तदा लक्षपारुस्थैः कर्पटिकाः प्रक्षिप्ताः / यद्येषां मध्ये दुषणमस्ति तदा छुपन्तु तां भणितार' / परं न सन्ति केचन / ततो भणितं राज्ञः पुर उपरोहितेन-'देव ! ये महे सन्ति ते दृष्टा मूर्तिमन्त एव धर्मपुञ्जा लक्ष्यन्ते न तेषां दूषणमस्ति' / तत इमां वार्तामाकर्ण्य सर्वैरपि सराचार्यप्रभृतिभिः परिभावितम्-'वादे-निर्जित्य निस्सारयिष्यामः परदेशागतान सुनीन् / ततस्तैरुपरोहित उक्तः-'स्वगृहतयतिभिः सह विचारं कर्तुकामा आस्महे / तेषां पुरस्तेनोक्तम्-'तान् पृष्ठा यत्स्वरूपं तद्भणिष्यामि / तेनापि स्वसदने गला भणितास्ते-'भगवन्तो विपक्षाः श्रीपूज्यैः सह विचारं कर्तुं समीहन्ते / तैरुक्तम्-'युक्तमेव, परं त्वया न भेतव्यम्' / इदं भणितव्यास्ते-'यदि यूयं तैः सह विवदितुफामास्तदा ते श्रीदुर्लभराजप्रत्यक्षं यन्त्र भणिष्यथ तत्र विचार करिष्यन्ति' / वैश्चिन्तितं सर्वेऽधिकारिणोऽस्माकं वशंगता न तेभ्यो भयम् , भवतु राजसमक्षं विचारः। ततोऽस्मिन्. दिने पश्चाशरीयबृहद्देवगृहे विचारो भविष्यतीति निवेदित सर्वेषां पुरः। उपरोहितेनाप्येकान्ते नृपो भणितः-'देव ! 1 अनधिल' इति आदर्श / 2 श्राद्धोऽपि / 3 'पण्डित' शब्दो नास्ति प्र०। 4 नास्ति पदमेतत् प्र० / 5 प्रp राजपुरोहितस्य / 6 मूलादर्श 'उपरोहित' इति सर्वत्र / 7 वो भवन्तु च / 8 तुष्टश्चित्तें / 9. पादपरावर्तनं / 10 पदान् / 16 किं नहीत्थम् / / 12 पदमिदं नास्ति प्र० / 13 प्र० स तुष्टः' इत्येव पदम् / * कोष्ठकान्तर्गता पतिः पतिता मूलादर्श, प्रत्यन्तरादत्रानुसन्धिता / 14 'पतने' नास्ति प्र० / 15 सुखकरम् / 16 मूलादर्शे वर्षोलकादि'। 15 राजकुले प्रसृता' इत्येव प्र० 1318 तत उक्त राज्ञोऽग्रे। 19 'मुनीन्' नास्ति प्र०। / ( इतिहास के आइने में - नवाङ्गी टीकाकार अभयदेवसूरिजी का गच्छ /110 )
Loading... Page Navigation 1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177