Book Title: Itihas Ke Aaine Me Navangi Tikakar Abhaydevsuriji Ka Gaccha
Author(s): Bhushan Shah
Publisher: Mission Jainatva Jagaran
View full book text
________________ किमित्यस्मद्गुरुणां नीचैरासने उपवेशनं, किमस्माकं गब्दिका न सन्ति? 10. राज्ञोक्तम्-कुत्र यूयं निवसत? तैरुक्तम् - ‘महाराज! कथं स्थानं विपक्षेषु सत्सु। अहोऽपुत्रगृहं करडि हट्टी मध्ये बृहत्तरमस्ति, तत्र वसितव्यम्। 'तत्क्षणादेव लब्धम्। युष्माकं भोजनं कथम् ? तदपि पूर्ववदुर्लभम्। यूयं कति साधवः सन्ति? - महाराज! अष्टादश' / एकहस्तिपिण्डेन सर्वे तृप्ता भविष्यन्ति'। ततो भणितं जिनेश्वरसूरिणा- महाराज! राजपिण्डो न कल्पते, साधूनां निषेधः कृतो राजपिण्डस्य'। 'तर्हि मम मानुषेऽग्रे भूते भिक्षाऽपि सुलभा भविष्यति। ततो वादं कृत्वा विपक्षान् निर्जित्य राज्ञा राजलोकैश्च सह वसतौ प्रविष्टाः। वसतिस्थापना कृता प्रथमं गूर्जरत्रादे 11. राज्ञा तत्र प्रेषितः- इदंप्रयोजनं राजया निवेदय। 12. गतस्तत्र। ‘देव! प्रयोजनं निवेदितं भवताम्, परं देव! बृहत् कौतुकं तत्र गतेन दृष्टम्'। कीदृशं भद्र?'। 13. राज्ञा चिन्तितम्-'ये मया न्यायवादिनो गुरुत्वेनाऽङ्गीकृताः, अद्यापि तेषां पृष्ठिं न मुञ्चन्ति'। 14. राज्ञा भणितः सोऽपि पुरुषः-शीघ्रं गच्छ राज्ञीपार्श्वे, गत्वा भणनीयम् राजा भाणयति राज्ञी 'यद्दत्तं भवत्या अग्रे तन्मध्यादेकमपि पूगीफलं यदि लास्यसि तदा न त्वं मम नाऽहं तव'। 15. राज्ञाऽभाणि 'यदि तेभ्यो न रोचते तदा गच्छन्तु'। राजा के इन उद्गारों में कहीं पर भी खरतर शब्द का प्रयोग ही नहीं हुआ है। अतः राजा के द्वारा खरतर बिरुद देने की बात ही नहीं आती है। अतः ‘खरतरगच्छ का उद्भव' पुस्तिका में युगप्रधान आचार्य गुर्वावली के आधार से खरतर बिरुद प्राप्ति की बात जो लिखी है, वह उचित प्रतीत नहीं होती है। ( इतिहास के आइने में - नवाङ्गी टीकाकार अभयदेवसूरिजी का गच्छ /115