Book Title: Indian Antiquary Vol 45
Author(s): Richard Carnac Temple, Devadatta Ramkrishna Bhandarkar
Publisher: Swati Publications
View full book text
________________
MAY, 1916]
PATANARAYANA STONE INSCRIPTION
70
५५
26 हे चरौप्यं । हैमेनासीन्मुक्तिलोकोऽक्षयोस्य रौप्येणानंदो महीयान् पितृणां ।। ३३ प्रायशः कलिमलाकुलितानां
शुद्धये हि शरणं हरिरकः । सर्वपातकनिराकृ27 तिहेतुर्यस्ततः शरणमेनमयासीत् ।। ३४ जीवितं तरुणताय धन वा कस्यचिकचन न स्थिरमास्ते ।
इत्यव(वे)त्य सुकृतरिति तैर्यस्तानि सुस्थिरतमानि वितेने ।। ३५ संवत् 23 त्रयोदशशते त्रिचत्वारिंशाख्यया । ख्याते संवत्सरे शुक्दशम्याम(मा)श्विनस्य च ।। ३६ जीणोद्धारसमा.
रंभ कारयामास देल्हणः| आगामिनि चतुश्चत्वारिंशदास्यथ वत्सरे । 20 ३७ ज्येष्ठस्य सितपंचम्यां प्रतिष्ठांच बजोच्छयं | समापय्य च तत्कृत्यं सर्व शांतिकपूर्वकं ॥३८ ततो यह
च्छयाभोज्यवस्त्रदानदिजीतमान् यथापात्रं तथा लोकान 3. प्रीणयामास तहिने ।। ३९ विप्रः किल ग्राहकपात्रमेव प्रायः कलौ यो विधे वृथेति । न्यायाज्जितैः स्थान
विभागवृत्तिः धनि(नि)जेरीदृशधर्मकना ।। ४० गंगाप्रवाहप31 यसोः(सः) स्तचकः किमुच्चैः किंवाऽस्य साव इव सांग इहास्ति शुद्धः | आभात्यलं धवलितः सुधया.
विदूगपासात एष जनलोचनकर्मण: श्री. ॥११ श्रीमालवाधिपति(तु) 6. 32 कबलैक जैत्रश्रीभाददेवसुतबीसलरम्यराज्ये । सर्वेईिजैरनुमतादिमदेवदायैः जीणोंतिम्रजनि दव(त्त!
चतु:शती कै ।। ४२ धरणीधरपण्डितस्य पुत्रो जननी य२१ स्य च चांपलेति साध्वी। विजयोगिबुधामणीः स तेने वाजादित्यकविः प्रशस्तिमेतां ।। ५३ ।। रोहेडास्था
नवास्तव्यमूमदेवात्मजः सुधीः । गांगदेवः सूत्रधारः प्रशस्ति(स्ति) कीर्णवानिमां ।। ४४॥ * ये शब्दविद्यानिरवयभावाः साहित्यसौहित्वंमुपेयिवांसः । येषां मना (नो) मत्सरमुक्तमेषा समूह्यता (तां)
तेर्विजयार्कवाणी ।। ४५|| श्रीमदशिष्ठभवभूपगुरूत्तमोयं मकावभासिपह१) वाक्यविशा( दां) वरेण्यः । आल्हादनस्व तनयोजनि सथिरदेव' मोहनाख्यः संकीर्त्यते स इह तस्कवितात
मित्रं ॥४६ !। देवस्य नेवेद्यहेतोईत्तावपदव्यक्तिर्यया ॥ 385 महाराजकुलसो( शो)मितपत्रदेवड़ामेलाकेन छनारे पामे दोणकारी क्षेत्रु १ उभयं दत्तं ॥ षीमा उलीग्रामे
वीहलरा०वीरपालन ढीबडउ १ दत्तं । भाउलिमामे । 37 मामयकैः अरहदप्रति से 6 ढीकडा ढीका प्रति सेः२पत्तं ।। काल्हणवाडयामे हलं प्रति सेः १ गोहिल उत्रनु
डिमल(ले)न प्रतिमामपाद्रं इत्त ०१. तथा 35 मडाउलीग्रामे रा. गांगू कर्मसीहाभ्यां द्वादशएकादशीषु चोलापिका आयपदं दत्तं । चंद्रावतीमंडपिकायां
विसार 39 अंकताऽपि ॥ सं. १३४४ ज्येष्ठ शुदि ५ शुक्रे जीणोद्धारप्रतिष्ठा
Brief sketch of the Text. The inscription opens with obeisance to Purushottaina.
Verse 2 invokes tho blessings of Sri Pattanārāvana, who, we are told, was established on Mt. ibû by Râma on his way back to his capital with Sità after defeating Råvana. Vijayaditya the author of this prasasti (v. 2) promises to give a short it count of Ramachandra, Vasish ha, Mount Abû, tho Paramâras and of repairs to Pianarayana temple by Dolhana, minister of the Paramáras.
Verse 3 relates that Va‘ish ha created a warrior from his aynikula on Mount Abů. The sage conferred the title of Paramâra and named him Dhûmarája for defeating his encmies, who had stolen away the sage's cow (v. 4). From that day the Paramaras became of Vaish ha gotra (v. 5).
The sixth vorse shows that Ramachandra, after examining Sitâ's piety by means of on, established Suddhêsvaradêva near Ābû.
Verses 7 to 9 show that Ramachandra, being installed by Vašish ha, and having estab. lisher Pa tanarayana and Lakshmaņea on the bank of Pattanada, the source of which lies
The letters a
ta are in excess of the metro.