Book Title: Indian Antiquary Vol 14
Author(s): John Faithfull Fleet, Richard Carnac Temple
Publisher: Swati Publications
View full book text
________________
200
THE INDIAN ANTIQUARY.
[JULY, 1885.
पूर्वम
[1] लासत्तावासितेन मातापिग्रोरात्मनत्रैहिकामुष्मिकपुण्ययशोभिवृद्धये वदरसिद्धिवास्तव्य. [0] तश्चातुविद्यसामान्यलावाणसगोत्रवाजिमाध्यन्दिनसब्रह्मचारिभट्टमहेश्वरसुतयो[9] गायानन्तरं श्रीगोविन्दराजदेवेन ख्यापितज्योतिषिकनान्मे काशहूडदेशान्तर्बतिपसिला[३०] विल्लिनामा ग्रामो यस्याघाटनानि पूर्वतो वेहिच्चाभिधाना नदी वोरीवद्रकग्रामश्च [1] दक्षिणतश्चतुःसरीनामा ग्रामोपरत[स्त]सिलावलिनामा । उत्तरतो विन्हुचवलिना[*] मा ग्राम एवमयं चतुराघाटनोपलक्षितः सोद्रङ्गः सपरिकरः संद[3] ण्डदशापराधः
सभूतपातप्रत्यायसोत्पद्यमानविष्टिकः . सधान्यहिरण्या
Fourth plate; first side. [] देयोचाटभटप्रवेश्यः सर्बराजकीयानामहस्तप्रक्षेपणीय
आचन्द्रार्कीर्ण[35] वक्षितिसरित्पर्बतसमकालीन:
पुत्रपौत्रान्वयनसोपभोग्य: [36] दत्तदेवह्यदायराहतोभ्यन्तरसिध्या
शकनृपकालातीतसंवत्सरशतेषु
सप्त[31] सु सप्तपञ्चाशदधिकेषु कात्र्तिकशुद्धपञ्चदश्यां महाकात्तिकीपर्वणि सावाद्योदकाति[10] सांगण वलिचरुवैश्वदेवामिहोत्रातिथिपञ्चमहयेज्ञकृयोत्सर्पणार्थ
प्रतिपादि[39] तो यतोस्योचितया ब्रह्मदायस्थित्या भुंजतो भेजेयतः कृषतxकर्षयतः प्रतिदिश[0] तो वा क केनचित्परिपन्थना कार्या तथागामिनृपतिभिरस्मदंश्यैरन्यैर्वा सामा[1] न्य भूमिदानफलमवेत्य विद्युल्लोलान्यनित्यैश्वर्याणि तृणाग्रलमजलविन्दुचञ्च[७] लम्च जीवितमाकलस्य स्वदायनिबिशेषोयमस्मदायोनुमन्भव्यः परिपालयित[1] तश्च यश्चाज्ञानतिमिरपटलावृतमतिराच्छिद्यादाच्छिद्यमानक वा नुमेदित स प["] चभिर्महापातकैरुपपातकैश्च . संयुक्तः स्यात् । इत्युक्तञ्च भगवता वेदव्यासेन व्या. [7 सेन [1] पष्टिर्बर्षसहस्राणि स्वग्गै तिष्ठति भूमिद आछेत्ता चानुमन्ता च तान्येव नर[क्ते] [46] वसेत् । [१६] विध्याटवीष्वतोयासु शुष्ककोटरवासिन xकृष्णाहयो हि जायन्ते भूमिदाय PM हरन्ति ।[१७] अमेरपत्यं प्रथम सुवर्ण भूर्बष्णवी सूर्यसुताश्च गावो लोकत्रयं तेन भ[0] वेहि दत्तं य काश्चनं गाञ्च महीञ्च दद्यात् ।[१८] बहुकिर्वसुधा भुक्ता राजभिः सगरादि[0] भिर्यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ [१९] यानीह दत्तानि पुरा नरेन्द्रनानि [0] धर्मार्थयशस्कराणि [0] निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत [२०]
· Fourth plate; second side. [11] स्वदत्ताम्परदत्ता वा यत्नाद्रक्ष नराधिप [1] महीं महिमता श्रेष्ठ दानोच्छ्रेयोनुपालनं ।।[२१] इति क[9] मलदलाम्बुविन्दुलोला श्रियमनुचिन्त्य मनुष्यजीविवञ्च । अतिविमलमनोभिरात्मनीने. [७] ई हि पुरुषैः परकीर्त्तयो विलोप्या इति [२२] दूतकोत्र श्रीदेवराजो लिखितं च श्रीदुर्गभटसूनु[*] ना सान्धिविग्राहिकश्रीकारायणेनेति ॥ मतम्मम श्रीधुवराजदेवस्य (1) श्रीकर्क[] राजदेवसुतस्य यदुपरि लिखितं ।।
L.N, Tand पिचोरा' and 'नहि.L. 29, read नाचे. .. | वेदम्यासेन. L.45, rend पार्ट वर्ष, भूमिदः। भाच्छेना and 81, tor | rond माम... 88, road प्रत्याय..
नरके. L. 48, resd बासिनः | L. 47, read भूवैष्णवी and * Platerv.a. Line 8s, read °क्रमोप. L. 38, road °देव- गाव | L.48, वेदहि looks like बैकि; road बहुभिवं. दायब्रमदाnd सिरा . L. 38, read °महायज्ञकियो'. | L.40, rend °भिः | यस्य. L.89, rand a n d भोजयत: L.40, road न tor क. ___" Plate IV. B. Line bl, rend दाना.. L. 38, road 4 Lal, the markn of सामान्य in indistinot, L., road (i.e.)हि. L.BArond मा सोधिविमादिकधीनारा.
o sod 44/4. L. 18, rends. L. 4, road

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418