Book Title: Ghantakarna Pratishtha Vidhi_ Author(s): Vardhamansuri Publisher: Vardhamansuri View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir घण्टाकर्ण प्रतिष्ठाविधिः जिनार्चनविधि DecememeetRececaceaeee9 सुपतिष्ठिताः सन्तु स्वाहा ॥ इति मौनेन कथयित्वा भगवच्चरणोपरि पुष्पस्थापनम् ॥ पुनरपि पुष्पेण जलार्द्रितेन पूजापूर्वकं कथनं यथा स्वागतमस्तु सुस्थितिरस्तु सुप्रतिष्ठास्तु स्वाहा ॥ ततः पुष्पाभिषेकेण- अर्ध्यमस्तु पाद्यमस्तु आचमनीयमस्तु सर्वोपचारैः पूजास्तु स्वाहा ॥ एभिर्वचनैः पुनर्जिनप्रतिमोपरि जलाड़ितपुष्पारोपणं विधीयते ॥ ततो जलं गृहीत्वा मन्त्रश्लोकःॐ अहं वं- जीवनं तर्पणं हृद्य, प्राणदं मळनाशनम् । जलं जिनाचनेऽत्रव, जायतां सुखहेतवे ॥१॥ स्वाहा ॥ इति जलेन प्रतिमाभिषेचनम् । स्नपन च । ततश्चन्दनकुंकुमकपुरकस्तुरीप्रमुखगन्धं करे गृहीत्वा मन्त्रश्लोकः । यक्षकदमपूजाॐ अह लं- इदं गन्धं महामोदं, बृंहणं पीणनं सदा । जिनार्चनेऽत्र सत्कम-संसिद्ध्यै जायतां मम ॥१॥ स्वाहा ॥ इति विविधगन्धैः प्रतिमाविलेपनम् ॥ ततः पुष्पपत्रिकादि हस्ते गृहीत्वा मन्त्रश्लोकः DocercipeanCamernerreraccoo For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 64