Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
सप्तपीठ पूजनात्मको विधिः
BoneOCCCERecence
ॐशः नमः शनैश्चराय पश्चिमदिगधीशाय नीळदेहाय नीलांबराय परशुहस्ताय कमठवाहनाय श्रीशनैश्चर सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥७॥ राहुं प्रतिसिंहिकासुतसुधाकरसूर्योन्मादसादन विषादविघातिन् । उद्यतं झटिति शत्रुसमूहं श्राद्धदेव भुवनानि नयस्व ॥८॥
ॐ क्षः नमः श्रीराइवे नैर्ऋतदिगधीशाय कज्जळश्यामलाय श्यामवस्त्राय परशुहस्ताय सिंहवाहनाय श्रीराहो सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ८॥ केतुं पति
सुखोत्पातहेतो विपद्वार्द्धिसेतो निषधासमेतोत्तरीयाकेतो ।
अभद्रानुपेतोपमावायुकेतो जयाशंसनाहनिशं तायकेतो ॥९॥ ॐ नमः श्रीकेतवे राहुप्रतिच्छन्दाय श्यामांगाय श्यामवस्त्राय पन्नगवाहनाय पनगहस्ताय श्रीकेतो सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥९॥
अथ ग्रहाणां परिपिडितपूजा
ॐ नमः श्रीआदित्यादिग्रहेभ्यः काळपकाशकेभ्यः शुभाशुभकर्मफळदेभ्यः सर्वे ग्रहाः सायुधाः सवाहनाः सपरिच्छदाः इह घण्टाकर्णपतिष्ठामहोत्सवे आगच्छन्तु आगच्छन्तु इदमध्ये पाद्यं बलिं चरुं गृह्णन्तु गृहन्तु स्वाहा, सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृह्णन्तु गृहन्तु, गन्धं० पुष्पं० अक्षतान् फलानि मुद्रां० धूपं. दीपं० नैवेद्य० सर्वोपचारान्
veezaweezeroeneraceaezzera
.
For Private and Personal Use Only

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64