Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठाविधि
॥ १ ॥
LOCAL
DODOG
www.kobatirth.org
॥ श्री स्तम्भनपार्श्वनाथाय नमः ॥
श्री खरतरगच्छालंकार - वर्धमानसूरि - विरचित-आचारदिनकरग्रन्थान्तर्गत
चतुर्णिकायदेवप्रतिष्ठाविध्यनुसारेण
॥ घण्टाकर्ण - प्रतिष्ठा - विधिः ॥
ड्रींकारध्यानध्यातारं धर्मानुष्ठान कारकम् । मां श्रुतज्ञानदातारं वन्दे गुरु महर्निशम् ||१||
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
6267676:76
DZ
॥ १ ॥
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण IN प्रतिष्ठाविधिः
जिनार्चनविधि
DOC
॥
२
॥
DODCCCORDOIटा
॥ जिनार्चनविधिः ॥ पूर्व शुभदिने, शुभनक्षत्रे, शुभलग्ने प्रतिष्ठा-विधिमारभेत-तत्र प्रथम क्षेत्रशुद्धिकरणम् । वेदिस्थापनादिविधिस्तु आचारदिनकरग्रन्थादबसेयः । ततो जिनाचनविधिरईत्कल्पकथनानुसारेण प्रोच्यते । स यथा
श्राद्धः केवलदृढसम्यक्त्वधारी प्राप्तगुरूपदेशः सर्वांगसुस्नातः सदशाव्यंगश्वेतवस्त्रधरः कंकणमुद्रांकितकरी बद्धधम्मिनः शुचिपरिधानः कृतोत्तगसंगः स्ववर्णानुसारेण (स्वलक्ष्म्यनुसारेण) जिनोपवीतोत्तरीयोत्तरासंगभृत् कृतमुखकोशोऽनन्यचित्तो जिनालये चैत्ये वा एकान्ते जिनार्चनं कुर्यात् ॥
प्रथमं स्नानपीठे श्रीशान्तिनाथपतिमा स्थापयेत् । तत्पतिमाया अळामेऽन्यजिनप्रतिमायामपि श्रीशान्तिनाथप्रतिमा कल्पयेत् तन्मन्त्री यथा___ॐ नमोऽहद्भ्यस्तीर्थकरेभ्यः श्रीशान्तिनाथेभ्यो जिनेभ्योऽनायन्तेभ्यः समबलेभ्यः समकृत्येभ्यः समप्रभावेभ्य: समकेवलेभ्यः समतचोपदेशेभ्यः समपूजनेभ्यः समकल्पनेभ्यः श्रीशान्तिनाथभगवान् (सममस्त्वत्र तीर्थकरनाम) पञ्चदशकर्मभूमिभवस्तीर्थकरो योऽत्राराध्यते सोऽत्र पतिमायां सन्निहितोऽस्तु स्वाहा ॥ अनेन मन्त्रेण जिनप्रतिमायां यस्य तीर्थकरस्य कल्पना विधीयते स तीर्थकरः प्रतिमायां पूजितो भवति ॥ अत एव वासक्षेपेण अन्यपतिमायां शान्तिजिनकल्पना ॥
तदनन्तरं पूर्वमहत्कल्पविधिना पूर्णा जिनार्चनपूजां विदध्यात् ॥
Dom20poem
KI ॥ २ ॥
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
जिनार्चनविधि
Donomopenpornococceedie
॥ वज्रपञ्जरस्तोत्रम् ॥ ॐ परमेष्ठिनमस्कार, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पराभं स्मराम्यहम् ॥१॥ ॐ नमो अरिहंताणे, शिरस्कं शिरसि स्थितम् । ॐ नमो सच्चसिद्धाणं, मुखे मुखपटं वरम् ॥२॥ ॐ नमो आयरियाणं, अंगरक्षातिशायिनी । ॐ नमो उवज्झायाणं, आयुध हस्तयोदृढम् ॥ ३ ॥ ॐ नमो कोए सब्यसाहूणं, मोचके पादयोः शुभे। एसो पंचनमुक्कारो. शिला वज्रमयी तले ॥४॥ सन्चपावप्पणासणो, वो वज्रमयो बहिः । मंगळाणं च सव्ये सिं, खादिरांगापखातिका ॥५॥ स्वाहांत च पदं ज्ञेयं, पढम हवइ मंगलं । वमोपरि बज्रमयं, पिधान देहरक्षणे ॥ ६ ॥ महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूना, कथिता पूर्वमूरिभिः ॥ ७ ॥
यश्चनां कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि-नाधिश्चापि कदाचन ॥ ८ ॥ एवं वज्रपारकवचादिमन्त्रेण शरीररक्षामात्मरक्षां च प्रथमं विदध्यात् । तदनु च जळपुष्पपत्राक्षतफळधूपवतिदीपगन्धादीनां सर्वेषां पूजोपकरणानां निरवद्यताकरणम् ॥ तन्मन्त्राश्चमे-जलमन्त्रः
ॐ आपोऽकाया एकेन्द्रिया जीवा निरवद्याईत्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्गतयः सन्तु न मेऽस्तु संघट्टनहिंसापापमईदर्चने स्वाहा ॥ इति जलाभिमन्त्रणम् ।
Createezeezerceneeroie
॥
३
॥
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
D
घण्टाकर्ण प्रतिष्ठाविधिः
जिनार्चनविधि
eceDeOCOCrezotecexce
अथ पत्रपुष्पफळधूपचन्दनादिमन्त्रः
ॐ वनस्पतयो वनस्पतिकाया जीवा एकेन्द्रिया निरवद्याहत्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्गतयः सन्तु न मेऽस्तु संघट्टनहिंसापापमईदर्चने स्वाहा ॥ इति पत्रपुष्पफलचन्दनधूपाद्यभिमन्त्रणम् ।
अथ वह्निदीपाद्यभिमन्त्रणं तद्यथा
ॐ अग्नयोऽग्निकाया जीवा एकेन्द्रिया निरवद्याईपूजायां निर्यथाः सन्तु निरपायाः सन्तु सद्गतयः सन्तु न मेऽस्तु संघटनहिंसापापमहंदर्चने स्वाहा ॥ इति वह्निदीपायभिमन्त्रगम् । सर्वेषामपि मन्त्रणं वासक्षेपेन त्रिविर्वारान् ।
ततः पुष्पगन्धादि हस्ते गृहीत्वा
ॐ त्रसरूपोऽहं संसारिजीवः सुवासनः सुगन्धः सुमेधा एकचित्तो निरवद्याईदर्चने निय॑थो भूयासं निष्पापो भूयासं निरुपद्रवो भूयासं मत्संश्रिता अन्येऽपि संसारिजीवा निरवद्याईदर्चने निर्व्यथा भूयासुः निष्पापा भूयासुः निरुपद्रवा भूयासुः ॥ अनेन मन्त्रेण स्वस्य तिलककरणम् । पुष्पादिभिः स्वशिरोऽर्चनं च ।
पुनः पुष्पाक्षतादि करे गृहोत्वा दशदिगभिमन्त्र:___ॐ पृथिव्यप्तेजोवायुवनस्पतित्रसकाया एक-द्वि-त्रि-चतुष्पश्चेन्द्रियास्तिर्यग्मनुष्यनारकदेवगतिगताश्चतुर्दशरज्ज्यात्मकोकाकाशनिवासिनः इह श्रीजिनार्चने कृतानुमोदनाः सन्तु, निष्पापाः सन्तु, निरपायाः सन्तु, सुखिनः सन्तु, प्राप्तकामाः सन्तु, मुक्ताः सन्तु, बोधमाप्नुवन्तु स्वाहा ॥ अनेन मन्त्रेण दशस्वपि दिक्षु गन्धजलाक्षतादिक्षेपः ॥
pezoeoseeneDeepeakedeo
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठा विधि
जिनार्चनविधि
Dezopeneraezzreezezoems
शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाश, सर्वत्र सुखीभवन्तु लोकाः ॥१॥ (आर्या) सर्वेऽपि सुखिनः सन्तु, सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग भवेत् ॥ २॥ (अनुष्टुप) भृशुद्विमन्त्र:
ॐ भृतधात्री पवित्रास्तु, अधिवासितास्तु, सुपोक्षितास्तु, स्वाहा ॥
इति जलेन पूर्वलिप्तभूमौ प्रोक्षणम् ॥ ततः पीठमन्त्रः- ॐ स्थिराय शाश्वताय निश्चलाय पीठाय नमः स्वाहा ॥
इति प्रक्षालित-चन्दनलित-स्वस्तिकांकित-पूजापट्टस्थालादिस्थापनम् ॥
चैत्ये तु स्थिरबिम्बे एताभ्यां मन्त्राभ्यां तद्भुमिजलपट्टायधिवासनम् ॥ ततःॐ अत्र क्षेत्र अत्र काले नामाईन्तो रूपान्तो द्रव्याहन्तो भावान्तः ममागताः सुस्थिताः सुनिष्ठिताः सुप्रतिष्ठाः सन्तु स्वाहा ॥ इत्यहत्प्रतिमास्थापनम् । निश्चलबिम्बे चरणाधिवासनम् । ततोऽअल्यग्रे पुष्पं गृहीत्वा पुष्पाभिषेकमन्त्र:ॐ नमोऽहंद्भ्यः सिद्धेभ्यस्तीर्णेभ्यस्तारकेभ्यो बोधकेभ्यः सर्वजन्तु हितेभ्य इह कल्पनाबिम्बे भगवन्तोऽन्तः
Peeeeeeeeeeezeer
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
जिनार्चनविधि
DecememeetRececaceaeee9
सुपतिष्ठिताः सन्तु स्वाहा ॥ इति मौनेन कथयित्वा भगवच्चरणोपरि पुष्पस्थापनम् ॥ पुनरपि पुष्पेण जलार्द्रितेन पूजापूर्वकं कथनं यथा
स्वागतमस्तु सुस्थितिरस्तु सुप्रतिष्ठास्तु स्वाहा ॥ ततः पुष्पाभिषेकेण- अर्ध्यमस्तु पाद्यमस्तु आचमनीयमस्तु सर्वोपचारैः पूजास्तु स्वाहा ॥ एभिर्वचनैः पुनर्जिनप्रतिमोपरि जलाड़ितपुष्पारोपणं विधीयते ॥ ततो जलं गृहीत्वा मन्त्रश्लोकःॐ अहं वं- जीवनं तर्पणं हृद्य, प्राणदं मळनाशनम् ।
जलं जिनाचनेऽत्रव, जायतां सुखहेतवे ॥१॥ स्वाहा ॥ इति जलेन प्रतिमाभिषेचनम् । स्नपन च । ततश्चन्दनकुंकुमकपुरकस्तुरीप्रमुखगन्धं करे गृहीत्वा मन्त्रश्लोकः । यक्षकदमपूजाॐ अह लं- इदं गन्धं महामोदं, बृंहणं पीणनं सदा ।
जिनार्चनेऽत्र सत्कम-संसिद्ध्यै जायतां मम ॥१॥ स्वाहा ॥ इति विविधगन्धैः प्रतिमाविलेपनम् ॥ ततः पुष्पपत्रिकादि हस्ते गृहीत्वा मन्त्रश्लोकः
DocercipeanCamernerreraccoo
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनार्चनविधि
घण्टाकर्ण प्रतिष्ठाविधिः
cameroCoeroecoopeoreDeceae
ॐ अहं क्ष- नानावण महामोद, सर्वत्रिदशवल्लभम् ।
जिनार्चनेऽत्र संसिद्ध्यै, पुष्पं भवतु मे सदा ॥१॥ स्वाहा ॥ इति पुष्पपूना । ततोऽक्षतान् गृहीत्वा मन्त्रश्लोकःॐ अहं तं- प्रीणन निर्मलं बल्य, माङ्गल्यं सर्वसिद्धिदम् ।
जीवनं कार्यसंसिद्ध्यै, भूयान्मे जिनपूजने ॥ १ ॥ स्वाहा । इत्यक्षतान् जिनप्रतिमोपरि आरोपयेत् ॥ ततः पूगजातिफलानि वर्तमानतुफलं करे गृहीत्वा मन्त्रश्लोकःॐ अहं फु:- जन्मफलं स्वर्गफलं, पुण्यमोक्षफलं फलम् ।
दद्याजिनार्चनेऽत्रेव, जिनपादारसंस्थितम् ॥१॥ स्वाहा ।। इति जिनाग्रे फळपूजा ॥ ततो धूपं गृहीत्वा श्लोकःॐ अहं रं- श्रीखण्डागरुकस्तूरी,-द्रुमनिर्याससंभवः ।
पीणनं सर्वदेवानां, धूपोऽस्तु जिनपूजने ॥१॥ स्वाहा । इति वह्नौ धूपक्षेपः ॥ ततः पुष्पं गृहीत्वा मन्त्रश्लोक:
Deepeededeevaaeeee
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
जिनार्चनविधि
Depeezeneco@ezarezeroelopezcmeroea
ॐ अहं रं- पञ्चज्ञानमहाज्योति-मयोऽयं ध्वान्तघातने ।
द्योतनाय प्रतिमाया, दीपो भूयात्सदार्हतः ॥ १॥ स्वाहा ॥ इति दीपमध्ये पुष्पन्यासः । ततः पुष्पाणि गृहीत्वा मन्त्रः
ॐ अई भगवद्भ्योऽईद्भ्यो जल-गन्ध-पुष्पाक्षत-फल-धूप-दीपैः संप्रदानमस्तु, ॐ पुण्याई पुण्याई, पीयन्तां पीयन्तां भगवन्तोऽहन्तखिळोकस्थिता, नामाकृति-द्रव्य-भावयुताः स्वाहा ॥ इति जिनपूजनम् ॥
ततो वासान् गृहीत्वा मन्त्री यथाॐ सूर्य-सोमाङ्गारक-चुध-गुरु-शुक्र-शनैश्चर-राहु-केतुमुखा ग्रहा इह जिनपादाग्रे समायान्तु पूजां प्रतीच्छन्तु स्वाहा । इत्युक्त्वा जिनपादाधः स्थापितग्रहेषु स्नानपट्टे वा वासान् निक्षिपेत् ॥ ततः
आचमनमस्तु स्वाहा । गन्धमस्तु स्वाहा । पुष्पमस्तु स्वाहा । अक्षतमस्तु साहा । फलमस्तु स्वाहा । धूपोऽस्तु स्वाहा । दीपोऽस्तु स्वाहा । इति क्रमेण जल-गन्ध-पुष्पाक्षत-फल-धूप-दीपग्रहागां पूजा ॥
ततोऽअल्यग्रे पुष्पं गृहीत्वा मन्त्रः___ॐ सूर्य-सोमाङ्गारक-बुध-गुरु-शुक्र-शनैश्वर-राहु-केतुमुखा ग्रहाः सुपूजिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गल्यदाः सन्तु, महोत्सवदाः सन्तु, स्वाहा ॥ इति ग्रहेषु पुष्पारोपणम् ।
repezoicelezoeweezmorea
॥
८
॥
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठाविधिः
॥ ९
COCA
www.kobatirth.org
पुनरन्यैव रीत्या मन्त्रः
ॐ इन्द्रानि-यम-निर्ऋति वरुण वायु-कुबेरेशान - नागब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपाला इह जिनपादाग्रे समागच्छन्तु पूजां पतीच्छन्तु स्वाहा ।। इति पूजापट्टोपरि लोकपालानां वासक्षेपः ॥ ततः
Acharya Shri Kailassagarsuri Gyanmandir
आचमनमस्तु स्वाहा । गन्धमस्तु स्वाहा । पुष्पमस्तु स्वाहा | अक्षतमस्तु स्वाहा । फलमस्तु स्वाहा । धूपो sस्तु स्वाहा | दीपोsस्तु स्वाहा । इति क्रमेण जळ-गन्ध-पुष्पाक्षत-फल- धूपैले कपालानां पूजा ॥ ततोऽअल्यो पुष्पं गृहीत्वा मन्त्रः-
ॐ इन्द्रानि-यम- निर्ऋति वरुण - वायु- कुबेरेशान - नाग- ब्रह्माणो लोकपालाः सुपूजिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु इति लोकपालेषु पुष्पारोपणम् । ततः पुष्पाञ्जलिं गृहीत्वा मन्त्रो यथा
For Private and Personal Use Only
सविनायकाः सक्षेत्रपाळा: महोत्सवदाः सन्तु स्वाहा ॥
ॐ अस्मत्पूर्वजा गोत्रसंभवा देवगतिगताः सुपूजिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु माङ्गल्यदा: सन्तु महोत्सवदाः सन्तु स्वाहा ॥ इति जिनपादाग्रे पुष्पाञ्जलिं क्षिपेत् । ततः पुनः पुष्पाञ्जलिं गृहीत्वा मन्त्रः
ॐ अर्हक्ताष्टनवत्युत्तरशतं ( १९८) देवजातयः सदेव्यः पूजां प्रतीच्छन्तु, सुपूजिताः सन्तु सानुग्रहाः
जिनार्चन - विधिः
॥ ९ ॥
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
IN
लघुस्नात्रविधिः
घण्टाकर्ण सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गल्यदाः सन्तु, महोत्सवदाः सन्तु, स्वाहा ॥ इति जिनपादाने प्रतिष्ठा विधि:01 पुष्पाञ्जलिं क्षिपेत् । ॥ १०॥
ततोऽअल्यग्रे पुष्पं धृत्वा अईन्मन्त्रं स्मृत्वा तेन पुष्पेण जिनप्रतिमां पूजयेत् । अर्हन्मन्त्री यथाॐ अहं नमो अरिहंताणं, ॐ अहं नमो सयंसंबुद्धाणं, ॐ अई नमो पारगयाणं स्वाहा ॥
अय तु त्रिपदो मन्त्रः, श्रीमतामईतां परः। भोगमोक्षप्रदो नित्यं, सर्वपापनिकृन्तनः ॥१॥ न स्मर्तव्योऽपवित्रैश्च, नान्यचित्तैन सस्वरम् । न श्राव्यश्च नास्तिकानां, नैव मिथ्याशामपि ॥२॥ ततोऽष्टोत्तरशतं तद वा मन्त्रजापः । ततो नैवेद्यढौकनं पात्रद्वयेन । तत एकपात्रजलं चुलुके गृहीत्वा मन्त्रःॐ अई'- नानाषइससंपूर्ण, नैवेद्यं सर्वमुत्तमम् ।
जिनाग्रे ढौकितं सर्व-सम्पदे मम जायताम् ॥१॥ प्रत्येकं तत्र नवेये जलचुलुकक्षेपः । पुनर्जलचुलुक गृहीत्वा मन्त्री यथा
ॐ सर्वे गणेशक्षेत्रपालाद्याः सर्वे ग्रहाः सर्वे दिक्पालाः सर्वेऽस्मत्पूर्वजोद्भवा देवाः सर्वेऽधनवत्युत्तरशतं देवजातयः सदेव्योऽहंभक्ता अनेन नैवेद्येन संतर्षिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु
ConceDe0c0medeoe
Domezoexperceroeococcero
॥ १०॥
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठा विधिः
।। ११ ।।
www.kobatirth.org
महोत्सवदाः सन्तु स्वाहा ॥ इति द्वितीयनैवेद्यस्योपरि चुलुकक्षेपः ॥ इति जिनानविधिः ॥
ततः पुष्पाञ्जलिं गृहीत्वा -
यो जन्मकाले पुरुषोत्तमस्य, सुमेरुशृङ्गे कृतमज्जनैश्च । देवैः प्रदत्तः कुसुमाञ्जलिः स ददातु सर्वाणि समीहितानि ॥ १ ॥ पुष्पाञ्जळिक्षेपः ॥ ततः द्वि० कु० ॥
राज्याभिषेकसमये त्रिदशाधिपेन, छत्रध्वजाङ्कतळयोः पदयोर्जिनस्य । क्षिप्तोऽतिभक्तिभरतः कुसुमाञ्जलिर्यः, स प्रीणयत्यनुदिनं सुधियां मनांसि ||२|| द्वितीयकुसु० ॥ ततः तृतीयकुसु० ॥
देवेन्द्रः कृतकेत्रले जिनपतौ सानन्दभक्त्यागतैः, संदेहव्यपरोपणक्षमशुभव्याख्यानबुद्धाशयैः । आमोदान्वित पारिजातकुसुमैर्यत्स्वामिपादाग्रतो, मुक्तः स प्रतनोतु चिन्मयहृदां भद्राणि पुष्पाञ्जलिः ॥ ३ ॥ तृतीयकुसुमाञ्जलिक्षेपः ॥ इति वृत्तत्रयेण पुष्पाञ्जलित्रयक्षेपः ॥ ततो कवणं गृहीत्वा -
लावण्यपुण्याङ्गभृतोऽर्हतो यस्तद्द्दष्टिभावं सहसैव धत्ते । स विश्वभर्चुवणावतारो, गर्भावतारं सुधियां विहन्तु ॥ १ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
जिनार्चनविधिः
।। ११ ।।
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठा विधिः
॥ १२ ॥
GODU
BOO
www.kobatirth.org
इति जिनस्य लवणोत्तारणम् ॥ ततः पुनरपि लवणं० ॥
लावण्यैकनिधेर्विश्वभर्तुस्तद्वृद्धिहेतुकृत् । लवणोत्तारण कुर्याद्, भवसागरतारणम् ॥ २ ॥
इति द्वि० लवणोत्तारणम् । इति वृत्तद्वयेन द्विवेलं लवणोत्तारणम् । ततो लवणमित्रं जलं गृहीत्वा वृत्तम्सक्षारता सदासक्तां निहन्तुमिव सोद्यमः । लवणाविणाम्बु-मिषात्ते सेवते पद ॥ १ ॥
इति लवणमिश्रपानीयोत्तारणम् । ततः शुद्धं जलं गृहीत्वा वृत्तम्
भुवनजनपवित्रताप्रमोद-प्रणयनजीवनकारणं
गरीयः ।
जळम विकलमस्तु तीर्थनाथ-क्रम स्पर्शि सुखावहं जनानाम् ॥ १ ॥
इति जिनचरणयोः शुद्धजलप्रक्षेपः । तत आरात्रिकावतारणवृत्तम्
सप्तभीतिविद्याताईं, सप्तव्यसननाशकृत् । यत्सप्तनरकद्वार - सप्ताररितुळां गतम् ॥ १ ॥ सप्ताङ्गराज्यफलदान कृतममोदं, तत्सततच्च विदनन्तकृत प्रबोधम् । तच्छक हस्तधृत संगत सप्तदीप - मारात्रिकं भवतु सप्तमसद्गुणाय || २ ||
ततो मङ्गलपदीपावतारणवृत्तानि यथा
विश्वत्रयमवैर्जीवैः, सदेवासुरमानवैः । चिन्मङ्गलं श्रीजिनेन्द्रात् प्रार्थनीयं दिने दिने ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
जिनार्चनविधिः
।। १२ ।।
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
Recenepa
जिनार्चनविधिः
॥ १३ ॥
यन्मङ्गलं भगवतः परमाईतः श्री-संयोजने प्रतिबभूव विवाहकाले । सर्वासुरासुरवधूमुखगीयमानं, सप्तर्षिभिश्च सुमनोभिरुदीर्यमाणम् ॥२॥ दास्यं गतेषु सकलेषु सुरासुरेषु, राज्येऽर्हतः प्रथमसृष्टिकृतो यदासीत् । सन्मङ्गलं मिथुनपाणिगतीर्थवारि, पादाभिषेकविधिना न्युपचीयमानम् ॥३॥ यद्विश्वाधिपतेः समस्ततनुभृत्संसारनिस्तारणे.
तीर्थ पुष्टिमुपेयुषि प्रतिदिनं वृद्धि गतं माकम् । तत्संप्रत्युपनीतपूजनविधौ विश्वात्मनामर्हता,
भूयान्मङ्गलमक्षयं च जगते स्वस्त्यस्तु संघाय च ॥४॥ इति वृत्तचतुष्टयेन मङ्गलदीपोल्लासः ॥ ततः शक्रस्तवपाठः (नमुत्थुणं) il
॥ इति जिनार्चन विधिः॥ ( आचारदिनकर पृ. ५८-६१)
aneeewerpeecret
OcedeocoecorCLOCDomsexporo
॥ १३॥
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण IN प्रतिष्ठाविधिः
लघुस्नात्रविधिः
॥१४॥
caredeoeweepeacoccerneeroe
लघुस्नात्रविधिः पूर्वस्नात्रपीठे पूर्वोक्तप्रकारेण दिक्पालग्रहान्यदेवतापूजनवर्जितेन जिनप्रतिमां संपूज्य तथाऽऽरात्रिकं विधाय मंगळदीपवर्जितं श्राद्धः पूर्वोपचारयुक्तो गुरुसमक्षं चतुर्विधे श्रीसंघे मीलिते चतुर्विधे गीतवाद्याद्युत्सवे पुष्पाञ्जलिं करे गृहीत्वा 'नमो अरिहंताणं, नमोऽहतिदाचार्योपाध्यायसर्वसाधुभ्यः' उक्त्वा वृत्तद्वयं शार्दूलमालिनोरूपं पठेन्
कल्याणं कुलवृद्धिकारिकुश लश्लाघाहमत्यद्भुतं, सर्वाधप्रतिघातनं गुणगणालंकारविभ्राजितम् । कान्तिश्रीपरिरंभणप्रतिनिधिप्रख्यं जगत्यहता, ध्यानं दानवमानवैविरचितं सर्वार्थसिद्धये ॥१॥
भुवनभवनपापध्वान्तदीपायमानं, परमतपरिघातपत्यनीकायमानम् ।
धृतिकुवलयनेत्रावश्यमंत्रायमाणं, जयति जिनपतीनां ध्यानमभ्युत्तमानाम् ॥२॥ पुष्पाअलिक्षेपः ततो धूपं गृहीत्वा वृत्तम्- (उपजातिः)
कपुरसिलाधिककाकतुंड-कस्तूरिकाचंदननंदनीयः ।
धूपो जिनाधीश्वरपूजनेऽत्र, सर्वाणि पापानि दहत्वजस्रम् ॥१॥ अनेन वृत्तेन सर्वपुष्पाञ्जल्यन्तरे धूपोत्क्षेपः शक्रस्तवपाठश्च । ततो जळकलशं गृहीत्वा श्लोक-वसन्ततिलके पठेत
केवल्ली भगवानेकः स्याद्वादो मंडनविना । विनापि परिवारेण वन्द्यते प्रभुतोर्जितः ॥१॥
Careeroenercoccool
॥ १४ ॥
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठाविधिः
।। १५ ।।
www.kobatirth.org
तस्येशितुः प्रतिनिधि: सहजश्रियाढ्यः पुष्पैर्विनापि हि विना वसनतानैः । गन्धैर्विना मणिमयाभरणैर्विनापि लोकोत्तरं किमपि दृष्टिसुखं ददाति ॥ २ ॥
इति प्रतिमायाः कलशाभिषेकः । ततः पुष्पालंकारादीनामवतारणं, ततः पुनः पुष्पाञ्जलिं गृहीत्वा वृत्तद्वयम् — विश्वानंदकरी भवाम्बुधितरी सर्वापदां कत्तरी, मोक्षाध्वैकविलंघनाय विमला विद्या परं खेचरी । दृष्ट्युद्भावितकल्मषापनयने बद्धप्रतिज्ञा दृढं रम्यात्प्रतिमा तनोतु भविनां सर्वं मनोवांछितम् ॥ १ ॥ परमतरसमागमोत्थ- प्रसृमरहर्षविभासिसन्निकर्षा ।
जयति जगदिनस्य शस्यदीप्तिः प्रतिमा कामितदायिनी जनानाम् ॥ २॥ पुष्पाञ्जलिक्षेपः । पूर्वोक्तवृत्तेन धूपोत्क्षेपः शक्रस्तवश्च । पुनः पुष्पांजलिं गृहीत्वा वृत्तद्वयम् -
नृणां दुःस्थता । निःसंशयम् ॥ १ ॥
न दुःखमतिगात्रकं न विपदां परिस्फूर्जितं न चापि यशसां क्षतिर्न विषमा न चापि गुणहीनता न परमप्रमोदक्षयो, जिनार्चनकृतां भवे भवति चैव एतत्तत्वं परममसमानन्दसंपन्नदानं, पातालीकः सुरनररहितं साधुभिः सर्वारम्भपचयकरणं श्रेयसां सन्निधानं, साध्यं सर्वैर्विमलमनसा पूजनं इति पुनः पुष्पाञ्जलिक्षेपः । ततो धूपं गृहीत्वा वृत्तद्वयं पठेत्
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रार्थनीयम् । विश्वभर्तुः ॥ २ ॥
लघुस्नात्रविधिः
॥ १५ ॥
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
लघुम्नात्रविधिः
-CocceDeparacterrecemen.9
कर्पूरागरुसिल्हचन्दनबलामांसीशशैलेयक-श्रीवासद्मधूपराळघुसणैरत्यन्तमामोदितः । व्योमस्थः प्रसरच्छशांककिरणज्योतिः प्रतिच्छादको, धूमो धूपकृतो जगत्त्रयगुरोः सौभाग्यमुत्तंसतु ॥१॥
(शार्दूल०) सिद्धाचार्यपभृतीन पंचगुरून् सर्वदेवगणमधिकम् । क्षेत्रे काले धूपः प्रीणयतु जिनार्चनारचितः ॥२॥ (आर्या) इति धूपोत्क्षेपः । शक्रस्तवपाश्च । पुनः पुष्पाञ्जलिं गृहीत्वा वसन्ततिलकोपजाती पठेत्
जन्मन्यनन्तसुखदे भुवनेश्वरस्य, सुत्रामभिः कनकशैलशिर शिलायाम् । स्नात्रं व्यधायि विविधाम्बुधिकूपवापी-कासारपल्बलसरित्सलिलैः सुगन्धैः ॥१॥ तां बुद्धिमाधाय हृदीह काले, स्नानं जिनेन्द्रप्रतिमागणस्य ।
कुर्वन्ति लोकाः शुभभावभाजो, महाजनो येन गतः स पन्थाः ॥२॥ इति पुष्पाअलिक्षेपः । ततः पुष्पसमूहं गृहीत्वा वृतम्
परिमलगुणसारसद्गुणाढ्या, बहुसंसक्तपरिस्फुरद्विरेफा ।
बहुविधबहुवर्ण पुष्पमाला, वपुषि जिनस्य भवत्वमोघयोगा ॥१॥ अनेन वृत्तेनापादान्तशिरोऽन्तं जिनप्रतिमायां पुष्पारोपणम् । पूर्ववृत्तेन (कपूर०) धूपोत्क्षेपः । शकस्तवपाठश्च । ततः पुष्पाञ्जलिं करे गृहीखा शार्दूलोपजाती पठेत्
॥ १६॥
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PICARPEC
घण्टाकर्ण प्रतिष्ठाविधिः
लघुस्नात्रविधिः
permecopeezaaeezmateriaeoeopezocom
यः साम्राज्यपदोन्मुखे भगवति स्वर्गाधिपैगु म्फतो. मंत्रिख बलनायतामधिकृति स्वर्णस्य कोशस्य च । विभ्रमिः कुसुमाञ्जलिपिनिहितो भक्त्या प्रभोः पादयोदुःखौघस्य जलांजलिः स तनुतादालोकनादेव हि ॥१॥ चेतः समाधातुमतीन्द्रियार्थ पुण्यं विधातुं गणनाव्यतीतम् ।
निक्षिप्यतेऽर्हस्पतिमापदाग्रे, पुष्पाञ्जलिः पोद्गतभक्तिभावः ॥२॥ इति पुष्पाञ्जलिक्षेपः । पूर्ववृत्तेन ( कर्पूरसिलहा ) धूपोरक्षेपः । शकस्तवपाठश्च । ततः पुष्पादिभिः प्रतिमा पूज्यते । तत: स्नात्रकलशप्रगुणीकरणम् । ततः कलशास्तु मणि-स्वर्ण-रूप्य-ताम्र-मिश्रधातु-मृण्मयाः स्नात्रचतुष्किकोपरि स्थाप्याः । तेषु सर्वजलाशयोदकानि गंगोदकमिश्राणि निवेशयत् । चंदन-कुंकुम-कर्पूरादिभिः सुगंधद्रव्यैसियेत् , चंदनादिभिः कुमुममालाभिश्च कलशान् पूजयेत् । जलपुष्पायभिमंत्रणमंत्रास्ते पूर्वोक्ता एव । ततः स एकः श्राद्धोऽन्येऽपि च बहवः पूर्वोदितवेषशौचभाजो गन्धानुलिप्तकरा मालाविभूषितकंठा विशिष्टमणिकनकादिविभूषणास्तदभावे च चंदनकुंकुमकृतविभूषणास्तान् कलशान् करे दधति । ततस्ते स्वस्वप्रज्ञानुपारेण जिनजन्माभिषेकांकितस्नात्रस्तोत्राणि सजिनस्तुतिषट्पदानि पठन्ति । तत इमानि वृत्तानि पठेयु:
I PECTEDCODecember
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठाविधि
॥ १८ ॥
Da
www.kobatirth.org
जाते जन्मनि सार्वविपपतेरिन्द्रादयो निर्जरा
नीत्वा तं करसम्पुटेन बहुभिः सार्द्धं विशिष्टोत्सवे । शृंगे मेरुमहीधरस्य मिलिते सानन्ददेवीगणे, स्नात्रारंभमुपानयन्ति बहुधा कुंभांबुगंधादिकम् ॥ १ ॥ ( शार्दूल० ) योजनमुखान् रजतनिष्कमयान् मिश्रधातुमृद्रचितान् । दधते कलशान संख्या तेषां युगषट्खदन्तिमिता ॥ २ ॥ ( आर्या ) वापीकूपदाम्बुधित गपल्वलनदी निर्झरादिभ्यः ।
आनीतैर्विमलजलै - स्तानधिकं पूरयन्ति च ते ॥ ३ ॥ ( आर्या० )
कस्तूरीघनसार कुंकुमसुराश्रीखंड ककोलकै - होवेरादिसुगन्धवस्तुभिरलंकुर्वन्ति तत्संवरम् । देवेन्द्रावर पारिजातबकुळ श्री पुष्पजातीजपा - मालाभिः
कळशाननानि दधते संप्राप्तहारस्रजः ॥ ४ ॥ ( शार्दूल० ) निर्मिताद्भुतचतुःशृक्षशृंगोद्गतेः ।
ईशानाधिपतेर्निककुहरे
संस्थापितं स्वामिनं,
धारावारिभरे : शशांक विमलैः सिंचन्त्यनन्यातयः शेषाश्चैव सुराप्सरः समुदयाः कुर्वन्ति कौतुहलम् ॥ ५ ॥
( शार्दूल० )
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
लघुस्नात्रविधिः
॥ १८ ॥
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठा विधिः
॥ १९ ॥
मृदंगतिमिलाई सवेणुझर्झर कदुंदुभिखिखि गीभिः,
www.kobatirth.org
हनूर - ढका हुडुकपणवस्फुटकाइलाभिः । वाद्यैः सृजन्ति सकलाप्सरसो शेषाः सुरेश्वरास्तत्र गृहीत्वा करसम्पुटैः । कलशां त्रिजगन्नाथं स्नपयन्ति तस्मिंस्तादृश उत्सवे वयमपि स्वर्लोकसंवासिनो, भ्रान्ता जन्मविवर्त्तनेन जातास्तेन विशुद्धबोधमधुना संप्राप्य तत्पूजनं,
विनोदम् ॥ ६ ॥
( वसन्ततिलका० ) महामुदः ॥ ७ ॥ (श्लोकः) विहितश्री तीर्थसेवाधियः ।
स्मृत्वेतत् करवाम विपविभोः स्नात्रं मुदामास्पदम् ॥ ८ ॥ ( शार्दूल० ) बालत्तणंमि सामि सुमेरुसिहरंभि कणयकळसेहिं । तिअसासुरेहिं ण्डविओ ते घना जेहिं दिट्ठो सि ॥ ९ ॥
इति कलशैः प्रतिमाभिषेचनम् । ततः सर्वेऽपि गुरुक्रमविशेषेण पुरुषाः स्त्रियोऽपि गन्धोदकैः स्नात्रं कुर्वन्ति, ततोऽभिषेकान्ते गन्धोदकपूर्ण कळशं गृहीत्वा -
संघे चतुर्विध इह प्रतिभासमाने, श्रीतीर्थपूजन कृतप्रतिभासमेते ।
गन्धोदकैः पुनरपि प्रभवत्व जस्रं स्नात्रं जगत्त्रयगुरोरतिपूतधारैः ॥ १ ॥
इति निपादोपरि कलशाभिषेकं विधाय स्नात्रनिवृत्तिः ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
लघुस्नात्रविधि:
॥ १९ ॥
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठाविधिः
॥ २० ॥
www.kobatirth.org
अथ दिक्पाळपूजनम् । ततः पुष्पाञ्जलिं गृहीला वृत्तम्
इन्द्राग्ने यम निर्ऋते जलेश वायो वित्तेशेश्वरभुजगा विरंचिनाथ | संघटाधिकतम भक्तिभारभाजः स्नात्रेऽस्मिन् भुवनविभोः श्रियं कुरुध्वम् ॥ १ ॥
इति स्नपनपीठ पार्श्वस्थ कल्पित दिक्पाळपीठोपरि पुष्पाञ्जलिं क्षिपेत् । ततस्तत्पठोपरि दिक्षु यथाक्रमं दिक्पालान स्थापयेत् । तत एकैकं दिक्पालं प्रति पूजा । तत्र प्रथममिन्द्रं प्रति जळगन्यादि गृहीला शिखरिणीवृत्तपाठःसुराधीश श्रीमन् सुदृढ तर सम्यत्तत्रवसते, शचीकान्तोपान्तस्थित विबुधकोट्या नतपद । ज्वळ वज्राघातक्षपितदनु जाधीश कटक, प्रभोः स्नात्रे विघ्नं हर हर हरे पुण्यजयिनाम् ॥ १ ॥ ॐ शक्र ! इद्द जिनस्नात्रमहोत्सवे आगच्छ आगच्छ इदं जलं गृहाण गृहाण, गन्धं गृहाण गृहाण, धूपं गृहाण गृहाण, दीपं गृहाण गृहाण, नैवेद्यं गृहाग गृहाण, विघ्नं हर हर, दुखिं हर हर, शान्तिं कुरु कुरु, तुष्टिं कुरु कुरु, पुष्टिं कुरु कुरु, ऋद्धिं कुरु कुरु, वृद्धि कुरु कुरु स्वाहा । इति जल - गन्त्र - पुष्पादिभिरिन्द्रपूजनम् ॥१॥ ततोऽग्निं प्रति
बहिरन्तरतेजसा विदधत् कार्यकरण संगतिम् । जिनपूजन आशुशुक्षिणो कुरु विघ्नविघातजसा ॥ १ ॥ ( व्यपच्छंद सिकवृत्तपाठः )
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
लघुस्नात्रविधिः
॥ २० ॥
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठाविधिः
॥ २१ ॥
ॐ अग्ने इह जिनस्नात्रमहोत्सवे आगच्छ ( वसन्ततिलकापाठ: - )
www.kobatirth.org
आगच्छ इदं जलं इत्यादि पूर्ववत् ॥ २ ॥ यमं प्रति
दीप्तजनप्रभ तनोतु च संनिकर्ष, वाहारिवाहान समुद्धर दंडपाणे | सर्वत्र तुल्यकरणीय करस्थधर्म, कीनाश नाशय विपद्विशरं क्षणेऽत्र ॥ १ ॥
ॐ यम ! इद्द० शेषं पूर्ववत् ॥ ३ ॥ निर्ऋतिं प्रति - ( आर्यापाठः ) राक्षसगणपरिवेष्टित चेष्टितमात्रप्रकाश इतशत्रो ।
स्नात्रोत्सवेऽत्र निर्ऋते नाशय सर्वाणि दुःखानि ॥ १ ॥
ॐ निर्ऋते ! इह० शेषं पूर्ववत् ॥ ४ ॥ वरुणं प्रति - ( सग्धरावृत्तपाठः — ) कल्लोळानीतोळाधिक किरणगणस्फीतरत्नपपञ्च-प्रोद्भूतौर्वाग्निशोभं वरमकरमहापृष्ठदेशोक्तमानम् । चंचच्चीरल्लिशं गिप्रभृतिझणगणैरचितं वारुणं नो, वर्ष्मच्छिन्द्यादपायं त्रिजगदधिपतेः स्नात्रसत्रे पवित्रे ॥ १ ॥ ॐ वरुण ! इह० शेषं पूर्ववत् ॥ ५ ॥ ततो वायुं प्रति - ( मालिनीवृत्तपाठ: - )
ध्वजपटकृत कीर्तिस्फूर्तिदीप्यद्विमान - प्रसृमरबहुवे गत्यक्तसर्वोपमान ।
इह जिनपतिपूजासन्निधौ मातरिश्वन्, नय नय समुदायं मध्याह्यातपानाम् ॥ १ ॥ ॐ वायो ! इह० शेषं पूर्ववत् ॥ ६ ॥ ततः कुबेरं प्रति - (वसन्ततिलकापाठ: - )
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
लघुस्नात्रविधिः
॥ २१ ॥
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
लघुस्नात्र। विधिः
॥ २२॥
Recoecemezaeerence
कैलासवास विलसत्कमलाविलास, संशुद्धहास कृतदौस्थ्यकथानिरास ।
श्रीमत्कुबेर भगवन् स्नपनेऽत्र सर्व-विघ्नं विनाशय शुभाशुभ शीघ्रमेव ॥१॥ ॐ कुबेर ! इह शेष पूर्ववत् ॥ ७॥ ईशानं प्रति- (वसन्ततिलका-)
गंगातरंगपरिखेलनकीर्णवारि-प्रोद्यकपर्दपरिमण्डितपार्श्वदेशम् ।
नृत्यं जिनस्नपनहृष्टहृदः स्मरारे-विघ्नं हरतु सकलस्य जगत्त्रयस्य ॥१॥ ॐ ईशान ! इह शेषं पूर्ववत् ॥ ८॥ ततो नागान् पति-(वैतालीयपाठ:-)
फणिमणिमहसा विभासमानाः कृतयमुनाजळसंश्रयोपमानाः ।
फणिन इह जिनाभिषेककाले बलिभवनादमृतं समानयन्तु ॥१॥ ॐ नागा ! इह० शेषं पूर्ववत् ॥९॥ ब्रह्माणं प्रति- (द्रुतविलम्बितवृत्तम्-)
विशदपुस्तकशस्तकरद्वयः प्रथितवेदतया प्रमदपदः ।
भगवतः स्नपनावसरे चिरं, हरतु विघ्नभयं द्रुरिणो विभुः ॥१॥ ॐ ब्रह्मन् इह शेषं पूर्ववत् ॥ १०॥ एवं क्रमेण दिक्पालपूजनम् ॥
emezoetreleezoegReeperma
॥ २२॥
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठा विधिः
लघुस्नात्रविधिः
॥ २३॥
Decogepeperedeomeworracool
अथ ग्रहपूजनम्- ततः पुनरपि पुष्पाञ्जलिं करे गृहीखा- आर्यावृत्तपाठ:
दिनकरहिमकरभूत-शशिसुतबृहतीशकाव्यरक्तिनयाः ।
राहो केतो सक्षेत्रपाक जिनस्यार्चने भवत सन्निहिताः ॥१॥ इति ग्रहपीठोपरि पुष्पाञ्जलिं क्षिपेत् । ततः पूर्वादिक्रमेण सूर्य-शुक्र-मङ्गल-राहु-शनि-चन्द्र-बुध-बृहस्पतीन् ग्रहान् स्थापयेत् । अधः केतुम् उपरि क्षेत्रपालं च स्थापयेत् । ततः सूर्य प्रति- ( वसन्ततिळकावृत्तपाठः-)
विश्वप्रकाश' कृतभव्यशुभावकाश ध्वान्तप्रतानपरितापन मद्विकाश ।
आदित्य नित्यमिह तीर्थकराभिषेके कल्याणपल्लवनमाकलय प्रयत्नात् ॥१॥ ॐ सूर्य ! इह० शेष पूर्ववत् ॥ १॥ शुक्रं पति- ( मालिनीवृत्तपाठः-)
स्फटिकधवलशुद्धध्यानविध्वस्तपाप, प्रमुदितदितिपुत्रोपास्यपादारविन्द ।
त्रिभुवनजनशवजन्तुजीवातुविद्य, प्रथय भगवतोऽचर्चा शुक्र हे वीतविघ्नाम् ॥१॥ ॐ शुक्र ! इह० शेषं पूर्ववत् ॥ २॥ भौम प्रति- (आर्यापाठः-)
प्रबळबलमितितकुशल-लालनाललितकविघ्नहते । भौम जिनस्नपनेऽस्मिन् विघटय विघ्नागमं सर्वम् ॥१॥
PorderarmerceDeshpeecRepera
॥ २३ ॥
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
लघुस्नात्रविधिः
॥ २४॥
amarpccccccccccceD0
ॐ मङ्गल ! इह० शेषं पूर्ववत् ॥३॥ राहुं प्रति- (श्लोकपाठः-)
अस्तांह: सिंहसंयुक्त, रयविक्रममन्दिर ।
सिंहिकासुत पूजाया-मत्र सन्निहितो मव ॥१॥ ॐ राहो ! इह० शेषं पूर्ववत् ॥ ४॥ शनि प्रति
फलिनीदलनीळलीळयान्तः स्थगितसमस्तवरिष्ठविषनात ।
रवितनय नय प्रबोधमेतान् जिनपूजाकरणकसावधानान् ॥१॥ ॐ शने ! इस० शेषं पूर्ववत् ॥५॥ चन्द्रं प्रति- (द्रुतविलम्बितवृत्तपाठ:-)
अमृतवृष्टिविनाशितसर्वदो-पचितविघ्नविषः शशलांछनः ।
वितनुतां तनुतामिह देहिनां प्रस्ततापकरस्य जिनार्चने ॥१॥ ॐ चन्द्र ! इह शेषं पूर्ववत् ॥ ६॥ बुधं प्रति-वृत्तम्
बुध विबुधगणार्चितांघ्रियुग्म प्रमथितदैत्यविनीतदुष्टशास्त्र ।
जिनचरणसमीपगोऽधुना वं रचय मतिं भवघातनप्रकृष्टाम् ॥१॥ ॐ बुध ! इ० शेषं पूर्ववत् ॥७॥ गुरुं प्रति- वृत्तम्
DowCERECRPORRORRECRECORDCRACTRom
॥ २४॥
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
लघुस्नात्रविधिः
॥ २५॥
DecOCRACleriencorapeareezer
सुरपतिहृदयावतीर्णमंत्र, प्रचुरकलाविकळपकाश भास्वन् ।
जिनपतिचरणाभिषेककाले, कुरु बृहतीवर विघ्नपणाशम् ॥ १॥ ॐ गुरो ! इह० शेषं पूर्ववत् ॥ ८॥ केतुं प्रति- (द्रुतविलम्बितवृत्तपाठः-)
निजनिजोदययोगजगत्त्रयी, कुशळविस्तरकारणतां गतः ।।
भवतु केतुरनश्वरसम्पदा, सततहेतुरवारितविक्रम ॥१॥ *केतो ! इह शेषं पूर्ववत् ॥ ९॥ क्षेत्रपालं पति- ( आर्था)
कृष्णसितकपिलवर्ण-प्रकीर्णकोपासिंतांघ्रियुग्म सदा ।
श्रीक्षेत्रपाल पालय, भविकजनं विघ्नहरणेन ॥१॥ ॐ क्षेत्रपाल ! इह शेषं पूर्ववत् ॥१०॥ इति ग्रह-क्षेत्रपालपूजा ॥ (विद्यादेवता-शासनयक्ष-यक्षिणी-सुरलोकाधिपूजनं बृहत्स्नात्रविधौ कथयिष्यते प्रतिष्ठाशांतिकपौष्टिकोपयोगित्वात् ) । ततो जिनपतिमाया गन्धपुष्पाक्षतधूपदीपपूजा पूर्वमंत्रैरेव । ततः करे वस्त्रं गृहोला- ( वसन्ततिलकावृत्तपाठः-)
त्यक्ताखिलार्थवनितासुतभूरिराज्यो, नि:संगतामुपगतो जगतामधीशः । भिक्षुर्भवनपि स वर्मणि देवदूष्य-मेकं दधाति वचनेन सुरासुराणाम् ॥ १॥
Deroeccagecorpiecemezoerca@expercom
॥ २५॥
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Cha
घण्टाकर्ण प्रतिष्ठाविधिः
लघुस्नात्रविधिः
॥२६॥
92DecemovemenexpeDExpecar
इति वस्त्रपूजा । ततो नानाविध-खाद्य-पेय-चूष्य-लेह-संयुतं-नैवेद्यं स्थानद्वये विधाय, एकं पात्रं जिनाग्रतः संस्थाप्य श्लोकपाठ:
सर्वप्रधानसद्भूत, देहि देहं सुपुष्टिदम् ।
अन्नं जिनाग्रे रचितं, दुःख हरतु नः सदा ॥१॥ इति जळचुलुकेन प्रतिमाया नैवेद्यदानम् । ततो द्वितीयपात्रे
भो भोः सर्वे लोकपालाः सम्यग्दृशः सुराः ।
नैवेद्यमेतद् गृह्णन्तु भवन्तो भयहारिणः ॥१॥ इति ग्रहदिक्पालादीनां जलचुलुकेन नैवेद्यदानम् । स्नपनं विनापि पूजायां जिनप्रतिमानैवेद्यदानमनेनैव मंत्रेण । तत आरात्रिक मंगळदीपश्च पूर्ववत् । शक्रस्तवश्च । यस्याः प्रतिमायाः स्नानस्थितायाः स्नपनं भवति तस्याः सर्वमपि तत्रैव क्रियते । ततो धूपं गृहीत्वा
श्रीखंडकपुरकुरंगनाभि-प्रियंगुमांसीनतकाकडैः ।
जगत्त्रयस्याधिपतेः सपर्या-विधौ विदध्यात् कुशलानि धूपः ॥१॥ अनेन वृत्तेन सर्वपुष्पाञ्जलीनामंतराले धूपोत्क्षेपः, शक्रस्तवपाठश्च । ततः प्रतिमाविसर्जनम् । तन्मंत्रो यथा
@expercemercreepeecootera2DEO
॥ २६॥
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
लघुम्नात्र
विधिः
॥२७॥
eepeperpeecreCrace
ॐ अहं नमो भगवतेऽर्हते समये पुनः पूजां पतीच्छ स्वाहा । इति पुष्पन्यासेन प्रतिमाविसर्जनम् । ततः पुष्पं गृहीखा
ॐ ह: इन्द्रादयो लोकपालाः सूर्योदयो ग्रहाः सक्षेत्रपालाः सर्वदेवाः सर्वदेव्यः पुनरागमनाय स्वाहा । इति पुष्पपूजादिभिग्रहदिक्पालविसर्जनम् । ततः
आज्ञाहीनं क्रियाहीनं मंत्रहीनं च यत्कृतम् । तत्सर्व कृपया देवाः क्षमन्तु परमेश्वराः ॥१॥ आवाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि खमेव शरणं मम ॥ २॥ कीर्ति श्रियो राज्यपदं सुरखं न प्रार्थये किंचन देवदेव ।
मत्प्रार्थनार्य भगवन् प्रदेयं खद्दासतां मां नय सर्वदापि ॥३॥ इति सर्वकरणीयान्ते जिनप्रतिमादेवादिविसर्जन विधिः । अहंदर्चनविधावपि एवं विसर्जन ज्ञेयम् ।
ICTecocccccceaeeeee
॥ इति लघुस्नात्रविधिः ॥ आचारदिनकर पृ. ६१-६६ ॥
॥ २७॥
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
सप्तपीठ
| पूजनात्मको
विधिः
॥ २८॥
Decemveereotecoes
॥ सप्तपीठ-पूजनात्मको विधिः ॥ जिनार्चनविधि लघुस्नात्रविधिं च विधाय तदनन्तरं वेदिकोपरि चन्दनस्वस्तिकं विधाय ततः सपादरूप्यक संस्थाप्य तदुपरि घण्टाकर्ण मूर्ति स्थापयेत् । तत्संमुखं धूपदोपं कृखाऽजलिबद्धप्रणामपूर्वकं मन्त्रं पठेत्
"ॐ भूर्भुवः स्वः घण्टाकर्ण महावीर ! अत्र आगच्छ आगच्छ, तिष्ठ तिष्ठ स्वाहा” त्रिकृतः पुष्पाञ्जलि समर्पयेत् । ततः “ॐ घण्टाकर्णो महावीरः" इत्यादि त्रिकृत्वः घण्टाकर्णमन्त्रं पठेत् । तद्यथा
ॐ घण्टाकर्णो महावीरः, सर्वव्याधिविनाशकः । विस्फोटकभये प्राप्ते, रक्ष रक्ष महाबल ॥१॥ यत्र खं तिष्ठसे देव, लिखितोऽक्षरपंक्तिभिः । रोगास्तत्र प्रणश्यन्ति, वातपित्तकफोद्भवाः ॥२॥ तत्र राजभयं नास्ति, यान्ति कर्गेजपाः क्षयम् । शाकिनी-भूत-वेताल-राक्षसाः प्रभवन्ति न ॥३॥ नाकाले मरणं तस्य, न च सर्पण दश्यते । अग्निचौरभयं नास्ति, ही घण्टाकर्ण नमोऽस्तु ते ॥४॥
ठः ठः ठः स्वाहा ॥ ततः गोघृतं करे गृहीत्वा इदं श्लोकं पठेत्नवनीतसमुत्पन्न, सर्वसंतोषकारणम् । घृतं मया समानीतं, विलेपं प्रतिगृह्यताम् ॥१॥ 'ॐ भूर्भुवः स्वः घण्टाकण-महावीरं विलेपनं समर्पयामि'
DORCpCOMICRORDU
॥ २८॥
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठाविधिः
।। २९ ।।
www.kobatirth.org
इदं मन्त्रं पठिखा घण्टाकर्णमूर्ति घृतेन विलेपयेत् । तदनन्तरं मदनफल- ऋद्धिदृद्धियुतं कंकणं बघ्नीत । ततः घण्टाकर्ण मूर्तिसंमुखं काष्ठमयानि सप्तपीठानि न्यसेत् ।
(१) तत्र प्रथमपीठे - अष्टकम् अष्टकम् कृत्वा चतुःषष्ठियोगिनीः स्थापयेत् नामाक्षरैस्तिलकैर्वा । (२) द्वितीयपीठे - प्रथमं द्विः, ततः दशकं दशकं कृत्वा द्विपञ्चाशद् वीरान् स्थापयेत् । (३) तृतीयपीठे - चतुष्कं चतुष्कं कृत्वा षोडशविद्यादेवीः स्थापयेत् । चतुष्कं चतुष्कं कृत्वा अष्टभैरवान् स्थापयेत् ।
(४) चतुर्थपीठे -
(५) पंचमपीठे - नवग्रहान् यथाक्रमं स्थापयेत् ।
(६) पष्ठपीठे - दिक्क्रमेण दिक्पालान् स्थापयेत् ।
(७) सप्तमपीठे - गणपति- कार्तिकेय - क्षेत्रपाल - पुरदेवता- चतुर्णिकायदेवान् स्थापयेत् । प्रथमपीठे – चतुःषष्ठियोगिनीपूजनम् । तथाहि - प्रथमं पुष्पाञ्जलिं करे गृहीत्वा वृत्तं पठेत्चतुःषष्ठिः समाख्याता, योगिन्यः कामरूपिका । पूजिताः प्रतिपूज्यन्ते, भवेयुर्वरदाः सदा ॥ १ ॥
* अमुं श्लोकं पठित्वा योगिनीभिरधिष्ठिते क्षेत्रे पट्टकादिषु नामानि टिक्कानि वा विन्यस्य नामोचारणपूर्व्यं गन्धाद्यैः पूजयित्वा नन्दिप्रतिष्ठादिकार्याण्याचार्यः कुर्यात् । इति विधिप्रपायाम् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
XXX
सप्तपीठ पूजनात्मको विधिः
॥ २९ ॥
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठाविधिः
॥ ३० ॥
DX
www.kobatirth.org
अनेन वृत्तेन योगिनीपीठे पुष्पाञ्जळिक्षेपः ॥ ब्रह्माणों प्रति — ॐ ब्रह्माण्यै नम:, भगवति योगिनि इ घण्टाकर्ण प्रतिष्ठा महोत्सवे आगच्छ आगच्छ इदमध्ये पाद्यं बलिं चरुं गृहाण गृहाण, सन्निहिता भव भव स्वाहा, जलं गृहाण गृहाण, गन्धं० पुष्पं० अक्षतान्० फळानि० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारं गृहाण गृहाण, शान्ति कुरु कुरु, तुष्टिं० पुष्टिं० ऋद्वि० वृद्धि० सर्वसमीहितानि कुरु कुरु स्वाहा अनेन मन्त्रेण सर्वोपचारैः पूजनम् ॥ १ ॥
कौमारीं प्रति - ॐ कौमार्यै नमः । भगवति योगिनि इ६० शेषं पूर्ववत् ॥ २ ॥ वाराहीं प्रति — ॐ वारायै नमः । भगवति योगिनि इ६० शेषं पूर्ववत् ॥ ३ ॥ शाङ्करों प्रति — ॐ शाङ्कर्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ४ ॥ इन्द्राणीं प्रति — ॐ इन्द्राणीं नमः । भगवति योगिनि इ६० शेषं पूर्ववत् ॥ ५ ॥ कङ्कालीं प्रति — ॐ कङ्काल्यै नमः । भगवति योगिनि इ० शेषं पूर्ववत् ॥ ६ ॥ करालीं प्रति — ॐ कराल्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ७ ॥ काळीं प्रति — ॐ काल्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ८ ॥ महाकाळीं प्रति — ॐ महाकाल्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ९ ॥ चामुण्डां प्रति — ॐ चामुण्डायै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ १० ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सप्तपीठ पूजनात्मको विधिः
11 30 11
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
सप्तपीठ पूजनात्मनो
विधिः
DORCEDERecipeedHERECEDDCommerce
ज्वालामुखी प्रति-ॐ ज्वालामुख्यै नमः। भगवति योगिनि इह० शेषं पूर्ववत् ॥११॥ कामाख्यां प्रति- ॐ कामाख्यायै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ १२ ॥ कापालिनी पति- ॐ कापालिन्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ १३ ॥ भद्रकाली प्रति- ॐ भद्रकाल्यै नमः । भगवति योगिनि इह शेषं पूर्ववत् ॥ १४ ॥ दुर्गा प्रति- ॐ दुर्गायै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ १५॥ अम्बिकां प्रति-ॐ अम्बिकायै नमः । भगवति योगिनि इह० शेषं पूर्ववतु ॥ १६॥ कलितां पति-ॐ ललिताय नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥१७॥ गौरीं पति- ॐ गौर्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ १८॥ सुमङ्गलां पति-ॐ सुमङ्गलायै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ १९ ॥ रोहिणी प्रति-ॐ रोहिण्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ २० ॥ कपिळां प्रति- ॐ कपिलायै नमः । भगवति योगिनि इह शेषं पूर्ववत् ॥ २१ ॥ शूळकटां पति- ॐ शूळकटायै नमः । भगवति योगिनि इह शेषं पूर्वतत् ॥ २२ ॥ कुण्डिनी प्रति-ॐ कुण्डिन्यै नमः । भगवति योगिनि इह शेषं पूर्ववत् ॥ २३ ॥
permeezoterpercroezooo@ecrezoea
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठा विधिः
॥ ३२ ॥
070e
www.kobatirth.org
२५ ॥
२६ ॥
२७ ॥
२८ ॥
२९ ॥
त्रिपुरां प्रति — ॐ त्रिपुराये नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ २४ ॥ कुरुकुल्लां प्रति — ॐ कुरुकुल्लायै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ भैरव प्रति — ॐ भैरव्यै नमः । भगवति योगिनि इ० शेषं पूर्ववत् ॥ भद्रां प्रति — ॐ भद्राये नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ चन्द्रावतीं प्रति- ॐ चन्द्रावत्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ नारसिंही प्रति — ॐ नारसिं नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ निरञ्जनां प्रति- ॐ निरञ्जनाय नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ३० ॥ हेमकान्ति प्रति — ॐ हेमकान्त्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ३१ ॥ प्रेतासनीं प्रति- ॐ प्रेतासन्यै नमः । भगवति योगिनि इइ० शेषं पूर्ववत् ।। ३२ । ईश्वरीं प्रति — ॐ ईश्वर्ये नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ३३ ॥ माहेश्वरीं प्रति — ॐ माहेश्वर्ये नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ वैष्णवीं प्रति — ॐ वैष्णव्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ वैनायकीं प्रति — ॐ वैनायक्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥
३४ ॥
३५ ॥
३६ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
ठ
पूजनात्मको
विधिः
॥ ३२ ॥
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
सप्तपीठ पूजनात्मको विधिः
॥ ३३॥
orrecaexcreezcatezzaerreragezoneine
यमघण्टां प्रति- ॐ यमघण्टायै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ७ ॥ हरसिद्धि प्रति- ॐ हरसिद्धये नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ३८॥ सरस्वतों पति-ॐ सरस्वत्यै नमः । भगवति योगिनि इह शेषं पूर्ववत् ॥ ३९ ॥ तोतलां प्रति-ॐ तोतलायै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ४०॥ चण्डी प्रति- ॐ चण्ड्यै नमः । भगवति योगिनि इ० शेषं पूर्ववत् ॥ ४१ ।। शङ्खिनी प्रति- ॐ शशिन्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ४२ ॥ पगिनी प्रति- ॐ पद्मिन्यै नमः । भगवति योगिनि इह शेषं पूर्ववत् ॥ ४३ ॥ चित्रिणीं प्रति- ॐ चित्रिण्यै नमः। भगवति योगिनि इह० शेषं पूर्ववत् ॥ ४४ ॥ शाकिनों पति- ॐ शाकिन्यै नमः। भगवति योगिनि इह० शेषं पूर्ववत् ॥ ४५ ॥ नारायणी प्रति-ॐ नारायण्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ४६ ॥ फलादिनी प्रति- ॐफलादिन्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ४७ ॥ यमभगिनीं प्रति- ॐ यमभगिन्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ४८ ॥ सूर्यपुत्रीं प्रति- ॐ सूर्यपुत्र्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ४९ ॥
concernormerococccccare
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठा विधिः
सप्तपीठ पूजनात्मको विधिः
॥ ३४॥
शीतला प्रति- ॐ शीतलायै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ५० ॥ कृष्णपासां पति- ॐ कृष्णपासायै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ५१ ॥ रक्ताक्षीं पति- ॐ रक्ताक्ष्यै नमः । भगवति योगिनि इह शेषं पूर्ववत् ॥ ५२ ॥ कालरात्रि पति- ॐ कालरात्र्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥५३॥ आकाशी प्रति- ॐ आकाश्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ५४ ॥ सृष्टिनी प्रति- ॐ सृष्टिन्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ५५ ॥ जयां पति-ॐ जयायै नमः । भगवति योगिनि इह० शेषं पूर्वतत् ॥५६॥ विजयां प्रति-ॐ विजयायै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ५७ ॥ धूम्रवर्णी प्रति- ॐ धूम्रवण्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ५८ ॥ वेगेश्वरी प्रति- ॐ वेगेश्वर्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ५९॥ कात्यायनी प्रति-ॐकात्यायन्यै नमः । भगवति योगिनि इह शेषं पूर्ववत् ॥ ६०॥ अग्निहोत्री प्रति- ॐ अग्निहोत्र्यै नमः । भगवति योगिनि इह० शेष पूर्ववत् ॥ ६१ ॥ चक्रेश्वरी पति-ॐ चक्रेश्वर्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ६२ ॥
merocreezelecorrecoeo
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
N
घण्टाकर्ण प्रतिष्ठाविधिःN
सप्तपीठ पूजनात्मनो विधिः
॥ ३५॥IN
areeperpenedeoeroeceDeewa
महाम्बिकां पति- ॐ महाम्बिकायै नमः । भगवति योगिनि इह शेषं पूर्ववत् ॥ ६३ ।।
ईश्वरां प्रति- ॐ ईश्वराय नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ६४॥ ॐ नमः चतुःषष्ठियोगिनीभ्यः सायुधाभ्यः सवाहनाभ्यः सपरिकराभ्यः वाञ्छितदायिनीभ्यः, समस्तयोगिन्यः इह घण्टाकर्णप्रतिष्ठामहोत्सवे आगच्छन्तु आगच्छन्तु इदमयं पाद्यं बलिं चहें गृह्णन्तु गृह्णन्तु सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृह्णन्तु गृह्णन्तु, गन्ध० पुष्पं० अक्षतान्० फळानि० मुद्रा० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृह्णन्तु गृह्णन्तु. शान्तिं कुर्वन्तु कुर्वन्तु. तुष्टि० पुष्टि ऋदि० वृदि० सर्वसमीहितानि कुर्वन्तु कुर्वन्तु स्वाहा ॥ इति समस्तयोगिनीनां परिपिण्डितपूजनं विधाय पञ्चवर्णवस्त्राच्छादनम् ॥ इति प्रथमपीठपूजनम् ॥
-::ततः द्वितीयपीठे द्विपञ्चाशवीरपूजनम् । तद्यथा- पुष्पाञ्जलिं करे गृहीखा वृत्तं पठेव
नानायुधधरा वीरा, वीरा विविधवाहनाः । रक्षां कुर्वन्तु ते नित्यं, वीरा वीरव्रताडिताः ॥१॥ वीराणां पीठोपरि पुष्पाञ्जलिक्षेपः । क्षेत्रपार्क प्रति
ॐ क्रों क्षेत्रपाळाय नमः । क्षेत्रपालवीर ! इह घण्टाकर्णप्रतिष्ठामहोत्सवे आगच्छ आगच्छ इदमयं पायं बकिं चरुं गृहन्तु गृहन्तु० शेषं पूर्ववत् ॥ १॥
Deceogereexprecedeo
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
सप्तपीठ पूजनात्मको विधिः
DoCo@ceivedeoceroen
ॐ क्रों कपिलाय नमः । कपिळवीर ! इह० शेषं पूर्ववत् ॥ २॥ ॐ क्रों बटुकाय नगः । बटुकवीर ! इह शेषं पूर्ववत् ॥३॥ ॐ क्रों नारसिंहाय नमः । नारसिंहवीर ! इह० शेषं पूर्ववत् ॥ ४ ॥ ॐ क्रों गोपालाय नमः । गोपालवीर ! इह० शेषं पूर्ववत् ॥५॥ ॐ क्रों भैरवाय नमः । भैरववीर ! इह० शेषं पूर्ववत् ॥ ६ ॥ ॐ क्रों गरुडाय नमः । गरुडवीर ! इह शेषं पूर्ववत् ॥ ७ ॥ ॐ क्रो रक्तसुवर्णाय नमः । रक्तसुवर्णवीर ! इह० शेषं पूर्ववत् ॥८॥ ॐ क्रों देवसेनाय नमः । देवसेनवीर ! इह० शेषं पूर्ववत् ॥९॥ ॐ क्रों रुद्राय नमः । रुद्रवीर ! इह शेषं पूर्ववत् ॥ १० ॥ ॐ क्रों वरुणाय नमः । वरुणवीर ! इह शेषं पूर्ववत् ॥ ११ ॥ ॐ क्रों भद्राय नमः । भद्रवीर ! इह शेषं पूर्ववत् ॥ १२ ॥ ॐ क्रों वज्राय नमः । वज्रवीर ! इह शेषं पूर्ववत् ॥ १३ ॥ ॐ क्रों वज्रजंघाय नमः । वज्रजंघवीर ! इह शेषं पूर्ववत् ॥ १४ ॥
DevenezCODecemenexpecemnCameemccence
॥३६॥
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठा विधिः
सप्तपीठ पूजनात्मको
विधिः
DeczemezoperaezoeDeveezmeena
ॐ क्रों स्कंदाय नमः । स्कंदवीर ! इह० शेषं पूर्ववत् ॥ १५ ॥ ॐ क्रों कुरवे नमः । कुरुवीर ! इह शेष पूर्ववत् ॥ १६ ॥ ॐ क्रों प्रियंकराय नमः । प्रियंकरवीर ! इह शेषं पूर्ववत् ॥ १७ ॥ ॐ क्रॉ प्रियमित्राय नमः । प्रियमित्रवीर ! इह शेषं पूर्ववत् ॥ १८ ॥ ॐ को वह्वये नमः । वहिवीर ! इह० शेषं पूर्ववत् ॥ १९ ॥ ॐ क्रों कन्दाय नमः । कन्दर्पवीर ! इह० शेषं पूर्ववत् ॥ २० ॥ ॐ क्रों हंसाय नमः। ईसवीर ! इह शेषं पूर्ववत् ॥ २१ ॥ ॐ क्रो एकजंघाय नमः । एकजंघवीर ! इह० शेषं पूर्ववत् ॥ २२ ॥ ॐ क्रों घण्टापयाय नमः। घण्टापयवीर ! इह शेषं पूर्ववत् ॥ २३ ॥ ॐ क्रों दजकाय नमः । दजकवीर ! इह० शेषं पूर्ववत् ॥ २४ ॥ ॐ क्रों काळाय नमः । काळवीर ! इह० शेषं पूर्ववत् ॥ २५ ॥ ॐ को महाकालाय नमः । महाकाळवीर ! इह० शेषं पूर्ववत् ॥ २६ ॥ ॐ क्रों मेघनादाय नगः । मेघनादवीर ! इह० शेषं पूर्ववत् ॥ २७ ॥
RececappeopeecCRORCEDDCere
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
सप्तपीठ पूजनात्मको विधिः
॥ ३८॥
compeacocceremcaecorreca
ॐ क्रो भीमाय नमः । भीमवीर ! इह० शेषं पूर्ववत् ॥ २८ ॥ ॐ क्रों महाभीमाय नमः । महाभीमवीर ! इह शेषं पूर्ववत् ॥ २९ ॥ ॐ क्रों तुंगभद्राय नमः । तुंगभद्रवीर ! इह० शेषं पूर्ववत् ॥ ३० ॥ ॐ क्रों विद्याधराय नमः । विद्याधरवीर ! इह शेषं पूर्ववत् ॥ ३१॥ ॐ क्रों वसुमित्राय नमः । वसुमित्रवीर ! इह. शेषं पूर्ववत् ॥ १२॥ ॐ क्रों विश्वसेनाय नमः । विश्वसेनवीर ! इस० शेषं पूर्ववत् ॥३॥ ॐ क्रों नागाय नमः । नागवीर ! इह शेषं पूर्ववत् ॥ १४ ॥ ॐ क्रों नागहस्ताय नमः । नागहस्तवीर ! इह० शेष पूर्ववत् ॥ ३५ ॥ ॐ क्रों प्रद्युम्नाय नमः । प्रद्युम्नवीर ! इह० शेषं पूर्ववत् ॥ १६ ॥ ॐ क्रों कम्पिल्लाय नमः । कम्पिल्लवीर ! इह० शेषं पूर्ववत् ॥ ७ ॥ ॐ क्रों नकुलाय नमः । नकुळवीर ! इह शेषं पूर्ववत् ॥ ३८ ॥ ॐ क्रों आहळादाय नमः । आहलादवीर ! इह० शेषं पूर्ववत् ॥ ३९ ॥ ॐ क्रों त्रिमुखाय नमः । त्रिमुखबीर ! इह० शेषं पूर्ववत् ॥ ४० ॥
ezameezermeezeerenceerendevedeeo
॥ ३८॥
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठाविधिः
॥ ३९ ॥
ॐ क्रों पिशाचाय नमः । ॐ क्रीं भृतभैरवाय नमः । ॐ क्रीं महापिशाचाय नमः । ॐ क्रीं काळमुखाय नमः । ॐ क्रीं शुनकाय नमः । ॐ क्र अस्थिमुखाय नमः । ॐ क्रों रेतोवेधाय नमः । ॐ क्रीं स्मशानचाराय नमः । ॐ क्रों केलिकलाय नमः । ॐ क्रों भृङ्गाय नमः । ॐ क्रीं कण्टकाय नमः ।
।
ॐ क्रीं विभीषणाय नमः ॐ नमः द्विपञ्चाशद्वीरेभ्यः सायुधेभ्यः
www.kobatirth.org
४१ ॥
४२ ॥
४३ ॥
४४ ॥
४५ ॥
पिशाचवीर ! इ० शेषं पूर्ववत् ॥ भूतभैरववीर ! इह० शेषं पूर्ववत् ॥ महापिशाचवीर ! इह० शेषं पूर्ववत् ॥ काळमुखवीर । इ० शेषं पूर्ववत् ॥ शुनकवीर ! इह शेषं पूर्ववत् ॥ अस्थिमुखवीर ! इह० शेषं पूर्ववत् ॥ रेतोवेधवीर ! इह० शेषं पूर्ववत् ॥ स्मशानचारवीर ! इह० शेषं पूर्ववत् ॥ केलिकळवीर ! इह० शेषं पूर्ववत् ॥ भृङ्गवीर ! इह० शेषं पूर्ववत् ॥ ५० ॥
४६ ॥
४७ ॥
४८ ॥
४९ ॥
कण्टकवीर !
इ० शेषं पूर्ववत् ॥ ५१ ॥
इ६० शेषं पूर्ववत् ॥ ५२ ॥
सवाहनेभ्यः सपरिकरेभ्यः वाञ्छितदायिभ्यः समस्तवीरा इह
बिभीषणवीर !
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सप्तपीठ पूजनात्मको विधिः
॥ ३९ ॥
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठा विधिः
॥ ४० ॥
www.kobatirth.org
घण्टाकर्णप्रतिष्ठा महोत्सवे आगच्छन्तु आगच्छन्तु इदमध्ये पाद्यं बलिं चरुं गृह्णन्तु गृह्णन्तु सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृहन्तु गृहन्तु, गन्धं० पुष्पं० अक्षतान्० फळानि० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृहन्तु गृह्णन्तु, शान्ति कुर्वन्तु कुर्वन्तु तुष्टिं पुष्टिं ऋद्धि वृद्धिं सर्वसमीहितानि कुर्वन्तु कुर्वन्तु स्वाहा ॥ इति समस्तवीराणां परिपिण्डितपूजनं विधाय पञ्चवर्णवस्त्राच्छादनम् ॥ इति द्वितीयपीठ पूजनम् ॥
अथ तृतीयपाठे षोडशविद्यादेवीपूजनम् प्रथमं पुष्पाञ्जलिं करे गृहीला
यासां मन्त्रपदैर्विशिष्टमहिमप्रोद्भूतभूत्युत्करैः षट् कर्माणि कुळाध्वसंश्रितधियः क्षेमात् क्षणात् कुर्वते । ता विद्याधरवृन्दवन्दितपदा विद्यावळीसाधने, विद्यादेव्य उरुप्रभावविभवं यच्छन्तु भक्तिस्पृशाम् ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इति पुष्पाञ्जळिक्षेपः । ॐ ह्रीं नमः श्रीरोहिण्यै विद्यादेव्यै भगवति श्रीरोहिणि इह घण्टाकर्णप्रतिष्ठामहोत्सवे आगच्छ आगच्छ इदमर्घ्य पाय बकिं चरुं गृहाण गृहाण, सन्निहिता भव भव स्वाहा, जलं गृहाण गृहाण, गन्धं० पुष्पं० अक्षतान्० फळानि० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृहाण गृहाण, शान्ति कुरु कुरु, तुष्टिं पुष्टिं ऋद्धि वृद्धि० सर्वसमीहितानि कुरु कुरु स्वाहा ॥ १ ॥
ॐ हं सं क्लीं नमः श्रीप्रप्त्यै विद्यादेव्यै भगवति श्रीप्रज्ञप्ति इह० शेषं पूर्ववत् ॥ २ ॥ श्रीङ्खला विद्यादेव्यै श्रीवशृङ्खले इह० शेषं पूर्ववत् ॥ ३ ॥ ॐ लं लं लं नमः श्रीवज्रांकुशायै विद्यादेव्यै भगवति श्रीवजांकुशे इह० शेषं पूर्ववत् ॥ ४ ॥
ॐ नमः
For Private and Personal Use Only
सप्तपीठ पूजनात्मको विधिः
|| 80 ||
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
सप्तपीठ पूजनात्मको विधिः
॥४१॥
ecaneer
ॐ नमः श्रीमतिचक्राय विद्यादेव्यै भगवति श्रीअप्रतिचक्रे इह शेषं पूर्ववत् ॥५॥ ॐ हं सं नमः श्री पुरुषदत्तायै विद्यादेव्यै भगवति श्रीपुरुवदत्ते इह० शेषं पूर्ववत् ॥६॥ ॐ हो नमः श्रीकालिकायै विद्यादेव्यै भगवति श्रीकालिके इह० शेषं पूर्ववत् ॥७॥ ॐ है | नमो महाकाल्यै विद्यादेव्यै भगवति श्रीमहाकालिके इह० शेषं पूर्ववत् ॥ ८॥ ॐ ऐं नमः श्रीगौर्य विद्यादेव्यै भगवति श्रीगौरि इ० शेषं पूर्ववतू ॥ ९॥ ॐ गं गां नमः श्रीगान्धार्य विद्यादेव्यै भगवति श्रीगान्धारि इह शेषं पूर्ववत् ॥ १०॥ ॐ क्लीं नमः महाज्वालायै विद्यादेव्यै महावाले इ० शेषं पूर्ववत् ॥ ११॥ ॐव च नमः श्रीमानव्य विद्यादेव्यै भगवति श्रीमानवि इह० शेषं पूर्ववत् ॥ १२ ॥ ॐ जं जं नमः श्रीवैरोटयायै विद्यादेव्यै भगवति श्रीराट्ये इह० शेषं पूर्ववत् ॥ १३ ॥ ॐ अं ऐं नमः श्रीअच्छुप्तायै विद्यादेव्यै भगवति श्रीअच्छुप्ते इह० शेषं पूर्ववत् ॥ १४॥ ॐही अई नमः श्रीमानस्यै विद्यादेव्यै भगवति श्रीमानसि इह शेषं पूर्ववत् ॥१५॥
इंसं नमः श्रीमहामानस्यै विद्यादेव्यै भगवति श्रीमहामानसि इह शेषं पूर्ववत् ॥ १६ ॥ ॐ झौं नमः षोडश विद्यादेवीभ्यः सायुषाभ्यः सवाहनाभ्यः सपरिकराभ्यः विघ्नहरिभ्यः शिवंकरीभ्यः
aorder0COMDCPeer
Homezerozodeseeloeaezzera
॥४१॥
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
सप्तपीठ 6पृजनात्मको
विधिः
॥४२॥
Croccorecareerozocoteococc
भगवत्यः विद्यादेव्यः इह० शेषं पूर्ववतु ॥ इति पोडशविद्यादेवीनां परिपिण्डितपूजा ॥ एवं पूजां विधाय कुसुम्भवस्त्रेण पीठस्याच्छादनम् ॥ इति तृतीयपीठपूजनम् ॥
ततः चतुर्थपीठे भैरवपूजनम्पुष्पाञ्जलिं करे गृहीला वृत्तं पठेत्
नानाशस्त्रधरा देवा, नानालंकारभूषिताः । भद्रं कुर्वन्ति ते नित्यं, भैरवा भयवारकाः ॥१॥ ततः भैरवपीठे पुष्पानिक्षेपः ॥
ह्रीं श्रीं भैरवाय नमः । श्रीभैरव ! घण्टाकर्णप्रतिष्ठामहोत्सवे आगच्छ पागच्छ इदमयं पायं बलिं चरुं गृहाण गृहाण शेषं पूर्ववत् ॥१॥
ही श्री महाभैरवाय नमः । श्रीमहाभैरव ! इ० शेषं पूर्ववत् ॥२॥ ह्रीं श्रीं चण्डभैरवाय नमः । श्रीचण्डभैरव ! इह शेषं पूर्ववत् ॥३॥ ह्रीं श्रीं रुद्रभैरवाय नमः । श्रीरुद्रभैरव ! इह० शेषं पूर्ववत् ॥४॥ ह्रीं श्रीं कपालभैरवाय नमः । कपाळभैरव ! इह शेषं पूर्ववत् ॥५॥ ही श्री आनन्दभैरवाय नमः । आनन्दभैरव ! इ० शेषं पूर्ववत् ॥ ६॥
creeperreroeimercemedeoe
॥४२॥
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
सप्तपीठ |पूजनात्मको
विधिः
papersecpecareoccoosecowar
हों श्रीं कंकाळभैरवाय नमः । कंकाळभैरव ! इह० शेषं पूर्ववत् ॥ ७॥
ही श्री भैरवभैरवाय नमः । श्रीभैरभभैरव ! इह० शेषं पूर्ववत ॥८॥ ॐ नमः अष्टभैरवेभ्यः सायुधेभ्यः सवाहनेभ्यः सपरिकरेभ्यः वाञ्छितदायिभ्यः समस्तभैरवा इ० शेष पूर्ववत् ॥ ततः भगवां वनेणाच्छादनम् ॥ इति चतुर्थपीठभूजनम् ॥
अथ पञ्चमपीठे नवग्रहपूजनम्प्रथमं पुष्पाञ्जलिं गृहोखा
सर्वे ग्रहा दिनकरप्रमुखाः स्वकर्म-पूर्वोपनीतफळदानकरा जनानाम् ।
पूजोपचारनिकरं स्वकरेषु बाबा, सन्वागताः सपदि तीर्थकरार्चनेत्र ॥१॥ इति ग्रहपीठे पुष्पानिक्षेपः । ततः सूर्य प्रति
विकसितकमलावलिविनिर्यपरिमळलालितपूतपादपृष्ठः ।
दशशतकिरणः करोतु नित्यं, भुवनगुरोः परमर्चने शुभौघम् ॥ १॥ ॐ घृणि घृणि नमः श्रीसूर्याय सहस्रकिरणाय रत्नादेवीकान्ताय वेदगर्भाय यमयमुनाजनकाय जगत्कर्मसाक्षिणे पुण्यकर्मप्रभावकाय पूर्वदिगधीशाय स्फटिकोज्ज्वलाय रक्तवस्त्राय कमळहस्ताय सप्ताश्वरथवाहनाय श्रीमर्य सवाहन
coconomcccccccccore
N
। ॥४३॥
C
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
सप्तपीठ पूजनात्मको विधिः
॥४४॥
PिPerameezercexcerpreepe
सपरिच्छद इह घण्टाकर्णप्रतिष्ठामहोत्सवे आगच्छ आगच्छ, इदमयं पायं बलिं चरुं गृहाण गृहाण, सन्निहितो भव भव स्वाहा, जलं गृहाण गृहाण, गन्ध० पुष्पं० फळानि० मुद्रा० धूपं० दीपं० नैवेद्यं० सर्वोपचारान्० शान्ति कुरु कुरु, तुष्टिं कुरु कुरु, पुष्टिं० ऋद्धिं वृद्धि सर्वसमीहितानि देहि देहि स्वाहा ॥१॥ चन्द्रं प्रतिमोद्यत्पीयूषपूरप्रसृमरजगतीपोषनिदोषकृत्य. व्यावृत्तो ध्वान्तकान्ताकुळकलितमहामानदत्तापमानः । उन्माद्यत्कंटकाळीदलकवितसरोजालिनिद्राविनिद्र-श्चन्द्रश्चन्द्रावदातं गुणनिवहममिव्यातनोखात्मभाजाम् ॥ १॥
ॐ चं चं चं नमश्चन्द्राय शंभुशेखराय पोडशकलापरिपुर्णाय तारगणाधीशाय वायव्यदिगधीशाय अमृतायामृतमयाय सर्वजगत्पोषणाय श्वेतवस्त्राय श्वेतदशवाजिवाहनाय सुधाकुंभहस्ताय श्रीचन्द्र सायुध सवाहन सपरिच्छद इह शेषं पूर्ववत् ॥२॥ मंगलं प्रति
ऋणाभिहन्ता सुकृताधिगन्ता, सदैव वक्रः क्रतुमोजिमान्यः ।
प्रमाथकृद्विघ्नसमुच्चयानां, श्रीमंगलो श्रीमंगळमातनोतु ॥३॥ ॐ ई ई ई स: नमः श्रीमङ्गलाय दक्षिणदिगधीशाय विद्रुमवर्णाय रक्ताम्बराय भूमिस्थिताय कुद्दालहस्ताथ श्रीमङ्गल सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ।। ३॥ बुधं पति
Doncorecarpecanoamerocracoccc
। ॥ ४४॥
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
सप्तपीठ पूजनात्मको विधिः
॥४५॥
DeeIcoeercootereoteacemaDeeroeae
प्रियंगुप्रख्यांगो गळदमलपीयूषनिकष-स्फुरद्वाणीत्राणीकृतसकलशास्त्रोपचयधीः ।
समस्तपाप्तीनामनुपमविधानं शशिसुत', प्रभूतारातीनामुपनयतु भंगं स भगवान् ॥४॥ ॐ ऐं नमः श्रीबुधाय उत्तरदिगधीशाय हरितवस्त्राय कबहंसवाहनाय पुस्तकहस्ताय श्रीबुध सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ४॥ गुरुं प्रति
शास्त्रप्रस्तारसारप्रततमतिवितानाभिमानातिमान-पागल्म्यः शंभुजंभक्षयकरदिनकृविष्णुभिः पूज्यमानः । निःशेषास्वप्नजातिव्यतिकरपरमाधीविहेतुव॒हत्याः, कान्तः कान्तादिवृद्धिं भवभयहरणः सर्वसंघस्य कुर्यात् ॥५॥
ॐ जीव जीव नमः श्रीगुरवे बृहतीपतये ईशान दिगधीशाय सर्वदेवाचार्याय सर्वग्रहवळवलवत्तराय कांचनवर्णाय पीतवस्त्राय पुस्तकहस्ताय श्रीहंसवाहनाय श्रीगुरो सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ५ ॥ शुक्रं पतिदयितसंवृतदानपराजित-प्रवरदेहि शरण्य हिरण्यद । दनूजपूज्य जयोशन सर्वदा, दयितसंवृतदानपराजित ॥६॥
ॐ मुं नमः श्रीशुक्राय दैत्याचार्याय आग्नेयदिगधीशाय स्फटिकोज्ज्वलाय श्वेतवस्त्राय कुंभहस्ताय तुरगवाहनाय श्रीशुक्र सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ६॥ शनि प्रति
मा भूद्विपत्समुदयः खलु देहभाजां, द्रागित्युदीरितळधिष्ठगतिनितान्तम् ॥ कादम्बिनीकलितकान्तिरनन्तलक्ष्मी, सूर्यात्मजो वितनुताद् विनयोपगूढम् ॥ ७ ॥
Deameezerozaeredeeme
॥४५॥
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
सप्तपीठ पूजनात्मको विधिः
BoneOCCCERecence
ॐशः नमः शनैश्चराय पश्चिमदिगधीशाय नीळदेहाय नीलांबराय परशुहस्ताय कमठवाहनाय श्रीशनैश्चर सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥७॥ राहुं प्रतिसिंहिकासुतसुधाकरसूर्योन्मादसादन विषादविघातिन् । उद्यतं झटिति शत्रुसमूहं श्राद्धदेव भुवनानि नयस्व ॥८॥
ॐ क्षः नमः श्रीराइवे नैर्ऋतदिगधीशाय कज्जळश्यामलाय श्यामवस्त्राय परशुहस्ताय सिंहवाहनाय श्रीराहो सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ८॥ केतुं पति
सुखोत्पातहेतो विपद्वार्द्धिसेतो निषधासमेतोत्तरीयाकेतो ।
अभद्रानुपेतोपमावायुकेतो जयाशंसनाहनिशं तायकेतो ॥९॥ ॐ नमः श्रीकेतवे राहुप्रतिच्छन्दाय श्यामांगाय श्यामवस्त्राय पन्नगवाहनाय पनगहस्ताय श्रीकेतो सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥९॥
अथ ग्रहाणां परिपिडितपूजा
ॐ नमः श्रीआदित्यादिग्रहेभ्यः काळपकाशकेभ्यः शुभाशुभकर्मफळदेभ्यः सर्वे ग्रहाः सायुधाः सवाहनाः सपरिच्छदाः इह घण्टाकर्णपतिष्ठामहोत्सवे आगच्छन्तु आगच्छन्तु इदमध्ये पाद्यं बलिं चरुं गृह्णन्तु गृहन्तु स्वाहा, सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृह्णन्तु गृहन्तु, गन्धं० पुष्पं० अक्षतान् फलानि मुद्रां० धूपं. दीपं० नैवेद्य० सर्वोपचारान्
veezaweezeroeneraceaezzera
.
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधि:
सप्तपीठ पूजनात्मको विधिः
॥४७॥
ecorPCREARCaC CORDCe
गृह्णन्तु गृहन्तु, शान्तिं कुर्वन्तु कुर्वन्तु, तुष्टि पुष्टि ऋदि० वृदि० सर्वसमीहितानि यच्छन्तु यच्छन्तु स्वाहा । ॥ इति ग्रहाणां परिपिण्डितपूजा । इति पूजां विधाय रक्तवस्त्रेणाच्छादनम् ॥
॥ इति पञ्चमपीठे प्रापूजनम् ॥
-::अथ षष्ठपीठे दशदिक्पाळपूजनम्पुष्पाञ्जलिं गृहीखा वृत्तं पठेतदिक्पालाः सकला अपि प्रतिदिशं स्वं स्वं बलं वाहनं, शस्त्रं हस्तगतं विधाय भगवत्स्नात्रे जगदुर्लभे । आनन्दोल्बणमानसा बहुगुणं पूजोपचारोच्चयं, सन्ध्याय प्रगुणं भवन्तु पुरतो देवस्य लब्धासनाः ॥१॥ अनेन वृत्तेन दिक्पालवळये पुष्पानिक्षेपः । तत इन्द्रं प्रति
सम्यक्त्वस्थिरचित्तचित्रितककुकोटीरकोटीपटत, सङ्घस्योत्कटराजपट्टपटुतासौभाग्यभाग्याधिकः ।
दुर्लक्षपतिपक्षकक्षदहनज्वालावळीसंनिभो, भास्वद्भाल निभाळयेन्द्र भगवत्स्नात्राभिषेकोत्सवम् ॥१॥ ॐ वषट् नमः श्रीइन्द्राय तप्तकांचनवर्णाय पीताम्बराय एरावणवाहनाय वज्रहस्ताय द्वात्रिंशल्लक्षविमानाधिपतये अनन्तकोटिसुरसुरांगनासेवितचरणाय सप्तानीकेश्वराय पूर्व दिगधीशाय श्रीइन्द्र सायुध सवाहन सपरिच्छद इह घण्टाकर्ण
Deccareezeereezereexcreocco@erveera
॥४७॥
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठा विधिः
॥। ४८ ।।
XX
www.kobatirth.org
प्रतिष्ठामहोत्सवे आगच्छ आगच्छ इदमर्घ्य पाद्यं बलिं चरुं गृहाण गृहाण, सन्निहिता भव भव स्वाहा, जलं गृहाण गृहाण, गन्धं० पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृहाण गृहाण, शान्ति कुरु कुरु, तुष्टिं पुष्टिं० ऋद्धिं० वृद्धिं कुरु कुरु सर्वसमीहितानि देहि देहि स्वाहा । इतीन्द्रपूजाक्रमः । अग्निं पति
Acharya Shri Kailassagarsuri Gyanmandir
नीलाभाच्छादळीलाळचित विलुलितालंकृता लंभविष्णु- स्फूर्जद्रोचिष्णुरो चिर्निचयचतुरतावंचितोदंचिदेहः । नव्यांभोदप्रमोदप्रमुदितसमदाकर्ण विद्वेषिधूम-ध्वान्तध्वंसिध्वजश्रीरधिकतरधियं हव्यवाहो घिनोतु ॥ २ ॥ ॐ नमः श्री अग्नये सर्वदेवमुखाय प्रभृततेजोमयाय आग्नेयदिगधीश्वराय कपिलवर्णाय छागवाहनाय नीलाम्बराय धनुर्बाणहस्ताय श्री अग्ने सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ २ ॥ नागान् पति
मणि किरणकदम्बाडम्बरालम्बितुंगो-तमकरणशरण्यागण्य नित्याईदाज्ञाः ।
वनविभावैः स्वैरगन्धा सुघान्ता, गुरवरभुवि लात्वा यान्तु ते दन्दशूकाः ॥ ३ ॥
ॐ ह्रीं फुं नमः श्रीनागेभ्यः पाताळस्वामिभ्य: श्रीनागमंडळ सायुध सवाहन सपरिच्छद इ६० शेषं पूर्ववत् ॥ ३ ॥ यमं प्रति
दैत्य की मुंडखडीकरण सुमरो इंडशंडप्रचंड - दोदंडाडंवरेण प्रतिहरदनुगं भापयन् विघ्नजातम् । कालिन्दीनीलमीत्स कि विलुनिता लंकृतोद्यल्लुकाय - न्यस्तांघ्रिर्धर्मराजो जिनवरभवने धर्मबुद्धिं ददातु ॥ ४ ॥
For Private and Personal Use Only
KAL
सप्तपीठ पूजनात्मको विधिः
।। ४८ ।।
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकण प्रतिष्ठाविधिः
सप्तपीठ पूजनम्
||
3 ||
કરખડુંગર–વરદાઢયપાણિ– શૂછશિનિભા મકરગમના સંઘસ્ય રહાણુકરી જયતિ મહામાનની દેવી છે ૧૬ છે
હ, હ, હ, સં નમઃ શ્રી મહામાનસ્થ વિદ્યાદેવ્યે ભગવતિ મહામાનસી ઈહ શેષ પૂર્વ છે ૧૬ ઈતિ પ્રત્યેકપૂજા. હમ નમઃ ડિશવિદ્યાદેવીભ્યઃ સાયુધાભ્યઃ સવાહનાભ્યઃ સપરિકરાવ્ય વિઘ્નહરિવ્યઃ શિવકરીભ્યઃ ભગવત્ય: વિદ્યાદેવ્ય ઈહ૦ શેષ પૂર્વ ઈતિ ડશવિદ્યાદેવીનાં પરિપિડિત પૂજા. એવં પૂજા વિંધાય છેડશહસ્તવઢેણ પીઠસ્થાછાદનમ. ઇતિ ષષ્ઠપીઠે છેડશવિદ્યાદેવીપૂજનમ . આ૦ દિ. પૃ૦ ૧૬૨-૧૬૩
છે અથ સપ્તમપીઠ ગણપત્યાદિપૂજનમ છે ઘંટાકર્ણ પ્રતિષ્ઠાવિધી પૃ૦ પર તઃ ૫૪ પર્વતદર્શિતગણપત્યાદિપૂજન વિધાય પ્રાન્ત અણહસ્તવઆચ્છાદન પીઠે. ઈતિ સપ્તમપીઠમ છે
એવે સપા પીઠાનાં પૂજા વિધાય ત્રિકણકુંડે હમ, તત્ર પરમેષ્ટિસન્તપણે ખંડ-ધૃત-પાય શ્રીખંડશ્રીપર્ણ-સમિભિëમર છે ૧ જ દિકપાલસતપણે-છૂત-મધુ-ફઃ પ્લેક્ષાશ્વત્થસમિભિમઃ ૨ રાશિસન્તપણે-ક્ષીરવૃતાભ્યાં ન્યધ-નિમ્બ-સમિભિ-હેમઃ | ૩ | નક્ષત્રસન્તપણે–વૃત-મધુ-ગુગુલ-ફલક પ્લેક્ષાશ્વત્થસમિભિમઃ ૪ ગ્રહસન્તર્પણ- ક્ષીર-મધુ-કૃત ફલસહિતિઃ કપિત્થાશ્વત્થસમિભિëમર ૫ વિદ્યાદેવીસન્તપણે-ઘુત-પાયસ-ખંડફૌરશ્વત્થસમિમિહેમા ૬ છેગણપતિસતપણે-માદકે ઉદુમ્બુર-સમિભિહેમ
|
3 |
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
S
@
घण्टाकर्ण प्रतिष्ठाविधिः
बृहत्स्नात्र विधि
|
8 |.
@
| ૭ | કાર્તિકેયસન્તપણે-મધુકપુખે સઘતઃ પ્લેક્ષ-સમિક્ષિોંમઃ ૫ ૮ ક્ષેત્રપાલસત્તપણે-તિલપિધે. તરસમિમિોંમા છે ૧૦ પુરદૈવતસન્તપણે-ધૃત-ગુડ-ક્ષૌ-વંટસમિમિમ:, ચતુણિકાયદેવસન્તપણેનાનાફ પાસઃ પ્રાપ્તસમિભિન્હમઃ.
સર્વત્ર હેમે મૂલમંત્રાઃ સમિધઃ સર્વત્ર પ્રદેશ પ્રમાણા એવં સર્વેમાં પૂજન, હેમં ચ વિધાય બૃહસ્નાત્રવિધિવિધેય, આચાર દિ. પૃ૦ ૨૨૦ તાઃ ૨૨૩.
છે અથ બૃહસ્નાત્રવિધિ: | ઘંટાકર્ણ પ્રતિષ્ઠાવિધિમધે લિખિત-પૃષ્ઠ ૬૫ તઃ ૭૬ પર્યત પૂણેખૂહનાત્રવિધિવિધેયઃ ઈતિ.
એવં વિધિના સ્નાત્રવિધિનાન્તરે સ્નાત્રોદકં સવ" ગ્રાહ્ય સર્વતીર્થજલં ચ સંમીલ્ય બિમ્બાઝે સુવિલિપ્તભૂમૌ ચતુષ્કિકે પરિ ન્યસ્તસ્ય યથાસંપત્તિકૃતસ્ય, બકઠસ્ય, મદનફલાદિક્ષસ્થ શાન્તિકલશસ્ય મળે નિશ્ચિત . રક્ષાદિ બન્ધનં સર્વત્ર શાંતિમંત્રણ. તતઃ કલશમણે સ્વર્ણરૂપ્યમુદ્રાઃ પુગફલાનિ, નાલિકેર ચ શાનિમંત્રણ ન્યસે-તતઃ શુદ્ધોદકેરખંડધારયા, ઢ સ્નાત્રકારી સ્નાત્રકલશ પૂરયત, ઉપરિ છઘાકારેણ ( છદાધારણ ) આકલશમૂલાવલમ્બિ સદશવસ્ત્ર બનીયા , ગુરુગ્ર કુશેન તાં જલધારાં, શાન્તિકલશે નિપાન્તી', શાન્તિદંડક પઠન્નભિમંત્રિયતિ.
@
@
|
ક
&
p
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
शान्ति दण्डकः
Demaerca@escreecareeroecogeneroen
श्री-शान्तिदंडको यथानमः श्रीशान्तिनाथाय, सर्वविघ्नापहारिणे,
सर्वलोकपकृष्टाय, सर्ववांछितदायिने. ॥१॥ इह हि भरतैरावतविदेहजन्मनां, तीर्थकराणां जन्मसु चतुःषष्टिसुरासुरेन्द्राश्च चलितासना, विमानघंटाटंकारक्षुभिताः प्रयुक्तावधिज्ञानेन, जिन-जन्म-विज्ञान-परमतम-प्रमोद-परिताः मनसा नमस्कृत्य जिनेश्वरं सकलसामानिकांगरक्षपार्षद्यत्रायस्त्रिंशल्लोकपाळानीकप्रकीर्णकाभियोगिकसहिताः साप्सरोगणाः सुमेरुशंगमागच्छन्ति. तत्र च सौधर्मेन्द्रेण विधिना करसंपुटानीतांस्तीर्थ करान् पांडुकंबलातिपांडुकंबलारक्तकंबलातिरक्तकंबळाशिलासु, न्यस्तसिंहासनेषु. सुरेन्द्रक्रोडस्थितान् कल्पितमणिसुवर्णादिमययोजनमुखकळशोद्गतैस्तीर्थवारिभिः स्नपयन्ति. ततो गीतनृत्य-वाद्य-महोत्सवपूर्वकं शान्तिमुद्घोषयन्ति ततस्तस्कृतानुसारेण वयमपि तीर्थकरस्नात्रकरणानन्तरं शान्तिमुद्घोयामः सर्वे कृनावधानाः सुरासुरनरोरगाः शृण्वन्तु स्वाहा.
ॐ अहं नमो नमो जय जय पुण्याहं पुण्याहं श्रीयन्तां, पीयन्तां भगवन्तोऽहन्तो विमलकेवलास्विकोकपूज्या-त्रिलोकोद्योतकरा, महाविशया, महानुभावा महातेजसो महापराक्रमा महानन्दा..
22meezmCenerateezeracreepere:
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शान्ति
घण्टाकर्ण प्रतिष्ठाविधिः
दण्डकः
BCRecorCornerverpcccca
ॐ ऋषम-अजित-संभव-अभिनंदन,सुमति-पद्मप्रभ-सुपार्श्व-चन्द्रप्रम-सुविधि-शीतल-श्रेयांस-वासुपूज्यविमल-अनंत-धर्म-शांति-कुंथु-अर-मल्लि-मुनिसुव्रत-नमि-नेमि-पार्श्व-वर्धमानान्ता जिना अतीतानागतवर्तमानाः पंचदशकर्मभूमिसंभवा विहरमाणाच, शाश्वतपतिमागता भवनपतिव्यंतरज्योतिष्क-वैमानिक-भवनसंस्थिताः तिर्यगलोक-नंदीश्वर-रुचकेषुकार-कुंडल-वैताध्य-गजदंत-वक्षस्कार-मेरुकृतनिलया जिनाः सुपूजिताः सुस्थिताः शान्तिकरा भवन्तु स्वाहा.
ॐ देवाश्चतुर्णिकाया भवनपति-व्यंतर-ज्योतिष्क-वैमानिकास्तदिन्द्राश्च साप्सरसः सायुधाः सवाहनाः सपरिकराः पीताः शान्तिकरा भवन्तु स्वाहा.
ॐ रोहिणी-प्रज्ञप्ति-वज्रशृंखला-वज्रांकुशी-अप्रतिचक्रा-पुरुषदत्ता-काळि-महाकालि-गौरी-गान्धारी-सर्वास्वा-महाज्वाला-मानवी-वैरोट्या-अच्छुप्ता-मानसी महामानसीरूपाः षोडशविद्यादेव्यः सुपूजिताः प्रीताः शान्तिकारिण्यो भवन्तु स्वाहा.
ॐ अहसिध्धाचार्योपाध्यायसर्वसाधुपरमेष्ठिनः सुपूजिताः प्रीताः शान्तिकरा भवन्तु स्वाहा. ॐ अश्विनी-भरणी-कृतिका-रोहिणी-मृगशीर-आर्द्रा-पुनर्वसु-पुष्य-आश्लेषा-मघा-पूर्वाफाल्गुनी-उत्तराफाल्गुनी
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
REPROM
घण्टाकर्ण प्रतिष्ठा विधिः
शान्ति
।। ५७ ।।
दण्डकः
ODZDZDZIDZODCZ
हस्त-चित्रा-स्वाति-विशाखा-अनुराधा-ज्येष्ठा-मूल पूर्वाषाढा-उत्तराषाढा-अभिजित् श्रवण-धनिष्ठा-शतभिषक-पूर्वाभद्रपदाउत्तराभद्रपदा-रेवती-रूपाणि नक्षत्राणि मुपूजितानि प्रीतानि शान्तिकराणि भवन्तु स्वाहा.
ॐ मेष-वृष-मिथुन-कर्क-सिंह-कन्या-तुळा-वृश्चिक-धनु-मकर-कुंभ-मीनरूपा राशयस्सुपूजिताः सुपीताः शान्तिकरा भवन्तु स्वाहा.
ॐ सूर्य-चंद्रांगारक-बुध-गुरु-शुक्र-शनैश्चर-राहु-केतुरूपाः ग्रहाः सुपूजिताः प्रीताः शान्तिकरा भवन्तु स्वाहा.
ॐ इन्द्राग्नि यम-निति-वरुण-वायु-कुवेरेशान-नाग-ब्रह्मरूपा दिक्पालाः सुपूजिताः सुपीताः शान्तिकरा भवन्तु स्वाहा.
ॐ गणेश-स्कन्द-क्षेत्रपाला देश-नगर-ग्रामदेवताः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा. ॐ अन्येऽपि क्षेत्रदेवा जलदेवा भूमिदेवाः सुपूजिताः सुपीताः भवन्तु स्वाहा. शान्ति कुर्वन्तु स्वाहा.
ॐ अन्याश्च पीठोपपीठक्षेत्रोपक्षेत्रवासिन्यो देव्यः सपरिकराः सबटुकाः सुपूजिताः सुप्रीता भवन्तु (स्वाहा) शान्तिं कुर्वन्तु स्वाहा.
DonerogeeloreeDeo
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण IN प्रतिष्ठाविधिः
शान्ति दण्डकः
॥ ५८॥
Scorecarcomccccccceroopera
ॐ सर्वेऽपि तपोधन-तपोधनी-श्रावक-श्राविकामवाश्चतुर्णिकायदेवाः सुपूजिताः सुप्रीता भवन्तु, शान्ति कुर्वन्तु स्वाहा.
ॐ अत्रैव देश-नगर-ग्राम-गृहेषु दोष-रोग-वैर-दौमनस्य-दारिद्य-मरक-वियोग-दुःख-कळहोपशमेन शान्तिर्भवतु. दुर्मनोभूत-प्रेत-पिशाच-यक्ष-राक्षस-वैताल-झोटिंक-शाकिनी डाकिनी-तस्कराततायिनां पणाशेन शान्तिर्भवतु. भूकम्प,-परिवेष-विद्युत्पातोल्कापात-क्षेत्र-देश-निर्यात-सत्पिात-दोषशमनेन शान्तिर्भवतु. अकाल-फल-प्रसूति-वैकृत्य-पशुपक्षिवैकृत्याकालदुश्चेष्टा-प्रमुखोपल्लवोपशमनेन शान्तिर्भवतु. ग्रहगणपीरित-राशिनक्षत्रपोडोपशमनेन शान्तिर्भवतु. जांघिक-नैमित्तिकाकस्मिक-दुःशकुन-दुःस्वप्नोपशमनेन शान्तिर्भवतु.
कृतक्रियमाण-पापक्षयेण शान्तिर्भवतु. दुर्जन-दुष्ट-दुर्भाषक-दुश्चिन्तक-दुराराध्य-शत्रूणां दुगपगमनेन शान्तिर्भवतु.
उन्मृष्ट-रिष्ट-दुष्ट-ग्रह-गति,-दु:स्वप्न-दुनिमित्तादि; संपादित-हित-संपन्नामग्रहणं, जयति शान्ते ॥१॥ या शान्तिः शान्तिजिने, गर्भगतेऽथाजनिष्ट वा जाते; सा शान्तिरत्र भूयात् , सर्वसुखोत्पादनाहेतुः ॥ २ ॥ अत्र च गृहे सर्वसंपदागमनेन, सर्वसंतानवृद्धया, सर्वसमीहितद्धया, सर्वोपद्रवनाशेन मांगल्योत्सव
REAKPCAPCCCCCA
॥ ५८॥
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकण प्रतिष्ठाविधिः
शान्ति दण्डका
॥ ५९॥
Dencorreconomcae
प्रमोद-कौतुक-विनोद-दानोद्भवेन शान्तिर्भवतु.
भ्रातृ.-पत्नी,-मित्र,-संबंधिजन,-नित्य-प्रमोदेन शान्तिर्भवतु. आचार्योपाध्याय,-तपोधन-तपोधना-श्रावक-श्राविकारूपसंघस्य शान्तिर्भवतु. सेवक,-भृत्य, दास,-द्विपद.-चतुष्पद.-परिकरस्य शान्तिर्भवतु. अक्षीणकोशकोष्ठागारजलवाहनानां नृणां शान्तिर्भवतु.
श्रीजनपदस्य शान्तिर्भवतु. श्रीजनपदमुख्याणां शान्तिर्भवतु. श्रीसर्वाश्रमाणां शान्तिर्भवतु. पुरमुख्याणां शान्तिर्भवतु. राजमनिवेशानां शांतिर्भवतु. धन,-धान्य-वस्त्र-हिरण्यानां शान्तिर्भवतु. ग्राम्याणां शान्तिर्भवतु. क्षेत्रिकाणां शान्तिभवतु. क्षेत्राणां शान्तिर्भवतु.
सुदृष्टाः सन्तु जलदाः सुवाताः सन्तु वायवः; सुनिष्पन्नास्तु पृथिवी, सुस्थितोऽस्तु जनोऽखिलः ॥२॥ ओं तुष्टि,-पुष्टि, ऋद्धि, वृद्धि.-सर्वसमीहितवृद्धिर्भूयात् . शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाश, सर्वत्र सुखीभवन्तु लोकाः ॥१॥ सर्वेऽपि सन्तु सुखिनः, सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग भवेत् ॥२॥ जगत्यां सन्ति ये जीवाः स्वस्वकर्मानुसारिणः । ते सर्वे वांछितं स्वं स्वं, प्राप्नुवन्तु सुखं शिवम् ॥३॥
zmomorrespncremarococcore
॥ ५९॥
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठा विधिः
।। ६० ।।
www.kobatirth.org
इति शान्तिदंडकं जलधाराभिमन्त्रसहितं त्रिः पठेत् ततः शान्तिकलशजलेन शान्तिककारयितारं सपरिवारमभिषिंचेत् सर्वत्र गृह, ग्रामं च दिक्पालादि सर्व दैवत विसर्जनं पूर्ववत् इति शान्तिकम्
अथ शान्तिक- फलम्
सवत्र गृहिसंस्कारे सूति-मृत्यु-विवर्जिते, प्रतिष्ठासु च सर्वासु पण्मास्यां वत्सरेऽथवा ॥ १ ॥ आरब्धे च महाकार्ये, जातेऽप्युत्पातदर्शने, रोग-दोषे महाभोतौ, संकटोपगमेऽपि च ॥ २ ॥ गतभूम्यादिलाभे च महापापस्य संभवे । काराप्यं शान्तिकं नूनं धीमद्भिगृहमेधिभिः ॥ ३ ॥ दुरितानि क्षयं यान्ति, रोगदोषौ च शाम्यतः । दुष्टदेवासुरा मर्त्याः सपत्ना स्युः पराङ्मुखाः || ४ || सौमनस्यं शुभं श्रयः तुष्टिः पुष्टिवर्धते । समीहितस्य सिद्धिःस्याच्छान्तिकस्य विधानतः ॥ ५ ॥ इति सामान्यशान्तिकफलं, शान्तिकान्ते साधुभ्यो विपुलवस्त्रपात्र भोजनोपकरण दानं दद्यात् अत्र गृहे कथिते गृहाधिपस्य नामोच्चारं कुर्यात्
इति शान्तिककार्ये विशेष पूजा-विधानम् ( आचार दिनकर पृ० २२० तः २२५)
( इति समाप्तम् )
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Lo Laz
शान्ति दण्डकः
।। ६० ।।
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
घण्टाकर्णIG प्रतिष्ठाविधिः
कुण्ड रचनाविधि
॥६१॥
20cordenomenorronomercom
DependenceOpenere.
॥ ६१॥
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठा विधिः
॥ ૬॥
ZZZZZqhe
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
પ્રકૃતિ ‘ ક્ષેત્ર’ ૨૪ આંગળ, તેના આઠ ભાગ કરવા તેમાંથી ‘પ’ ભાગ એટલે ‘૧૫' આંગળ જેટલું જમીનમાં ખેાદવું, ઉંચાઈમાં ૯ આંગળની ૩ મેખલા કરવી, એક ભાગ એટલે એક આંગળ પુષ્પક' કરવા. પહેલી મેખલાઉપરના કુંડના છઠ્ઠા ભાગ-એટલે ૪ આંગળ ઉંચી અને ૪ આંગળ પહોળી કરવી. તે પછી મધ્યમાં બીજી મેખલાઆઠમા ભાગ એટલે ૩ આંગળ ઉંચી, ૩ આંગળ પહેાની કરવી, ત્રીજી મેખલા-નીચે ખારમા ભાગ જેટલી એટલે ૨ આંગળ ઉંચી અને ૨ આંગળ પહેાળી બનાવવી. ॥ ઇતિ ચારસ કુંડ બનાવવાની રીત.
ચેની વ્યાસની અર્ધી. વ્યાસ ૨૪ આંગળ તેની અર્થી-૧૨ આંગળ લાંખી કરવી, ૮ આંગળ પહેાળી, ૧૨ આંગળ ઉંચી કરવી અને નીચેથી ભારી, ઉપર એક આંગળ સકલિત અને જમીનના મૂળ સહીત છિદ્રની નાળ ૧૨ આંગળ ઉંચી અને આગળના ભાગમાં ૧ આંગળ નમતી, અંદર એક આંગળ કઠની બહાર આગળ નીકળતી અને વચમાં એક આંગળ કાચબાની પીઠે આવી રીતે બનાવવી, માટીના ૨ ગેાળા અને બાજી પુષ્ટ ઉપર રાખવા, ૧ આંગળ પહેાળી એક આંગળ ઉચી તેની પરિધ ચારે બાજુ રહે, આ પીપળાના પાનની આકૃતિ ચેાની હોય છે. ।। ઇતિ ચાની બનાવવાની રીત.
ચારસ ( ૨૪ આંગળ) ક્ષેત્રફળના ૩ ભાગ કરવા. (૮ આંગળ) એક ભાગ આગળ વધારવા. ( કરy આંગળ ) ચારસ ક્ષેત્રફળના ૪ ભાગ કરવા. તેમાંને એક એક ભાગ (૬-૬ આંગળ) પડખે વધારવા અને ત્રિકોણુ કરવું, મેખલા નાભી અને ચાની ચેારસ કુંડ પ્રમાણે કરવી. ॥ ઇતિ ત્રિકાળુ કુંડ,
(૧) પૂર્વ—આ નમ ઈન્દ્રાય સાયુધાય
સવાહનાય
સપરિજનાય, હું ઘંટાકણુ મૂર્તિપ્રતિષ્ઠામહોત્સવે
For Private and Personal Use Only
Zoe
कुण्ड रचनाविधि
॥ ૬૨ ૫
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
घण्टाकण प्रतिष्ठाविधिः
बलिप्रदान मन्त्र
||
3 ||
આગચ્છ, આગચ્છ, બલિં-પૂજા ગૃહાણુ ગુડાણુ સ્વાહા. (એ પાઠ કહીને બલિ ઉછાળે. જલ, ચંદન, પુષ્પ, ધૂપ, દીપ આદિ ચઢાવે.)
(૨) અગ્નિકેણે– નમેડમયે, સાચુધાય, સવાહનાય, સપરિજનાય, ઈહ પૂજા બલિ ગૃહાણુ ગુહાણુ સ્વાહા. (૩) દક્ષિક- ન થાય, સાયુધાય સવાહનાય, સપરિજનાય ઈહ૦ પૂજા બલિ ગૃહાણુ ગૃહાણુ સ્વાહા.
() નેત્યકે- નમે નેતાય, સાયુધાય, સવાહનાય સપરિજનાય ઈહ ઘંટાકર્ણ મૂર્તિપ્રતિષ્ઠા મહોત્સવ આગચ્છ આગછ બલિ પૂજા
(૫) પશ્ચિમદિશાએ નમો વરૂણાય, સાયુધાય, સવાહનાય સપરિજનાય ઈહ ઘંટાકર્ણમૂર્તિપ્રતિષ્ઠામહત્સવે આગ છ, આગચ્છ, બલિ પૂજાં,
(૯) વાયવ્યે-ૐ નમે વાયવે સાયુધાય, સવાહનાય સપરિજનાય ઈહ ઘંટાકર્ણમૂર્તિપ્રતિષ્ઠા મહોત્સવ આગચ્છ, આગચ્છ બલિ પૂજા ગૃહાણ, ગૃહાણુ સ્વાહા.
(૭) ઉત્તરે– નમે ધનદાય, સાયુધાય, સવાહનાય સપરિજનાય ઈહ પૂજા, બલિં ગુહાણ, ગૃહાણુ સ્વાહા.
(૮) ઈશાનકાણે નમે ઈશાનાય, સાયુધાય, સવાહનાય સપરિજનાય ઈહ૦ ઘંટાકર્ણમૂર્તિપ્રતિષ્ઠામહોત્સવે આગરછ, આગછ બલિ | ગૃહાણ, ગૃહાણુ સ્વાહા.
ત્ર
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठाविधिः
|| ૬૪ ||
G
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(૯) ઉર્ધ્વ લેાકે—એ નમા બ્રહ્મણે સાયુધાય, સવાહનાય, સપરિજનાય, ઇહુ ઘટાકણ પ્રતિષ્ઠામહેાત્સવે આગચ્છ, આગચ્છ અલિ' પૂજા ગૃહાણ, ગૃહાણુ સ્વાહા.
(૧૦) અધેલાકે—એ નમે નાગાય, સાયુાચ, સવાહનાય, સરિંજનાય, ઇહુ ઘંટાકણ પ્રતિષ્ઠામહત્સવે આગચ્છ, આગચ્છ ખબલિ' પૂજા' ગૃહાણુ, ગૃહાણુ સ્વાહા. ॥ ઇતિ । ‘દશ દિક્પાલ અલિ પ્રદાન” મંત્ર,
પૂર્વદિશા—મ નમ ઇન્દ્રાય, સાયુધાય, સવાહનાય, સપરિંજનાય, પૂજા, બલિ' ગૃહાણુ, ગૃહાણુ સ્વસ્થાન' ગચ્છ, ગચ્છ સ્વાહા. અગ્નિકેણે. એ નમેગ્નયે દક્ષિણે, એ નમે યમાય લ્યે. આ નમે. નૈરૂતાય॰ પશ્ચિમે એ નમેા વરૂણાય॰ વાયવ્યે. એ નમેા વાયવે ઉત્તરે, એ નમા ધનદાય॰ ઇશાને, એ નમેા ઇશાનાય ઉધ્વ લેાકે એ નમા બ્રહ્મણે અધેલાકે, એ નમા નાગાય॰ !! ઇતિ દશિદક્પાલ વિસન,
પ્રથમ જીવારની ધાણી શેર પાંચની કરવી. પછી માણેક લાડુ શેર સવા એનેા કરવા. તેમાં રૂપા નાણું અને વિધ્યા વગરનું મેાતી નાખવું. પછી તે લાડવા ધાણી ઉપર મુકવા. પછી પતાસા, ધૂપ, કુસુમાંજલિ પાસે રાખીને વિસર્જન કરવું. તે આ પ્રમાણે—(૧) કુંભ વિસર્જન—કુંભની પાસે જઇને એ વિસર વિસર સ્વસ્થાન ગચ્છ ગચ્છ સ્વાહા. એમ ખેલવુ. (૨) અખંડ દીપ વિસર્જન—અખ′ડ દ્વીપની પાસે જઇને આં વિસર વિસર સ્વસ્થાન ગચ્છ ગચ્છ સ્વાહા, એમ ખેલવુ' (૩) પીઠ વિસર્જન—પીઠ પાસે જઈને આં વિસર વિસર સ્વસ્થાન ગચ્છ ગચ્છ સ્વાહા. એમ બેલવુ. પછી કુસુમાંજલિ ઉછાલવી. ॥ ઇતિ વિસર્જનવિધિ,
For Private and Personal Use Only
विसजन विधि
|| ૬૪ ||
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
પટાર્ગ प्रतिष्ठाविधिः
-
हवन सामग्रो
@
અથ ઘંટાકર્ણપ્રતિષ્ઠા તથા શાન્તિકપૂજનની હવન સામગ્રી. ૧ પંચ પરમેષ્ટિ પૂજન હેમમાં-ખાંડ, ઘી, દુધપાક, ચંદન અને સેવનના તથા ખીજડાના છોડીએ. ૨ દશ દિપાલ પૂજન હેમમાં–ઘી, ગોળ, ગુગળ, દુધપાક, શેરડીના કકડા, પીપળે અને વડના ડીઆ. ૩ બાર રાશિ પૂજન હોમમાં–દુધ, ઘી, વડ અને બીલાના ડીઆ. ૪ નક્ષત્ર પૂજન હોમમાં–ધી, મધ, ગુગુલફળ, પીપળા અને વડના ડીઆ. ૫ નવગ્રહ પૂજન હેમમાં–ધી, ગોળ, દુધ, શેરડીના કકડા, કોઠું, પીપળાના ડીઆ. દસેળ વિદ્યાદેવી પૂજન હેમમાં–થી, ખાંડ, દુધપાક, શેરડીના કકડા, પીપળાના ડીઆ. ૭ ગણપતિ પૂજન હોમમાં–લાડવા ચૂરમાના, ઉંબરાના ઇડીઆ. ૮ કાર્તિકેય પૂજન હેમમાં ઘી, દૂધપાક, મહુડાના ફૂલ, પીપળાના છોડીઆ. ૯ ક્ષેત્રપાલ પૂજન હેમમાં–તલના લાડવા, ધતુરાનાં છોડીઆ. ૧૦ પુરદેવતા પૂજન હેમમાં–ઘી, ગોળ, શેરડીના કકડા, વડના ડીઆ. ૧૧ ચાર નિકાયદેવ પૂજન હેમમાં–દુધપાક, શેરડીના કકડા, જુદી જુદી જાતના ફલો.
@
@
|| દુધ II
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ઘટાવાળું प्रतिष्ठा विधिः
उपयोगी सामग्री
૧૨ ચોસઠ યોગિની પૂજન હોમમાં– ઘઉં, ઘી અને ગોળની બનાવેલી લાપસી, બદામ, ખજૂર અને દ્રાક્ષ સાથે.
તેમજ વડ, પીપળા અને બેરડીના છેડીઆ. 1 ૧૩ બાવનવીરના પૂજનના હેમમાં–ગોળ, મધ અને તલના વડા, તેમજ વડ, કઠું અને આંબાના ડીઆ.
૧૪ અષ્ટ ભૈરવ પૂજન હેમમાં–મધ, લેબાન, તલ, પુડલા. પીપળા, વડ તથા ધતૂરાના ડીઆ. ૧૫ ઘંટાકર્ણદેવ પૂજન હોમમાં—અખરેડ, ટેપરા, બદામ, સાકર, ઘી સાથે ગુગળની ૧૦૮ ગેળી, વડ,
પીપળા અને આંબાના છેડીઆ.
નેધ– ડીઆનું પ્રમાણ પ્રદેશ પ્રમાણ એટલે તર્જની આંગળી પ્રમાણ સમજવું. દેવના હેમમાં– સંતર્વિતોડતુ વાદા બલવું. દેવીના હેમમાં–ાં સંતર્વિસાતુ સ્વાહા બેલવું.
જિક
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठा विधिः
उपयोगी
वारंवार बोलवामां आवता उपयोगी श्लोको
लोको
RezaeateDecembeodeerocanee
विश्वानंदकरी भवाम्बुधितरी सर्वापदां कर्तरी, मोक्षाध्वैकविलंघनाय विमला विद्या परं खेचरी । दृष्ट्युद्भावितकल्मषापनयने बद्धप्रतिज्ञा दृढं, रम्याईत्पतिमा तनोतु भविनां सर्व मनोवाञ्छितम् ॥ १॥ (पृ. १५)
DonereDecemocraceboomaa
धूप:
ऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां घाणहर्ष,पौढिमाप्तपकर्षक्षितिरुहरसजः क्षीणपापावगाहः । धूपोऽपारकल्पप्रभवमृतिजराकष्ट-विस्पष्टदुष्ट,स्फूर्जसंसारपाराधिगममतिषियां विश्वभर्तुः करोतु ॥१॥ (पृ० २५)
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir घण्टाकर्ण प्रतिष्ठाविधिः उपयोगी श्लोको / / 68 // माज्ञाहीनं क्रियाहीनं मंत्रहीनं च यत्कृतम् / तत्सर्व कृपया देवाः क्षमन्तु परमेश्वराः // 1 // आह्वाहनं न जानामि न जानामि विसर्जनम् / पूजां चैव न जानामि त्वमेव शरणं मम // 2 // (पृ. 27) की ति श्रियो राज्यपदं मुरत्वं, न प्रार्थये किंचन देवदेव / मत्प्रार्थनीयं भगवन् प्रदेयं, स्वदासतां मां नय सर्वदापि // 1 // Docomonocreepearea concenear इति घण्टाकर्ण-प्रतिष्ठा-विधिः समाप्तः ता // 68 // For Private and Personal Use Only