SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra घण्टाकर्ण प्रतिष्ठाविधिः ।। २९ ।। www.kobatirth.org इदं मन्त्रं पठिखा घण्टाकर्णमूर्ति घृतेन विलेपयेत् । तदनन्तरं मदनफल- ऋद्धिदृद्धियुतं कंकणं बघ्नीत । ततः घण्टाकर्ण मूर्तिसंमुखं काष्ठमयानि सप्तपीठानि न्यसेत् । (१) तत्र प्रथमपीठे - अष्टकम् अष्टकम् कृत्वा चतुःषष्ठियोगिनीः स्थापयेत् नामाक्षरैस्तिलकैर्वा । (२) द्वितीयपीठे - प्रथमं द्विः, ततः दशकं दशकं कृत्वा द्विपञ्चाशद् वीरान् स्थापयेत् । (३) तृतीयपीठे - चतुष्कं चतुष्कं कृत्वा षोडशविद्यादेवीः स्थापयेत् । चतुष्कं चतुष्कं कृत्वा अष्टभैरवान् स्थापयेत् । (४) चतुर्थपीठे - (५) पंचमपीठे - नवग्रहान् यथाक्रमं स्थापयेत् । (६) पष्ठपीठे - दिक्क्रमेण दिक्पालान् स्थापयेत् । (७) सप्तमपीठे - गणपति- कार्तिकेय - क्षेत्रपाल - पुरदेवता- चतुर्णिकायदेवान् स्थापयेत् । प्रथमपीठे – चतुःषष्ठियोगिनीपूजनम् । तथाहि - प्रथमं पुष्पाञ्जलिं करे गृहीत्वा वृत्तं पठेत्चतुःषष्ठिः समाख्याता, योगिन्यः कामरूपिका । पूजिताः प्रतिपूज्यन्ते, भवेयुर्वरदाः सदा ॥ १ ॥ * अमुं श्लोकं पठित्वा योगिनीभिरधिष्ठिते क्षेत्रे पट्टकादिषु नामानि टिक्कानि वा विन्यस्य नामोचारणपूर्व्यं गन्धाद्यैः पूजयित्वा नन्दिप्रतिष्ठादिकार्याण्याचार्यः कुर्यात् । इति विधिप्रपायाम् । Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only XXX सप्तपीठ पूजनात्मको विधिः ॥ २९ ॥
SR No.020345
Book TitleGhantakarna Pratishtha Vidhi_
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherVardhamansuri
Publication Year
Total Pages64
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy