SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir घण्टाकर्ण प्रतिष्ठाविधिः सप्तपीठ | पूजनात्मको विधिः ॥ २८॥ Decemveereotecoes ॥ सप्तपीठ-पूजनात्मको विधिः ॥ जिनार्चनविधि लघुस्नात्रविधिं च विधाय तदनन्तरं वेदिकोपरि चन्दनस्वस्तिकं विधाय ततः सपादरूप्यक संस्थाप्य तदुपरि घण्टाकर्ण मूर्ति स्थापयेत् । तत्संमुखं धूपदोपं कृखाऽजलिबद्धप्रणामपूर्वकं मन्त्रं पठेत् "ॐ भूर्भुवः स्वः घण्टाकर्ण महावीर ! अत्र आगच्छ आगच्छ, तिष्ठ तिष्ठ स्वाहा” त्रिकृतः पुष्पाञ्जलि समर्पयेत् । ततः “ॐ घण्टाकर्णो महावीरः" इत्यादि त्रिकृत्वः घण्टाकर्णमन्त्रं पठेत् । तद्यथा ॐ घण्टाकर्णो महावीरः, सर्वव्याधिविनाशकः । विस्फोटकभये प्राप्ते, रक्ष रक्ष महाबल ॥१॥ यत्र खं तिष्ठसे देव, लिखितोऽक्षरपंक्तिभिः । रोगास्तत्र प्रणश्यन्ति, वातपित्तकफोद्भवाः ॥२॥ तत्र राजभयं नास्ति, यान्ति कर्गेजपाः क्षयम् । शाकिनी-भूत-वेताल-राक्षसाः प्रभवन्ति न ॥३॥ नाकाले मरणं तस्य, न च सर्पण दश्यते । अग्निचौरभयं नास्ति, ही घण्टाकर्ण नमोऽस्तु ते ॥४॥ ठः ठः ठः स्वाहा ॥ ततः गोघृतं करे गृहीत्वा इदं श्लोकं पठेत्नवनीतसमुत्पन्न, सर्वसंतोषकारणम् । घृतं मया समानीतं, विलेपं प्रतिगृह्यताम् ॥१॥ 'ॐ भूर्भुवः स्वः घण्टाकण-महावीरं विलेपनं समर्पयामि' DORCpCOMICRORDU ॥ २८॥ For Private and Personal Use Only
SR No.020345
Book TitleGhantakarna Pratishtha Vidhi_
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherVardhamansuri
Publication Year
Total Pages64
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy