________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठाविधिः
॥ ९
COCA
www.kobatirth.org
पुनरन्यैव रीत्या मन्त्रः
ॐ इन्द्रानि-यम-निर्ऋति वरुण वायु-कुबेरेशान - नागब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपाला इह जिनपादाग्रे समागच्छन्तु पूजां पतीच्छन्तु स्वाहा ।। इति पूजापट्टोपरि लोकपालानां वासक्षेपः ॥ ततः
Acharya Shri Kailassagarsuri Gyanmandir
आचमनमस्तु स्वाहा । गन्धमस्तु स्वाहा । पुष्पमस्तु स्वाहा | अक्षतमस्तु स्वाहा । फलमस्तु स्वाहा । धूपो sस्तु स्वाहा | दीपोsस्तु स्वाहा । इति क्रमेण जळ-गन्ध-पुष्पाक्षत-फल- धूपैले कपालानां पूजा ॥ ततोऽअल्यो पुष्पं गृहीत्वा मन्त्रः-
ॐ इन्द्रानि-यम- निर्ऋति वरुण - वायु- कुबेरेशान - नाग- ब्रह्माणो लोकपालाः सुपूजिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु इति लोकपालेषु पुष्पारोपणम् । ततः पुष्पाञ्जलिं गृहीत्वा मन्त्रो यथा
For Private and Personal Use Only
सविनायकाः सक्षेत्रपाळा: महोत्सवदाः सन्तु स्वाहा ॥
ॐ अस्मत्पूर्वजा गोत्रसंभवा देवगतिगताः सुपूजिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु माङ्गल्यदा: सन्तु महोत्सवदाः सन्तु स्वाहा ॥ इति जिनपादाग्रे पुष्पाञ्जलिं क्षिपेत् । ततः पुनः पुष्पाञ्जलिं गृहीत्वा मन्त्रः
ॐ अर्हक्ताष्टनवत्युत्तरशतं ( १९८) देवजातयः सदेव्यः पूजां प्रतीच्छन्तु, सुपूजिताः सन्तु सानुग्रहाः
जिनार्चन - विधिः
॥ ९ ॥