________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
IN
लघुस्नात्रविधिः
घण्टाकर्ण सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गल्यदाः सन्तु, महोत्सवदाः सन्तु, स्वाहा ॥ इति जिनपादाने प्रतिष्ठा विधि:01 पुष्पाञ्जलिं क्षिपेत् । ॥ १०॥
ततोऽअल्यग्रे पुष्पं धृत्वा अईन्मन्त्रं स्मृत्वा तेन पुष्पेण जिनप्रतिमां पूजयेत् । अर्हन्मन्त्री यथाॐ अहं नमो अरिहंताणं, ॐ अहं नमो सयंसंबुद्धाणं, ॐ अई नमो पारगयाणं स्वाहा ॥
अय तु त्रिपदो मन्त्रः, श्रीमतामईतां परः। भोगमोक्षप्रदो नित्यं, सर्वपापनिकृन्तनः ॥१॥ न स्मर्तव्योऽपवित्रैश्च, नान्यचित्तैन सस्वरम् । न श्राव्यश्च नास्तिकानां, नैव मिथ्याशामपि ॥२॥ ततोऽष्टोत्तरशतं तद वा मन्त्रजापः । ततो नैवेद्यढौकनं पात्रद्वयेन । तत एकपात्रजलं चुलुके गृहीत्वा मन्त्रःॐ अई'- नानाषइससंपूर्ण, नैवेद्यं सर्वमुत्तमम् ।
जिनाग्रे ढौकितं सर्व-सम्पदे मम जायताम् ॥१॥ प्रत्येकं तत्र नवेये जलचुलुकक्षेपः । पुनर्जलचुलुक गृहीत्वा मन्त्री यथा
ॐ सर्वे गणेशक्षेत्रपालाद्याः सर्वे ग्रहाः सर्वे दिक्पालाः सर्वेऽस्मत्पूर्वजोद्भवा देवाः सर्वेऽधनवत्युत्तरशतं देवजातयः सदेव्योऽहंभक्ता अनेन नैवेद्येन संतर्षिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु
ConceDe0c0medeoe
Domezoexperceroeococcero
॥ १०॥
For Private and Personal Use Only