________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठा विधिः
।। ११ ।।
www.kobatirth.org
महोत्सवदाः सन्तु स्वाहा ॥ इति द्वितीयनैवेद्यस्योपरि चुलुकक्षेपः ॥ इति जिनानविधिः ॥
ततः पुष्पाञ्जलिं गृहीत्वा -
यो जन्मकाले पुरुषोत्तमस्य, सुमेरुशृङ्गे कृतमज्जनैश्च । देवैः प्रदत्तः कुसुमाञ्जलिः स ददातु सर्वाणि समीहितानि ॥ १ ॥ पुष्पाञ्जळिक्षेपः ॥ ततः द्वि० कु० ॥
राज्याभिषेकसमये त्रिदशाधिपेन, छत्रध्वजाङ्कतळयोः पदयोर्जिनस्य । क्षिप्तोऽतिभक्तिभरतः कुसुमाञ्जलिर्यः, स प्रीणयत्यनुदिनं सुधियां मनांसि ||२|| द्वितीयकुसु० ॥ ततः तृतीयकुसु० ॥
देवेन्द्रः कृतकेत्रले जिनपतौ सानन्दभक्त्यागतैः, संदेहव्यपरोपणक्षमशुभव्याख्यानबुद्धाशयैः । आमोदान्वित पारिजातकुसुमैर्यत्स्वामिपादाग्रतो, मुक्तः स प्रतनोतु चिन्मयहृदां भद्राणि पुष्पाञ्जलिः ॥ ३ ॥ तृतीयकुसुमाञ्जलिक्षेपः ॥ इति वृत्तत्रयेण पुष्पाञ्जलित्रयक्षेपः ॥ ततो कवणं गृहीत्वा -
लावण्यपुण्याङ्गभृतोऽर्हतो यस्तद्द्दष्टिभावं सहसैव धत्ते । स विश्वभर्चुवणावतारो, गर्भावतारं सुधियां विहन्तु ॥ १ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
जिनार्चनविधिः
।। ११ ।।