________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठा विधिः
॥ १२ ॥
GODU
BOO
www.kobatirth.org
इति जिनस्य लवणोत्तारणम् ॥ ततः पुनरपि लवणं० ॥
लावण्यैकनिधेर्विश्वभर्तुस्तद्वृद्धिहेतुकृत् । लवणोत्तारण कुर्याद्, भवसागरतारणम् ॥ २ ॥
इति द्वि० लवणोत्तारणम् । इति वृत्तद्वयेन द्विवेलं लवणोत्तारणम् । ततो लवणमित्रं जलं गृहीत्वा वृत्तम्सक्षारता सदासक्तां निहन्तुमिव सोद्यमः । लवणाविणाम्बु-मिषात्ते सेवते पद ॥ १ ॥
इति लवणमिश्रपानीयोत्तारणम् । ततः शुद्धं जलं गृहीत्वा वृत्तम्
भुवनजनपवित्रताप्रमोद-प्रणयनजीवनकारणं
गरीयः ।
जळम विकलमस्तु तीर्थनाथ-क्रम स्पर्शि सुखावहं जनानाम् ॥ १ ॥
इति जिनचरणयोः शुद्धजलप्रक्षेपः । तत आरात्रिकावतारणवृत्तम्
सप्तभीतिविद्याताईं, सप्तव्यसननाशकृत् । यत्सप्तनरकद्वार - सप्ताररितुळां गतम् ॥ १ ॥ सप्ताङ्गराज्यफलदान कृतममोदं, तत्सततच्च विदनन्तकृत प्रबोधम् । तच्छक हस्तधृत संगत सप्तदीप - मारात्रिकं भवतु सप्तमसद्गुणाय || २ ||
ततो मङ्गलपदीपावतारणवृत्तानि यथा
विश्वत्रयमवैर्जीवैः, सदेवासुरमानवैः । चिन्मङ्गलं श्रीजिनेन्द्रात् प्रार्थनीयं दिने दिने ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
जिनार्चनविधिः
।। १२ ।।