SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra घण्टाकर्ण प्रतिष्ठाविधिः ॥ ३९ ॥ ॐ क्रों पिशाचाय नमः । ॐ क्रीं भृतभैरवाय नमः । ॐ क्रीं महापिशाचाय नमः । ॐ क्रीं काळमुखाय नमः । ॐ क्रीं शुनकाय नमः । ॐ क्र अस्थिमुखाय नमः । ॐ क्रों रेतोवेधाय नमः । ॐ क्रीं स्मशानचाराय नमः । ॐ क्रों केलिकलाय नमः । ॐ क्रों भृङ्गाय नमः । ॐ क्रीं कण्टकाय नमः । । ॐ क्रीं विभीषणाय नमः ॐ नमः द्विपञ्चाशद्वीरेभ्यः सायुधेभ्यः www.kobatirth.org ४१ ॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ पिशाचवीर ! इ० शेषं पूर्ववत् ॥ भूतभैरववीर ! इह० शेषं पूर्ववत् ॥ महापिशाचवीर ! इह० शेषं पूर्ववत् ॥ काळमुखवीर । इ० शेषं पूर्ववत् ॥ शुनकवीर ! इह शेषं पूर्ववत् ॥ अस्थिमुखवीर ! इह० शेषं पूर्ववत् ॥ रेतोवेधवीर ! इह० शेषं पूर्ववत् ॥ स्मशानचारवीर ! इह० शेषं पूर्ववत् ॥ केलिकळवीर ! इह० शेषं पूर्ववत् ॥ भृङ्गवीर ! इह० शेषं पूर्ववत् ॥ ५० ॥ ४६ ॥ ४७ ॥ ४८ ॥ ४९ ॥ कण्टकवीर ! इ० शेषं पूर्ववत् ॥ ५१ ॥ इ६० शेषं पूर्ववत् ॥ ५२ ॥ सवाहनेभ्यः सपरिकरेभ्यः वाञ्छितदायिभ्यः समस्तवीरा इह बिभीषणवीर ! Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only सप्तपीठ पूजनात्मको विधिः ॥ ३९ ॥
SR No.020345
Book TitleGhantakarna Pratishtha Vidhi_
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherVardhamansuri
Publication Year
Total Pages64
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy