________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
सप्तपीठ |पूजनात्मको
विधिः
papersecpecareoccoosecowar
हों श्रीं कंकाळभैरवाय नमः । कंकाळभैरव ! इह० शेषं पूर्ववत् ॥ ७॥
ही श्री भैरवभैरवाय नमः । श्रीभैरभभैरव ! इह० शेषं पूर्ववत ॥८॥ ॐ नमः अष्टभैरवेभ्यः सायुधेभ्यः सवाहनेभ्यः सपरिकरेभ्यः वाञ्छितदायिभ्यः समस्तभैरवा इ० शेष पूर्ववत् ॥ ततः भगवां वनेणाच्छादनम् ॥ इति चतुर्थपीठभूजनम् ॥
अथ पञ्चमपीठे नवग्रहपूजनम्प्रथमं पुष्पाञ्जलिं गृहोखा
सर्वे ग्रहा दिनकरप्रमुखाः स्वकर्म-पूर्वोपनीतफळदानकरा जनानाम् ।
पूजोपचारनिकरं स्वकरेषु बाबा, सन्वागताः सपदि तीर्थकरार्चनेत्र ॥१॥ इति ग्रहपीठे पुष्पानिक्षेपः । ततः सूर्य प्रति
विकसितकमलावलिविनिर्यपरिमळलालितपूतपादपृष्ठः ।
दशशतकिरणः करोतु नित्यं, भुवनगुरोः परमर्चने शुभौघम् ॥ १॥ ॐ घृणि घृणि नमः श्रीसूर्याय सहस्रकिरणाय रत्नादेवीकान्ताय वेदगर्भाय यमयमुनाजनकाय जगत्कर्मसाक्षिणे पुण्यकर्मप्रभावकाय पूर्वदिगधीशाय स्फटिकोज्ज्वलाय रक्तवस्त्राय कमळहस्ताय सप्ताश्वरथवाहनाय श्रीमर्य सवाहन
coconomcccccccccore
N
। ॥४३॥
C
For Private and Personal Use Only