SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir PICARPEC घण्टाकर्ण प्रतिष्ठाविधिः लघुस्नात्रविधिः permecopeezaaeezmateriaeoeopezocom यः साम्राज्यपदोन्मुखे भगवति स्वर्गाधिपैगु म्फतो. मंत्रिख बलनायतामधिकृति स्वर्णस्य कोशस्य च । विभ्रमिः कुसुमाञ्जलिपिनिहितो भक्त्या प्रभोः पादयोदुःखौघस्य जलांजलिः स तनुतादालोकनादेव हि ॥१॥ चेतः समाधातुमतीन्द्रियार्थ पुण्यं विधातुं गणनाव्यतीतम् । निक्षिप्यतेऽर्हस्पतिमापदाग्रे, पुष्पाञ्जलिः पोद्गतभक्तिभावः ॥२॥ इति पुष्पाञ्जलिक्षेपः । पूर्ववृत्तेन ( कर्पूरसिलहा ) धूपोरक्षेपः । शकस्तवपाठश्च । ततः पुष्पादिभिः प्रतिमा पूज्यते । तत: स्नात्रकलशप्रगुणीकरणम् । ततः कलशास्तु मणि-स्वर्ण-रूप्य-ताम्र-मिश्रधातु-मृण्मयाः स्नात्रचतुष्किकोपरि स्थाप्याः । तेषु सर्वजलाशयोदकानि गंगोदकमिश्राणि निवेशयत् । चंदन-कुंकुम-कर्पूरादिभिः सुगंधद्रव्यैसियेत् , चंदनादिभिः कुमुममालाभिश्च कलशान् पूजयेत् । जलपुष्पायभिमंत्रणमंत्रास्ते पूर्वोक्ता एव । ततः स एकः श्राद्धोऽन्येऽपि च बहवः पूर्वोदितवेषशौचभाजो गन्धानुलिप्तकरा मालाविभूषितकंठा विशिष्टमणिकनकादिविभूषणास्तदभावे च चंदनकुंकुमकृतविभूषणास्तान् कलशान् करे दधति । ततस्ते स्वस्वप्रज्ञानुपारेण जिनजन्माभिषेकांकितस्नात्रस्तोत्राणि सजिनस्तुतिषट्पदानि पठन्ति । तत इमानि वृत्तानि पठेयु: I PECTEDCODecember For Private and Personal Use Only
SR No.020345
Book TitleGhantakarna Pratishtha Vidhi_
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherVardhamansuri
Publication Year
Total Pages64
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy