SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir Cha घण्टाकर्ण प्रतिष्ठाविधिः लघुस्नात्रविधिः ॥२६॥ 92DecemovemenexpeDExpecar इति वस्त्रपूजा । ततो नानाविध-खाद्य-पेय-चूष्य-लेह-संयुतं-नैवेद्यं स्थानद्वये विधाय, एकं पात्रं जिनाग्रतः संस्थाप्य श्लोकपाठ: सर्वप्रधानसद्भूत, देहि देहं सुपुष्टिदम् । अन्नं जिनाग्रे रचितं, दुःख हरतु नः सदा ॥१॥ इति जळचुलुकेन प्रतिमाया नैवेद्यदानम् । ततो द्वितीयपात्रे भो भोः सर्वे लोकपालाः सम्यग्दृशः सुराः । नैवेद्यमेतद् गृह्णन्तु भवन्तो भयहारिणः ॥१॥ इति ग्रहदिक्पालादीनां जलचुलुकेन नैवेद्यदानम् । स्नपनं विनापि पूजायां जिनप्रतिमानैवेद्यदानमनेनैव मंत्रेण । तत आरात्रिक मंगळदीपश्च पूर्ववत् । शक्रस्तवश्च । यस्याः प्रतिमायाः स्नानस्थितायाः स्नपनं भवति तस्याः सर्वमपि तत्रैव क्रियते । ततो धूपं गृहीत्वा श्रीखंडकपुरकुरंगनाभि-प्रियंगुमांसीनतकाकडैः । जगत्त्रयस्याधिपतेः सपर्या-विधौ विदध्यात् कुशलानि धूपः ॥१॥ अनेन वृत्तेन सर्वपुष्पाञ्जलीनामंतराले धूपोत्क्षेपः, शक्रस्तवपाठश्च । ततः प्रतिमाविसर्जनम् । तन्मंत्रो यथा @expercemercreepeecootera2DEO ॥ २६॥ For Private and Personal Use Only
SR No.020345
Book TitleGhantakarna Pratishtha Vidhi_
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherVardhamansuri
Publication Year
Total Pages64
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy