________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण IN प्रतिष्ठाविधिः
लघुस्नात्रविधिः
॥१४॥
caredeoeweepeacoccerneeroe
लघुस्नात्रविधिः पूर्वस्नात्रपीठे पूर्वोक्तप्रकारेण दिक्पालग्रहान्यदेवतापूजनवर्जितेन जिनप्रतिमां संपूज्य तथाऽऽरात्रिकं विधाय मंगळदीपवर्जितं श्राद्धः पूर्वोपचारयुक्तो गुरुसमक्षं चतुर्विधे श्रीसंघे मीलिते चतुर्विधे गीतवाद्याद्युत्सवे पुष्पाञ्जलिं करे गृहीत्वा 'नमो अरिहंताणं, नमोऽहतिदाचार्योपाध्यायसर्वसाधुभ्यः' उक्त्वा वृत्तद्वयं शार्दूलमालिनोरूपं पठेन्
कल्याणं कुलवृद्धिकारिकुश लश्लाघाहमत्यद्भुतं, सर्वाधप्रतिघातनं गुणगणालंकारविभ्राजितम् । कान्तिश्रीपरिरंभणप्रतिनिधिप्रख्यं जगत्यहता, ध्यानं दानवमानवैविरचितं सर्वार्थसिद्धये ॥१॥
भुवनभवनपापध्वान्तदीपायमानं, परमतपरिघातपत्यनीकायमानम् ।
धृतिकुवलयनेत्रावश्यमंत्रायमाणं, जयति जिनपतीनां ध्यानमभ्युत्तमानाम् ॥२॥ पुष्पाअलिक्षेपः ततो धूपं गृहीत्वा वृत्तम्- (उपजातिः)
कपुरसिलाधिककाकतुंड-कस्तूरिकाचंदननंदनीयः ।
धूपो जिनाधीश्वरपूजनेऽत्र, सर्वाणि पापानि दहत्वजस्रम् ॥१॥ अनेन वृत्तेन सर्वपुष्पाञ्जल्यन्तरे धूपोत्क्षेपः शक्रस्तवपाठश्च । ततो जळकलशं गृहीत्वा श्लोक-वसन्ततिलके पठेत
केवल्ली भगवानेकः स्याद्वादो मंडनविना । विनापि परिवारेण वन्द्यते प्रभुतोर्जितः ॥१॥
Careeroenercoccool
॥ १४ ॥
For Private and Personal Use Only