________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठाविधिः
।। १५ ।।
www.kobatirth.org
तस्येशितुः प्रतिनिधि: सहजश्रियाढ्यः पुष्पैर्विनापि हि विना वसनतानैः । गन्धैर्विना मणिमयाभरणैर्विनापि लोकोत्तरं किमपि दृष्टिसुखं ददाति ॥ २ ॥
इति प्रतिमायाः कलशाभिषेकः । ततः पुष्पालंकारादीनामवतारणं, ततः पुनः पुष्पाञ्जलिं गृहीत्वा वृत्तद्वयम् — विश्वानंदकरी भवाम्बुधितरी सर्वापदां कत्तरी, मोक्षाध्वैकविलंघनाय विमला विद्या परं खेचरी । दृष्ट्युद्भावितकल्मषापनयने बद्धप्रतिज्ञा दृढं रम्यात्प्रतिमा तनोतु भविनां सर्वं मनोवांछितम् ॥ १ ॥ परमतरसमागमोत्थ- प्रसृमरहर्षविभासिसन्निकर्षा ।
जयति जगदिनस्य शस्यदीप्तिः प्रतिमा कामितदायिनी जनानाम् ॥ २॥ पुष्पाञ्जलिक्षेपः । पूर्वोक्तवृत्तेन धूपोत्क्षेपः शक्रस्तवश्च । पुनः पुष्पांजलिं गृहीत्वा वृत्तद्वयम् -
नृणां दुःस्थता । निःसंशयम् ॥ १ ॥
न दुःखमतिगात्रकं न विपदां परिस्फूर्जितं न चापि यशसां क्षतिर्न विषमा न चापि गुणहीनता न परमप्रमोदक्षयो, जिनार्चनकृतां भवे भवति चैव एतत्तत्वं परममसमानन्दसंपन्नदानं, पातालीकः सुरनररहितं साधुभिः सर्वारम्भपचयकरणं श्रेयसां सन्निधानं, साध्यं सर्वैर्विमलमनसा पूजनं इति पुनः पुष्पाञ्जलिक्षेपः । ततो धूपं गृहीत्वा वृत्तद्वयं पठेत्
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रार्थनीयम् । विश्वभर्तुः ॥ २ ॥
लघुस्नात्रविधिः
॥ १५ ॥