SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra घण्टाकर्ण प्रतिष्ठाविधिः ।। १५ ।। www.kobatirth.org तस्येशितुः प्रतिनिधि: सहजश्रियाढ्यः पुष्पैर्विनापि हि विना वसनतानैः । गन्धैर्विना मणिमयाभरणैर्विनापि लोकोत्तरं किमपि दृष्टिसुखं ददाति ॥ २ ॥ इति प्रतिमायाः कलशाभिषेकः । ततः पुष्पालंकारादीनामवतारणं, ततः पुनः पुष्पाञ्जलिं गृहीत्वा वृत्तद्वयम् — विश्वानंदकरी भवाम्बुधितरी सर्वापदां कत्तरी, मोक्षाध्वैकविलंघनाय विमला विद्या परं खेचरी । दृष्ट्युद्भावितकल्मषापनयने बद्धप्रतिज्ञा दृढं रम्यात्प्रतिमा तनोतु भविनां सर्वं मनोवांछितम् ॥ १ ॥ परमतरसमागमोत्थ- प्रसृमरहर्षविभासिसन्निकर्षा । जयति जगदिनस्य शस्यदीप्तिः प्रतिमा कामितदायिनी जनानाम् ॥ २॥ पुष्पाञ्जलिक्षेपः । पूर्वोक्तवृत्तेन धूपोत्क्षेपः शक्रस्तवश्च । पुनः पुष्पांजलिं गृहीत्वा वृत्तद्वयम् - नृणां दुःस्थता । निःसंशयम् ॥ १ ॥ न दुःखमतिगात्रकं न विपदां परिस्फूर्जितं न चापि यशसां क्षतिर्न विषमा न चापि गुणहीनता न परमप्रमोदक्षयो, जिनार्चनकृतां भवे भवति चैव एतत्तत्वं परममसमानन्दसंपन्नदानं, पातालीकः सुरनररहितं साधुभिः सर्वारम्भपचयकरणं श्रेयसां सन्निधानं, साध्यं सर्वैर्विमलमनसा पूजनं इति पुनः पुष्पाञ्जलिक्षेपः । ततो धूपं गृहीत्वा वृत्तद्वयं पठेत् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir प्रार्थनीयम् । विश्वभर्तुः ॥ २ ॥ लघुस्नात्रविधिः ॥ १५ ॥
SR No.020345
Book TitleGhantakarna Pratishtha Vidhi_
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherVardhamansuri
Publication Year
Total Pages64
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy