________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
शान्ति दण्डकः
Demaerca@escreecareeroecogeneroen
श्री-शान्तिदंडको यथानमः श्रीशान्तिनाथाय, सर्वविघ्नापहारिणे,
सर्वलोकपकृष्टाय, सर्ववांछितदायिने. ॥१॥ इह हि भरतैरावतविदेहजन्मनां, तीर्थकराणां जन्मसु चतुःषष्टिसुरासुरेन्द्राश्च चलितासना, विमानघंटाटंकारक्षुभिताः प्रयुक्तावधिज्ञानेन, जिन-जन्म-विज्ञान-परमतम-प्रमोद-परिताः मनसा नमस्कृत्य जिनेश्वरं सकलसामानिकांगरक्षपार्षद्यत्रायस्त्रिंशल्लोकपाळानीकप्रकीर्णकाभियोगिकसहिताः साप्सरोगणाः सुमेरुशंगमागच्छन्ति. तत्र च सौधर्मेन्द्रेण विधिना करसंपुटानीतांस्तीर्थ करान् पांडुकंबलातिपांडुकंबलारक्तकंबलातिरक्तकंबळाशिलासु, न्यस्तसिंहासनेषु. सुरेन्द्रक्रोडस्थितान् कल्पितमणिसुवर्णादिमययोजनमुखकळशोद्गतैस्तीर्थवारिभिः स्नपयन्ति. ततो गीतनृत्य-वाद्य-महोत्सवपूर्वकं शान्तिमुद्घोषयन्ति ततस्तस्कृतानुसारेण वयमपि तीर्थकरस्नात्रकरणानन्तरं शान्तिमुद्घोयामः सर्वे कृनावधानाः सुरासुरनरोरगाः शृण्वन्तु स्वाहा.
ॐ अहं नमो नमो जय जय पुण्याहं पुण्याहं श्रीयन्तां, पीयन्तां भगवन्तोऽहन्तो विमलकेवलास्विकोकपूज्या-त्रिलोकोद्योतकरा, महाविशया, महानुभावा महातेजसो महापराक्रमा महानन्दा..
22meezmCenerateezeracreepere:
For Private and Personal Use Only