SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir घण्टाकर्ण प्रतिष्ठाविधिः शान्ति दण्डकः Demaerca@escreecareeroecogeneroen श्री-शान्तिदंडको यथानमः श्रीशान्तिनाथाय, सर्वविघ्नापहारिणे, सर्वलोकपकृष्टाय, सर्ववांछितदायिने. ॥१॥ इह हि भरतैरावतविदेहजन्मनां, तीर्थकराणां जन्मसु चतुःषष्टिसुरासुरेन्द्राश्च चलितासना, विमानघंटाटंकारक्षुभिताः प्रयुक्तावधिज्ञानेन, जिन-जन्म-विज्ञान-परमतम-प्रमोद-परिताः मनसा नमस्कृत्य जिनेश्वरं सकलसामानिकांगरक्षपार्षद्यत्रायस्त्रिंशल्लोकपाळानीकप्रकीर्णकाभियोगिकसहिताः साप्सरोगणाः सुमेरुशंगमागच्छन्ति. तत्र च सौधर्मेन्द्रेण विधिना करसंपुटानीतांस्तीर्थ करान् पांडुकंबलातिपांडुकंबलारक्तकंबलातिरक्तकंबळाशिलासु, न्यस्तसिंहासनेषु. सुरेन्द्रक्रोडस्थितान् कल्पितमणिसुवर्णादिमययोजनमुखकळशोद्गतैस्तीर्थवारिभिः स्नपयन्ति. ततो गीतनृत्य-वाद्य-महोत्सवपूर्वकं शान्तिमुद्घोषयन्ति ततस्तस्कृतानुसारेण वयमपि तीर्थकरस्नात्रकरणानन्तरं शान्तिमुद्घोयामः सर्वे कृनावधानाः सुरासुरनरोरगाः शृण्वन्तु स्वाहा. ॐ अहं नमो नमो जय जय पुण्याहं पुण्याहं श्रीयन्तां, पीयन्तां भगवन्तोऽहन्तो विमलकेवलास्विकोकपूज्या-त्रिलोकोद्योतकरा, महाविशया, महानुभावा महातेजसो महापराक्रमा महानन्दा.. 22meezmCenerateezeracreepere: For Private and Personal Use Only
SR No.020345
Book TitleGhantakarna Pratishtha Vidhi_
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherVardhamansuri
Publication Year
Total Pages64
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy