________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठा विधिः
॥। ४८ ।।
XX
www.kobatirth.org
प्रतिष्ठामहोत्सवे आगच्छ आगच्छ इदमर्घ्य पाद्यं बलिं चरुं गृहाण गृहाण, सन्निहिता भव भव स्वाहा, जलं गृहाण गृहाण, गन्धं० पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृहाण गृहाण, शान्ति कुरु कुरु, तुष्टिं पुष्टिं० ऋद्धिं० वृद्धिं कुरु कुरु सर्वसमीहितानि देहि देहि स्वाहा । इतीन्द्रपूजाक्रमः । अग्निं पति
Acharya Shri Kailassagarsuri Gyanmandir
नीलाभाच्छादळीलाळचित विलुलितालंकृता लंभविष्णु- स्फूर्जद्रोचिष्णुरो चिर्निचयचतुरतावंचितोदंचिदेहः । नव्यांभोदप्रमोदप्रमुदितसमदाकर्ण विद्वेषिधूम-ध्वान्तध्वंसिध्वजश्रीरधिकतरधियं हव्यवाहो घिनोतु ॥ २ ॥ ॐ नमः श्री अग्नये सर्वदेवमुखाय प्रभृततेजोमयाय आग्नेयदिगधीश्वराय कपिलवर्णाय छागवाहनाय नीलाम्बराय धनुर्बाणहस्ताय श्री अग्ने सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ २ ॥ नागान् पति
मणि किरणकदम्बाडम्बरालम्बितुंगो-तमकरणशरण्यागण्य नित्याईदाज्ञाः ।
वनविभावैः स्वैरगन्धा सुघान्ता, गुरवरभुवि लात्वा यान्तु ते दन्दशूकाः ॥ ३ ॥
ॐ ह्रीं फुं नमः श्रीनागेभ्यः पाताळस्वामिभ्य: श्रीनागमंडळ सायुध सवाहन सपरिच्छद इ६० शेषं पूर्ववत् ॥ ३ ॥ यमं प्रति
दैत्य की मुंडखडीकरण सुमरो इंडशंडप्रचंड - दोदंडाडंवरेण प्रतिहरदनुगं भापयन् विघ्नजातम् । कालिन्दीनीलमीत्स कि विलुनिता लंकृतोद्यल्लुकाय - न्यस्तांघ्रिर्धर्मराजो जिनवरभवने धर्मबुद्धिं ददातु ॥ ४ ॥
For Private and Personal Use Only
KAL
सप्तपीठ पूजनात्मको विधिः
।। ४८ ।।