________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधि:
सप्तपीठ पूजनात्मको विधिः
॥४७॥
ecorPCREARCaC CORDCe
गृह्णन्तु गृहन्तु, शान्तिं कुर्वन्तु कुर्वन्तु, तुष्टि पुष्टि ऋदि० वृदि० सर्वसमीहितानि यच्छन्तु यच्छन्तु स्वाहा । ॥ इति ग्रहाणां परिपिण्डितपूजा । इति पूजां विधाय रक्तवस्त्रेणाच्छादनम् ॥
॥ इति पञ्चमपीठे प्रापूजनम् ॥
-::अथ षष्ठपीठे दशदिक्पाळपूजनम्पुष्पाञ्जलिं गृहीखा वृत्तं पठेतदिक्पालाः सकला अपि प्रतिदिशं स्वं स्वं बलं वाहनं, शस्त्रं हस्तगतं विधाय भगवत्स्नात्रे जगदुर्लभे । आनन्दोल्बणमानसा बहुगुणं पूजोपचारोच्चयं, सन्ध्याय प्रगुणं भवन्तु पुरतो देवस्य लब्धासनाः ॥१॥ अनेन वृत्तेन दिक्पालवळये पुष्पानिक्षेपः । तत इन्द्रं प्रति
सम्यक्त्वस्थिरचित्तचित्रितककुकोटीरकोटीपटत, सङ्घस्योत्कटराजपट्टपटुतासौभाग्यभाग्याधिकः ।
दुर्लक्षपतिपक्षकक्षदहनज्वालावळीसंनिभो, भास्वद्भाल निभाळयेन्द्र भगवत्स्नात्राभिषेकोत्सवम् ॥१॥ ॐ वषट् नमः श्रीइन्द्राय तप्तकांचनवर्णाय पीताम्बराय एरावणवाहनाय वज्रहस्ताय द्वात्रिंशल्लक्षविमानाधिपतये अनन्तकोटिसुरसुरांगनासेवितचरणाय सप्तानीकेश्वराय पूर्व दिगधीशाय श्रीइन्द्र सायुध सवाहन सपरिच्छद इह घण्टाकर्ण
Deccareezeereezereexcreocco@erveera
॥४७॥
For Private and Personal Use Only