________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
सप्तपीठ पूजनात्मको विधिः
॥४५॥
DeeIcoeercootereoteacemaDeeroeae
प्रियंगुप्रख्यांगो गळदमलपीयूषनिकष-स्फुरद्वाणीत्राणीकृतसकलशास्त्रोपचयधीः ।
समस्तपाप्तीनामनुपमविधानं शशिसुत', प्रभूतारातीनामुपनयतु भंगं स भगवान् ॥४॥ ॐ ऐं नमः श्रीबुधाय उत्तरदिगधीशाय हरितवस्त्राय कबहंसवाहनाय पुस्तकहस्ताय श्रीबुध सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ४॥ गुरुं प्रति
शास्त्रप्रस्तारसारप्रततमतिवितानाभिमानातिमान-पागल्म्यः शंभुजंभक्षयकरदिनकृविष्णुभिः पूज्यमानः । निःशेषास्वप्नजातिव्यतिकरपरमाधीविहेतुव॒हत्याः, कान्तः कान्तादिवृद्धिं भवभयहरणः सर्वसंघस्य कुर्यात् ॥५॥
ॐ जीव जीव नमः श्रीगुरवे बृहतीपतये ईशान दिगधीशाय सर्वदेवाचार्याय सर्वग्रहवळवलवत्तराय कांचनवर्णाय पीतवस्त्राय पुस्तकहस्ताय श्रीहंसवाहनाय श्रीगुरो सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ५ ॥ शुक्रं पतिदयितसंवृतदानपराजित-प्रवरदेहि शरण्य हिरण्यद । दनूजपूज्य जयोशन सर्वदा, दयितसंवृतदानपराजित ॥६॥
ॐ मुं नमः श्रीशुक्राय दैत्याचार्याय आग्नेयदिगधीशाय स्फटिकोज्ज्वलाय श्वेतवस्त्राय कुंभहस्ताय तुरगवाहनाय श्रीशुक्र सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ६॥ शनि प्रति
मा भूद्विपत्समुदयः खलु देहभाजां, द्रागित्युदीरितळधिष्ठगतिनितान्तम् ॥ कादम्बिनीकलितकान्तिरनन्तलक्ष्मी, सूर्यात्मजो वितनुताद् विनयोपगूढम् ॥ ७ ॥
Deameezerozaeredeeme
॥४५॥
For Private and Personal Use Only