SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir घण्टाकण प्रतिष्ठाविधिः शान्ति दण्डका ॥ ५९॥ Dencorreconomcae प्रमोद-कौतुक-विनोद-दानोद्भवेन शान्तिर्भवतु. भ्रातृ.-पत्नी,-मित्र,-संबंधिजन,-नित्य-प्रमोदेन शान्तिर्भवतु. आचार्योपाध्याय,-तपोधन-तपोधना-श्रावक-श्राविकारूपसंघस्य शान्तिर्भवतु. सेवक,-भृत्य, दास,-द्विपद.-चतुष्पद.-परिकरस्य शान्तिर्भवतु. अक्षीणकोशकोष्ठागारजलवाहनानां नृणां शान्तिर्भवतु. श्रीजनपदस्य शान्तिर्भवतु. श्रीजनपदमुख्याणां शान्तिर्भवतु. श्रीसर्वाश्रमाणां शान्तिर्भवतु. पुरमुख्याणां शान्तिर्भवतु. राजमनिवेशानां शांतिर्भवतु. धन,-धान्य-वस्त्र-हिरण्यानां शान्तिर्भवतु. ग्राम्याणां शान्तिर्भवतु. क्षेत्रिकाणां शान्तिभवतु. क्षेत्राणां शान्तिर्भवतु. सुदृष्टाः सन्तु जलदाः सुवाताः सन्तु वायवः; सुनिष्पन्नास्तु पृथिवी, सुस्थितोऽस्तु जनोऽखिलः ॥२॥ ओं तुष्टि,-पुष्टि, ऋद्धि, वृद्धि.-सर्वसमीहितवृद्धिर्भूयात् . शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाश, सर्वत्र सुखीभवन्तु लोकाः ॥१॥ सर्वेऽपि सन्तु सुखिनः, सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग भवेत् ॥२॥ जगत्यां सन्ति ये जीवाः स्वस्वकर्मानुसारिणः । ते सर्वे वांछितं स्वं स्वं, प्राप्नुवन्तु सुखं शिवम् ॥३॥ zmomorrespncremarococcore ॥ ५९॥ For Private and Personal Use Only
SR No.020345
Book TitleGhantakarna Pratishtha Vidhi_
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherVardhamansuri
Publication Year
Total Pages64
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy