SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra घण्टाकर्ण प्रतिष्ठा विधिः ।। ६० ।। www.kobatirth.org इति शान्तिदंडकं जलधाराभिमन्त्रसहितं त्रिः पठेत् ततः शान्तिकलशजलेन शान्तिककारयितारं सपरिवारमभिषिंचेत् सर्वत्र गृह, ग्रामं च दिक्पालादि सर्व दैवत विसर्जनं पूर्ववत् इति शान्तिकम् अथ शान्तिक- फलम् सवत्र गृहिसंस्कारे सूति-मृत्यु-विवर्जिते, प्रतिष्ठासु च सर्वासु पण्मास्यां वत्सरेऽथवा ॥ १ ॥ आरब्धे च महाकार्ये, जातेऽप्युत्पातदर्शने, रोग-दोषे महाभोतौ, संकटोपगमेऽपि च ॥ २ ॥ गतभूम्यादिलाभे च महापापस्य संभवे । काराप्यं शान्तिकं नूनं धीमद्भिगृहमेधिभिः ॥ ३ ॥ दुरितानि क्षयं यान्ति, रोगदोषौ च शाम्यतः । दुष्टदेवासुरा मर्त्याः सपत्ना स्युः पराङ्मुखाः || ४ || सौमनस्यं शुभं श्रयः तुष्टिः पुष्टिवर्धते । समीहितस्य सिद्धिःस्याच्छान्तिकस्य विधानतः ॥ ५ ॥ इति सामान्यशान्तिकफलं, शान्तिकान्ते साधुभ्यो विपुलवस्त्रपात्र भोजनोपकरण दानं दद्यात् अत्र गृहे कथिते गृहाधिपस्य नामोच्चारं कुर्यात् इति शान्तिककार्ये विशेष पूजा-विधानम् ( आचार दिनकर पृ० २२० तः २२५) ( इति समाप्तम् ) Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Lo Laz शान्ति दण्डकः ।। ६० ।।
SR No.020345
Book TitleGhantakarna Pratishtha Vidhi_
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherVardhamansuri
Publication Year
Total Pages64
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy