________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
जिनार्चनविधि
DecememeetRececaceaeee9
सुपतिष्ठिताः सन्तु स्वाहा ॥ इति मौनेन कथयित्वा भगवच्चरणोपरि पुष्पस्थापनम् ॥ पुनरपि पुष्पेण जलार्द्रितेन पूजापूर्वकं कथनं यथा
स्वागतमस्तु सुस्थितिरस्तु सुप्रतिष्ठास्तु स्वाहा ॥ ततः पुष्पाभिषेकेण- अर्ध्यमस्तु पाद्यमस्तु आचमनीयमस्तु सर्वोपचारैः पूजास्तु स्वाहा ॥ एभिर्वचनैः पुनर्जिनप्रतिमोपरि जलाड़ितपुष्पारोपणं विधीयते ॥ ततो जलं गृहीत्वा मन्त्रश्लोकःॐ अहं वं- जीवनं तर्पणं हृद्य, प्राणदं मळनाशनम् ।
जलं जिनाचनेऽत्रव, जायतां सुखहेतवे ॥१॥ स्वाहा ॥ इति जलेन प्रतिमाभिषेचनम् । स्नपन च । ततश्चन्दनकुंकुमकपुरकस्तुरीप्रमुखगन्धं करे गृहीत्वा मन्त्रश्लोकः । यक्षकदमपूजाॐ अह लं- इदं गन्धं महामोदं, बृंहणं पीणनं सदा ।
जिनार्चनेऽत्र सत्कम-संसिद्ध्यै जायतां मम ॥१॥ स्वाहा ॥ इति विविधगन्धैः प्रतिमाविलेपनम् ॥ ततः पुष्पपत्रिकादि हस्ते गृहीत्वा मन्त्रश्लोकः
DocercipeanCamernerreraccoo
For Private and Personal Use Only