________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठा विधिः
लघुस्नात्रविधिः
॥ २३॥
Decogepeperedeomeworracool
अथ ग्रहपूजनम्- ततः पुनरपि पुष्पाञ्जलिं करे गृहीखा- आर्यावृत्तपाठ:
दिनकरहिमकरभूत-शशिसुतबृहतीशकाव्यरक्तिनयाः ।
राहो केतो सक्षेत्रपाक जिनस्यार्चने भवत सन्निहिताः ॥१॥ इति ग्रहपीठोपरि पुष्पाञ्जलिं क्षिपेत् । ततः पूर्वादिक्रमेण सूर्य-शुक्र-मङ्गल-राहु-शनि-चन्द्र-बुध-बृहस्पतीन् ग्रहान् स्थापयेत् । अधः केतुम् उपरि क्षेत्रपालं च स्थापयेत् । ततः सूर्य प्रति- ( वसन्ततिळकावृत्तपाठः-)
विश्वप्रकाश' कृतभव्यशुभावकाश ध्वान्तप्रतानपरितापन मद्विकाश ।
आदित्य नित्यमिह तीर्थकराभिषेके कल्याणपल्लवनमाकलय प्रयत्नात् ॥१॥ ॐ सूर्य ! इह० शेष पूर्ववत् ॥ १॥ शुक्रं पति- ( मालिनीवृत्तपाठः-)
स्फटिकधवलशुद्धध्यानविध्वस्तपाप, प्रमुदितदितिपुत्रोपास्यपादारविन्द ।
त्रिभुवनजनशवजन्तुजीवातुविद्य, प्रथय भगवतोऽचर्चा शुक्र हे वीतविघ्नाम् ॥१॥ ॐ शुक्र ! इह० शेषं पूर्ववत् ॥ २॥ भौम प्रति- (आर्यापाठः-)
प्रबळबलमितितकुशल-लालनाललितकविघ्नहते । भौम जिनस्नपनेऽस्मिन् विघटय विघ्नागमं सर्वम् ॥१॥
PorderarmerceDeshpeecRepera
॥ २३ ॥
For Private and Personal Use Only