Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठा विधिः
।। ६० ।।
www.kobatirth.org
इति शान्तिदंडकं जलधाराभिमन्त्रसहितं त्रिः पठेत् ततः शान्तिकलशजलेन शान्तिककारयितारं सपरिवारमभिषिंचेत् सर्वत्र गृह, ग्रामं च दिक्पालादि सर्व दैवत विसर्जनं पूर्ववत् इति शान्तिकम्
अथ शान्तिक- फलम्
सवत्र गृहिसंस्कारे सूति-मृत्यु-विवर्जिते, प्रतिष्ठासु च सर्वासु पण्मास्यां वत्सरेऽथवा ॥ १ ॥ आरब्धे च महाकार्ये, जातेऽप्युत्पातदर्शने, रोग-दोषे महाभोतौ, संकटोपगमेऽपि च ॥ २ ॥ गतभूम्यादिलाभे च महापापस्य संभवे । काराप्यं शान्तिकं नूनं धीमद्भिगृहमेधिभिः ॥ ३ ॥ दुरितानि क्षयं यान्ति, रोगदोषौ च शाम्यतः । दुष्टदेवासुरा मर्त्याः सपत्ना स्युः पराङ्मुखाः || ४ || सौमनस्यं शुभं श्रयः तुष्टिः पुष्टिवर्धते । समीहितस्य सिद्धिःस्याच्छान्तिकस्य विधानतः ॥ ५ ॥ इति सामान्यशान्तिकफलं, शान्तिकान्ते साधुभ्यो विपुलवस्त्रपात्र भोजनोपकरण दानं दद्यात् अत्र गृहे कथिते गृहाधिपस्य नामोच्चारं कुर्यात्
इति शान्तिककार्ये विशेष पूजा-विधानम् ( आचार दिनकर पृ० २२० तः २२५)
( इति समाप्तम् )
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Lo Laz
शान्ति दण्डकः
।। ६० ।।

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64