Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra घण्टाकर्ण प्रतिष्ठा विधिः ॥ १९ ॥ मृदंगतिमिलाई सवेणुझर्झर कदुंदुभिखिखि गीभिः, www.kobatirth.org हनूर - ढका हुडुकपणवस्फुटकाइलाभिः । वाद्यैः सृजन्ति सकलाप्सरसो शेषाः सुरेश्वरास्तत्र गृहीत्वा करसम्पुटैः । कलशां त्रिजगन्नाथं स्नपयन्ति तस्मिंस्तादृश उत्सवे वयमपि स्वर्लोकसंवासिनो, भ्रान्ता जन्मविवर्त्तनेन जातास्तेन विशुद्धबोधमधुना संप्राप्य तत्पूजनं, विनोदम् ॥ ६ ॥ ( वसन्ततिलका० ) महामुदः ॥ ७ ॥ (श्लोकः) विहितश्री तीर्थसेवाधियः । स्मृत्वेतत् करवाम विपविभोः स्नात्रं मुदामास्पदम् ॥ ८ ॥ ( शार्दूल० ) बालत्तणंमि सामि सुमेरुसिहरंभि कणयकळसेहिं । तिअसासुरेहिं ण्डविओ ते घना जेहिं दिट्ठो सि ॥ ९ ॥ इति कलशैः प्रतिमाभिषेचनम् । ततः सर्वेऽपि गुरुक्रमविशेषेण पुरुषाः स्त्रियोऽपि गन्धोदकैः स्नात्रं कुर्वन्ति, ततोऽभिषेकान्ते गन्धोदकपूर्ण कळशं गृहीत्वा - संघे चतुर्विध इह प्रतिभासमाने, श्रीतीर्थपूजन कृतप्रतिभासमेते । गन्धोदकैः पुनरपि प्रभवत्व जस्रं स्नात्रं जगत्त्रयगुरोरतिपूतधारैः ॥ १ ॥ इति निपादोपरि कलशाभिषेकं विधाय स्नात्रनिवृत्तिः ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir लघुस्नात्रविधि: ॥ १९ ॥

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64