Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठाविधि
॥ १८ ॥
Da
www.kobatirth.org
जाते जन्मनि सार्वविपपतेरिन्द्रादयो निर्जरा
नीत्वा तं करसम्पुटेन बहुभिः सार्द्धं विशिष्टोत्सवे । शृंगे मेरुमहीधरस्य मिलिते सानन्ददेवीगणे, स्नात्रारंभमुपानयन्ति बहुधा कुंभांबुगंधादिकम् ॥ १ ॥ ( शार्दूल० ) योजनमुखान् रजतनिष्कमयान् मिश्रधातुमृद्रचितान् । दधते कलशान संख्या तेषां युगषट्खदन्तिमिता ॥ २ ॥ ( आर्या ) वापीकूपदाम्बुधित गपल्वलनदी निर्झरादिभ्यः ।
आनीतैर्विमलजलै - स्तानधिकं पूरयन्ति च ते ॥ ३ ॥ ( आर्या० )
कस्तूरीघनसार कुंकुमसुराश्रीखंड ककोलकै - होवेरादिसुगन्धवस्तुभिरलंकुर्वन्ति तत्संवरम् । देवेन्द्रावर पारिजातबकुळ श्री पुष्पजातीजपा - मालाभिः
कळशाननानि दधते संप्राप्तहारस्रजः ॥ ४ ॥ ( शार्दूल० ) निर्मिताद्भुतचतुःशृक्षशृंगोद्गतेः ।
ईशानाधिपतेर्निककुहरे
संस्थापितं स्वामिनं,
धारावारिभरे : शशांक विमलैः सिंचन्त्यनन्यातयः शेषाश्चैव सुराप्सरः समुदयाः कुर्वन्ति कौतुहलम् ॥ ५ ॥
( शार्दूल० )
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
लघुस्नात्रविधिः
॥ १८ ॥

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64