Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir घण्टाकर्ण प्रतिष्ठाविधिः सप्तपीठ 6पृजनात्मको विधिः ॥४२॥ Croccorecareerozocoteococc भगवत्यः विद्यादेव्यः इह० शेषं पूर्ववतु ॥ इति पोडशविद्यादेवीनां परिपिण्डितपूजा ॥ एवं पूजां विधाय कुसुम्भवस्त्रेण पीठस्याच्छादनम् ॥ इति तृतीयपीठपूजनम् ॥ ततः चतुर्थपीठे भैरवपूजनम्पुष्पाञ्जलिं करे गृहीला वृत्तं पठेत् नानाशस्त्रधरा देवा, नानालंकारभूषिताः । भद्रं कुर्वन्ति ते नित्यं, भैरवा भयवारकाः ॥१॥ ततः भैरवपीठे पुष्पानिक्षेपः ॥ ह्रीं श्रीं भैरवाय नमः । श्रीभैरव ! घण्टाकर्णप्रतिष्ठामहोत्सवे आगच्छ पागच्छ इदमयं पायं बलिं चरुं गृहाण गृहाण शेषं पूर्ववत् ॥१॥ ही श्री महाभैरवाय नमः । श्रीमहाभैरव ! इ० शेषं पूर्ववत् ॥२॥ ह्रीं श्रीं चण्डभैरवाय नमः । श्रीचण्डभैरव ! इह शेषं पूर्ववत् ॥३॥ ह्रीं श्रीं रुद्रभैरवाय नमः । श्रीरुद्रभैरव ! इह० शेषं पूर्ववत् ॥४॥ ह्रीं श्रीं कपालभैरवाय नमः । कपाळभैरव ! इह शेषं पूर्ववत् ॥५॥ ही श्री आनन्दभैरवाय नमः । आनन्दभैरव ! इ० शेषं पूर्ववत् ॥ ६॥ creeperreroeimercemedeoe ॥४२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64