Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir घण्टाकर्ण प्रतिष्ठाविधिः सप्तपीठ |पूजनात्मको विधिः papersecpecareoccoosecowar हों श्रीं कंकाळभैरवाय नमः । कंकाळभैरव ! इह० शेषं पूर्ववत् ॥ ७॥ ही श्री भैरवभैरवाय नमः । श्रीभैरभभैरव ! इह० शेषं पूर्ववत ॥८॥ ॐ नमः अष्टभैरवेभ्यः सायुधेभ्यः सवाहनेभ्यः सपरिकरेभ्यः वाञ्छितदायिभ्यः समस्तभैरवा इ० शेष पूर्ववत् ॥ ततः भगवां वनेणाच्छादनम् ॥ इति चतुर्थपीठभूजनम् ॥ अथ पञ्चमपीठे नवग्रहपूजनम्प्रथमं पुष्पाञ्जलिं गृहोखा सर्वे ग्रहा दिनकरप्रमुखाः स्वकर्म-पूर्वोपनीतफळदानकरा जनानाम् । पूजोपचारनिकरं स्वकरेषु बाबा, सन्वागताः सपदि तीर्थकरार्चनेत्र ॥१॥ इति ग्रहपीठे पुष्पानिक्षेपः । ततः सूर्य प्रति विकसितकमलावलिविनिर्यपरिमळलालितपूतपादपृष्ठः । दशशतकिरणः करोतु नित्यं, भुवनगुरोः परमर्चने शुभौघम् ॥ १॥ ॐ घृणि घृणि नमः श्रीसूर्याय सहस्रकिरणाय रत्नादेवीकान्ताय वेदगर्भाय यमयमुनाजनकाय जगत्कर्मसाक्षिणे पुण्यकर्मप्रभावकाय पूर्वदिगधीशाय स्फटिकोज्ज्वलाय रक्तवस्त्राय कमळहस्ताय सप्ताश्वरथवाहनाय श्रीमर्य सवाहन coconomcccccccccore N । ॥४३॥ C For Private and Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64