Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra घण्टाकर्ण प्रतिष्ठा विधिः ॥ ४० ॥ www.kobatirth.org घण्टाकर्णप्रतिष्ठा महोत्सवे आगच्छन्तु आगच्छन्तु इदमध्ये पाद्यं बलिं चरुं गृह्णन्तु गृह्णन्तु सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृहन्तु गृहन्तु, गन्धं० पुष्पं० अक्षतान्० फळानि० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृहन्तु गृह्णन्तु, शान्ति कुर्वन्तु कुर्वन्तु तुष्टिं पुष्टिं ऋद्धि वृद्धिं सर्वसमीहितानि कुर्वन्तु कुर्वन्तु स्वाहा ॥ इति समस्तवीराणां परिपिण्डितपूजनं विधाय पञ्चवर्णवस्त्राच्छादनम् ॥ इति द्वितीयपीठ पूजनम् ॥ अथ तृतीयपाठे षोडशविद्यादेवीपूजनम् प्रथमं पुष्पाञ्जलिं करे गृहीला यासां मन्त्रपदैर्विशिष्टमहिमप्रोद्भूतभूत्युत्करैः षट् कर्माणि कुळाध्वसंश्रितधियः क्षेमात् क्षणात् कुर्वते । ता विद्याधरवृन्दवन्दितपदा विद्यावळीसाधने, विद्यादेव्य उरुप्रभावविभवं यच्छन्तु भक्तिस्पृशाम् ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir इति पुष्पाञ्जळिक्षेपः । ॐ ह्रीं नमः श्रीरोहिण्यै विद्यादेव्यै भगवति श्रीरोहिणि इह घण्टाकर्णप्रतिष्ठामहोत्सवे आगच्छ आगच्छ इदमर्घ्य पाय बकिं चरुं गृहाण गृहाण, सन्निहिता भव भव स्वाहा, जलं गृहाण गृहाण, गन्धं० पुष्पं० अक्षतान्० फळानि० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृहाण गृहाण, शान्ति कुरु कुरु, तुष्टिं पुष्टिं ऋद्धि वृद्धि० सर्वसमीहितानि कुरु कुरु स्वाहा ॥ १ ॥ ॐ हं सं क्लीं नमः श्रीप्रप्त्यै विद्यादेव्यै भगवति श्रीप्रज्ञप्ति इह० शेषं पूर्ववत् ॥ २ ॥ श्रीङ्खला विद्यादेव्यै श्रीवशृङ्खले इह० शेषं पूर्ववत् ॥ ३ ॥ ॐ लं लं लं नमः श्रीवज्रांकुशायै विद्यादेव्यै भगवति श्रीवजांकुशे इह० शेषं पूर्ववत् ॥ ४ ॥ ॐ नमः For Private and Personal Use Only सप्तपीठ पूजनात्मको विधिः || 80 ||

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64