Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
घण्टाकर्ण प्रतिष्ठाविधिः
॥ ३९ ॥
ॐ क्रों पिशाचाय नमः । ॐ क्रीं भृतभैरवाय नमः । ॐ क्रीं महापिशाचाय नमः । ॐ क्रीं काळमुखाय नमः । ॐ क्रीं शुनकाय नमः । ॐ क्र अस्थिमुखाय नमः । ॐ क्रों रेतोवेधाय नमः । ॐ क्रीं स्मशानचाराय नमः । ॐ क्रों केलिकलाय नमः । ॐ क्रों भृङ्गाय नमः । ॐ क्रीं कण्टकाय नमः ।
।
ॐ क्रीं विभीषणाय नमः ॐ नमः द्विपञ्चाशद्वीरेभ्यः सायुधेभ्यः
www.kobatirth.org
४१ ॥
४२ ॥
४३ ॥
४४ ॥
४५ ॥
पिशाचवीर ! इ० शेषं पूर्ववत् ॥ भूतभैरववीर ! इह० शेषं पूर्ववत् ॥ महापिशाचवीर ! इह० शेषं पूर्ववत् ॥ काळमुखवीर । इ० शेषं पूर्ववत् ॥ शुनकवीर ! इह शेषं पूर्ववत् ॥ अस्थिमुखवीर ! इह० शेषं पूर्ववत् ॥ रेतोवेधवीर ! इह० शेषं पूर्ववत् ॥ स्मशानचारवीर ! इह० शेषं पूर्ववत् ॥ केलिकळवीर ! इह० शेषं पूर्ववत् ॥ भृङ्गवीर ! इह० शेषं पूर्ववत् ॥ ५० ॥
४६ ॥
४७ ॥
४८ ॥
४९ ॥
कण्टकवीर !
इ० शेषं पूर्ववत् ॥ ५१ ॥
इ६० शेषं पूर्ववत् ॥ ५२ ॥
सवाहनेभ्यः सपरिकरेभ्यः वाञ्छितदायिभ्यः समस्तवीरा इह
बिभीषणवीर !
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सप्तपीठ पूजनात्मको विधिः
॥ ३९ ॥

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64