Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra घण्टाकर्ण प्रतिष्ठाविधिः ॥ ३० ॥ DX www.kobatirth.org अनेन वृत्तेन योगिनीपीठे पुष्पाञ्जळिक्षेपः ॥ ब्रह्माणों प्रति — ॐ ब्रह्माण्यै नम:, भगवति योगिनि इ घण्टाकर्ण प्रतिष्ठा महोत्सवे आगच्छ आगच्छ इदमध्ये पाद्यं बलिं चरुं गृहाण गृहाण, सन्निहिता भव भव स्वाहा, जलं गृहाण गृहाण, गन्धं० पुष्पं० अक्षतान्० फळानि० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारं गृहाण गृहाण, शान्ति कुरु कुरु, तुष्टिं० पुष्टिं० ऋद्वि० वृद्धि० सर्वसमीहितानि कुरु कुरु स्वाहा अनेन मन्त्रेण सर्वोपचारैः पूजनम् ॥ १ ॥ कौमारीं प्रति - ॐ कौमार्यै नमः । भगवति योगिनि इ६० शेषं पूर्ववत् ॥ २ ॥ वाराहीं प्रति — ॐ वारायै नमः । भगवति योगिनि इ६० शेषं पूर्ववत् ॥ ३ ॥ शाङ्करों प्रति — ॐ शाङ्कर्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ४ ॥ इन्द्राणीं प्रति — ॐ इन्द्राणीं नमः । भगवति योगिनि इ६० शेषं पूर्ववत् ॥ ५ ॥ कङ्कालीं प्रति — ॐ कङ्काल्यै नमः । भगवति योगिनि इ० शेषं पूर्ववत् ॥ ६ ॥ करालीं प्रति — ॐ कराल्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ७ ॥ काळीं प्रति — ॐ काल्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ८ ॥ महाकाळीं प्रति — ॐ महाकाल्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ९ ॥ चामुण्डां प्रति — ॐ चामुण्डायै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ १० ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only सप्तपीठ पूजनात्मको विधिः 11 30 11

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64