Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir N घण्टाकर्ण प्रतिष्ठाविधिःN सप्तपीठ पूजनात्मनो विधिः ॥ ३५॥IN areeperpenedeoeroeceDeewa महाम्बिकां पति- ॐ महाम्बिकायै नमः । भगवति योगिनि इह शेषं पूर्ववत् ॥ ६३ ।। ईश्वरां प्रति- ॐ ईश्वराय नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ६४॥ ॐ नमः चतुःषष्ठियोगिनीभ्यः सायुधाभ्यः सवाहनाभ्यः सपरिकराभ्यः वाञ्छितदायिनीभ्यः, समस्तयोगिन्यः इह घण्टाकर्णप्रतिष्ठामहोत्सवे आगच्छन्तु आगच्छन्तु इदमयं पाद्यं बलिं चहें गृह्णन्तु गृह्णन्तु सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृह्णन्तु गृह्णन्तु, गन्ध० पुष्पं० अक्षतान्० फळानि० मुद्रा० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृह्णन्तु गृह्णन्तु. शान्तिं कुर्वन्तु कुर्वन्तु. तुष्टि० पुष्टि ऋदि० वृदि० सर्वसमीहितानि कुर्वन्तु कुर्वन्तु स्वाहा ॥ इति समस्तयोगिनीनां परिपिण्डितपूजनं विधाय पञ्चवर्णवस्त्राच्छादनम् ॥ इति प्रथमपीठपूजनम् ॥ -::ततः द्वितीयपीठे द्विपञ्चाशवीरपूजनम् । तद्यथा- पुष्पाञ्जलिं करे गृहीखा वृत्तं पठेव नानायुधधरा वीरा, वीरा विविधवाहनाः । रक्षां कुर्वन्तु ते नित्यं, वीरा वीरव्रताडिताः ॥१॥ वीराणां पीठोपरि पुष्पाञ्जलिक्षेपः । क्षेत्रपार्क प्रति ॐ क्रों क्षेत्रपाळाय नमः । क्षेत्रपालवीर ! इह घण्टाकर्णप्रतिष्ठामहोत्सवे आगच्छ आगच्छ इदमयं पायं बकिं चरुं गृहन्तु गृहन्तु० शेषं पूर्ववत् ॥ १॥ Deceogereexprecedeo For Private and Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64