Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra घण्टाकर्ण प्रतिष्ठा विधिः ॥ ३२ ॥ 070e www.kobatirth.org २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ त्रिपुरां प्रति — ॐ त्रिपुराये नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ २४ ॥ कुरुकुल्लां प्रति — ॐ कुरुकुल्लायै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ भैरव प्रति — ॐ भैरव्यै नमः । भगवति योगिनि इ० शेषं पूर्ववत् ॥ भद्रां प्रति — ॐ भद्राये नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ चन्द्रावतीं प्रति- ॐ चन्द्रावत्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ नारसिंही प्रति — ॐ नारसिं नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ निरञ्जनां प्रति- ॐ निरञ्जनाय नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ३० ॥ हेमकान्ति प्रति — ॐ हेमकान्त्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ३१ ॥ प्रेतासनीं प्रति- ॐ प्रेतासन्यै नमः । भगवति योगिनि इइ० शेषं पूर्ववत् ।। ३२ । ईश्वरीं प्रति — ॐ ईश्वर्ये नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ३३ ॥ माहेश्वरीं प्रति — ॐ माहेश्वर्ये नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ वैष्णवीं प्रति — ॐ वैष्णव्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ वैनायकीं प्रति — ॐ वैनायक्यै नमः । भगवति योगिनि इह० शेषं पूर्ववत् ॥ ३४ ॥ ३५ ॥ ३६ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ठ पूजनात्मको विधिः ॥ ३२ ॥

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64