Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir Cha घण्टाकर्ण प्रतिष्ठाविधिः लघुस्नात्रविधिः ॥२६॥ 92DecemovemenexpeDExpecar इति वस्त्रपूजा । ततो नानाविध-खाद्य-पेय-चूष्य-लेह-संयुतं-नैवेद्यं स्थानद्वये विधाय, एकं पात्रं जिनाग्रतः संस्थाप्य श्लोकपाठ: सर्वप्रधानसद्भूत, देहि देहं सुपुष्टिदम् । अन्नं जिनाग्रे रचितं, दुःख हरतु नः सदा ॥१॥ इति जळचुलुकेन प्रतिमाया नैवेद्यदानम् । ततो द्वितीयपात्रे भो भोः सर्वे लोकपालाः सम्यग्दृशः सुराः । नैवेद्यमेतद् गृह्णन्तु भवन्तो भयहारिणः ॥१॥ इति ग्रहदिक्पालादीनां जलचुलुकेन नैवेद्यदानम् । स्नपनं विनापि पूजायां जिनप्रतिमानैवेद्यदानमनेनैव मंत्रेण । तत आरात्रिक मंगळदीपश्च पूर्ववत् । शक्रस्तवश्च । यस्याः प्रतिमायाः स्नानस्थितायाः स्नपनं भवति तस्याः सर्वमपि तत्रैव क्रियते । ततो धूपं गृहीत्वा श्रीखंडकपुरकुरंगनाभि-प्रियंगुमांसीनतकाकडैः । जगत्त्रयस्याधिपतेः सपर्या-विधौ विदध्यात् कुशलानि धूपः ॥१॥ अनेन वृत्तेन सर्वपुष्पाञ्जलीनामंतराले धूपोत्क्षेपः, शक्रस्तवपाठश्च । ततः प्रतिमाविसर्जनम् । तन्मंत्रो यथा @expercemercreepeecootera2DEO ॥ २६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64