Book Title: Ghantakarna Pratishtha Vidhi_ Author(s): Vardhamansuri Publisher: Vardhamansuri View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir घण्टाकर्ण प्रतिष्ठाविधिः जिनार्चनविधि Depeezeneco@ezarezeroelopezcmeroea ॐ अहं रं- पञ्चज्ञानमहाज्योति-मयोऽयं ध्वान्तघातने । द्योतनाय प्रतिमाया, दीपो भूयात्सदार्हतः ॥ १॥ स्वाहा ॥ इति दीपमध्ये पुष्पन्यासः । ततः पुष्पाणि गृहीत्वा मन्त्रः ॐ अई भगवद्भ्योऽईद्भ्यो जल-गन्ध-पुष्पाक्षत-फल-धूप-दीपैः संप्रदानमस्तु, ॐ पुण्याई पुण्याई, पीयन्तां पीयन्तां भगवन्तोऽहन्तखिळोकस्थिता, नामाकृति-द्रव्य-भावयुताः स्वाहा ॥ इति जिनपूजनम् ॥ ततो वासान् गृहीत्वा मन्त्री यथाॐ सूर्य-सोमाङ्गारक-चुध-गुरु-शुक्र-शनैश्चर-राहु-केतुमुखा ग्रहा इह जिनपादाग्रे समायान्तु पूजां प्रतीच्छन्तु स्वाहा । इत्युक्त्वा जिनपादाधः स्थापितग्रहेषु स्नानपट्टे वा वासान् निक्षिपेत् ॥ ततः आचमनमस्तु स्वाहा । गन्धमस्तु स्वाहा । पुष्पमस्तु स्वाहा । अक्षतमस्तु साहा । फलमस्तु स्वाहा । धूपोऽस्तु स्वाहा । दीपोऽस्तु स्वाहा । इति क्रमेण जल-गन्ध-पुष्पाक्षत-फल-धूप-दीपग्रहागां पूजा ॥ ततोऽअल्यग्रे पुष्पं गृहीत्वा मन्त्रः___ॐ सूर्य-सोमाङ्गारक-बुध-गुरु-शुक्र-शनैश्वर-राहु-केतुमुखा ग्रहाः सुपूजिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गल्यदाः सन्तु, महोत्सवदाः सन्तु, स्वाहा ॥ इति ग्रहेषु पुष्पारोपणम् । repezoicelezoeweezmorea ॥ ८ ॥ For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64