Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra घण्टाकर्ण प्रतिष्ठा विधिः ।। ११ ।। www.kobatirth.org महोत्सवदाः सन्तु स्वाहा ॥ इति द्वितीयनैवेद्यस्योपरि चुलुकक्षेपः ॥ इति जिनानविधिः ॥ ततः पुष्पाञ्जलिं गृहीत्वा - यो जन्मकाले पुरुषोत्तमस्य, सुमेरुशृङ्गे कृतमज्जनैश्च । देवैः प्रदत्तः कुसुमाञ्जलिः स ददातु सर्वाणि समीहितानि ॥ १ ॥ पुष्पाञ्जळिक्षेपः ॥ ततः द्वि० कु० ॥ राज्याभिषेकसमये त्रिदशाधिपेन, छत्रध्वजाङ्कतळयोः पदयोर्जिनस्य । क्षिप्तोऽतिभक्तिभरतः कुसुमाञ्जलिर्यः, स प्रीणयत्यनुदिनं सुधियां मनांसि ||२|| द्वितीयकुसु० ॥ ततः तृतीयकुसु० ॥ देवेन्द्रः कृतकेत्रले जिनपतौ सानन्दभक्त्यागतैः, संदेहव्यपरोपणक्षमशुभव्याख्यानबुद्धाशयैः । आमोदान्वित पारिजातकुसुमैर्यत्स्वामिपादाग्रतो, मुक्तः स प्रतनोतु चिन्मयहृदां भद्राणि पुष्पाञ्जलिः ॥ ३ ॥ तृतीयकुसुमाञ्जलिक्षेपः ॥ इति वृत्तत्रयेण पुष्पाञ्जलित्रयक्षेपः ॥ ततो कवणं गृहीत्वा - लावण्यपुण्याङ्गभृतोऽर्हतो यस्तद्द्दष्टिभावं सहसैव धत्ते । स विश्वभर्चुवणावतारो, गर्भावतारं सुधियां विहन्तु ॥ १ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir जिनार्चनविधिः ।। ११ ।।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64