Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir घण्टाकर्ण प्रतिष्ठाविधिः Recenepa जिनार्चनविधिः ॥ १३ ॥ यन्मङ्गलं भगवतः परमाईतः श्री-संयोजने प्रतिबभूव विवाहकाले । सर्वासुरासुरवधूमुखगीयमानं, सप्तर्षिभिश्च सुमनोभिरुदीर्यमाणम् ॥२॥ दास्यं गतेषु सकलेषु सुरासुरेषु, राज्येऽर्हतः प्रथमसृष्टिकृतो यदासीत् । सन्मङ्गलं मिथुनपाणिगतीर्थवारि, पादाभिषेकविधिना न्युपचीयमानम् ॥३॥ यद्विश्वाधिपतेः समस्ततनुभृत्संसारनिस्तारणे. तीर्थ पुष्टिमुपेयुषि प्रतिदिनं वृद्धि गतं माकम् । तत्संप्रत्युपनीतपूजनविधौ विश्वात्मनामर्हता, भूयान्मङ्गलमक्षयं च जगते स्वस्त्यस्तु संघाय च ॥४॥ इति वृत्तचतुष्टयेन मङ्गलदीपोल्लासः ॥ ततः शक्रस्तवपाठः (नमुत्थुणं) il ॥ इति जिनार्चन विधिः॥ ( आचारदिनकर पृ. ५८-६१) aneeewerpeecret OcedeocoecorCLOCDomsexporo ॥ १३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64