Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra घण्टाकर्ण प्रतिष्ठा विधिः ॥ १२ ॥ GODU BOO www.kobatirth.org इति जिनस्य लवणोत्तारणम् ॥ ततः पुनरपि लवणं० ॥ लावण्यैकनिधेर्विश्वभर्तुस्तद्वृद्धिहेतुकृत् । लवणोत्तारण कुर्याद्, भवसागरतारणम् ॥ २ ॥ इति द्वि० लवणोत्तारणम् । इति वृत्तद्वयेन द्विवेलं लवणोत्तारणम् । ततो लवणमित्रं जलं गृहीत्वा वृत्तम्सक्षारता सदासक्तां निहन्तुमिव सोद्यमः । लवणाविणाम्बु-मिषात्ते सेवते पद ॥ १ ॥ इति लवणमिश्रपानीयोत्तारणम् । ततः शुद्धं जलं गृहीत्वा वृत्तम् भुवनजनपवित्रताप्रमोद-प्रणयनजीवनकारणं गरीयः । जळम विकलमस्तु तीर्थनाथ-क्रम स्पर्शि सुखावहं जनानाम् ॥ १ ॥ इति जिनचरणयोः शुद्धजलप्रक्षेपः । तत आरात्रिकावतारणवृत्तम् सप्तभीतिविद्याताईं, सप्तव्यसननाशकृत् । यत्सप्तनरकद्वार - सप्ताररितुळां गतम् ॥ १ ॥ सप्ताङ्गराज्यफलदान कृतममोदं, तत्सततच्च विदनन्तकृत प्रबोधम् । तच्छक हस्तधृत संगत सप्तदीप - मारात्रिकं भवतु सप्तमसद्गुणाय || २ || ततो मङ्गलपदीपावतारणवृत्तानि यथा विश्वत्रयमवैर्जीवैः, सदेवासुरमानवैः । चिन्मङ्गलं श्रीजिनेन्द्रात् प्रार्थनीयं दिने दिने ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only जिनार्चनविधिः ।। १२ ।।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64