Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir IN लघुस्नात्रविधिः घण्टाकर्ण सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गल्यदाः सन्तु, महोत्सवदाः सन्तु, स्वाहा ॥ इति जिनपादाने प्रतिष्ठा विधि:01 पुष्पाञ्जलिं क्षिपेत् । ॥ १०॥ ततोऽअल्यग्रे पुष्पं धृत्वा अईन्मन्त्रं स्मृत्वा तेन पुष्पेण जिनप्रतिमां पूजयेत् । अर्हन्मन्त्री यथाॐ अहं नमो अरिहंताणं, ॐ अहं नमो सयंसंबुद्धाणं, ॐ अई नमो पारगयाणं स्वाहा ॥ अय तु त्रिपदो मन्त्रः, श्रीमतामईतां परः। भोगमोक्षप्रदो नित्यं, सर्वपापनिकृन्तनः ॥१॥ न स्मर्तव्योऽपवित्रैश्च, नान्यचित्तैन सस्वरम् । न श्राव्यश्च नास्तिकानां, नैव मिथ्याशामपि ॥२॥ ततोऽष्टोत्तरशतं तद वा मन्त्रजापः । ततो नैवेद्यढौकनं पात्रद्वयेन । तत एकपात्रजलं चुलुके गृहीत्वा मन्त्रःॐ अई'- नानाषइससंपूर्ण, नैवेद्यं सर्वमुत्तमम् । जिनाग्रे ढौकितं सर्व-सम्पदे मम जायताम् ॥१॥ प्रत्येकं तत्र नवेये जलचुलुकक्षेपः । पुनर्जलचुलुक गृहीत्वा मन्त्री यथा ॐ सर्वे गणेशक्षेत्रपालाद्याः सर्वे ग्रहाः सर्वे दिक्पालाः सर्वेऽस्मत्पूर्वजोद्भवा देवाः सर्वेऽधनवत्युत्तरशतं देवजातयः सदेव्योऽहंभक्ता अनेन नैवेद्येन संतर्षिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु ConceDe0c0medeoe Domezoexperceroeococcero ॥ १०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64