Book Title: Ghantakarna Pratishtha Vidhi_
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra घण्टाकर्ण प्रतिष्ठाविधिः ॥ ९ COCA www.kobatirth.org पुनरन्यैव रीत्या मन्त्रः ॐ इन्द्रानि-यम-निर्ऋति वरुण वायु-कुबेरेशान - नागब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपाला इह जिनपादाग्रे समागच्छन्तु पूजां पतीच्छन्तु स्वाहा ।। इति पूजापट्टोपरि लोकपालानां वासक्षेपः ॥ ततः Acharya Shri Kailassagarsuri Gyanmandir आचमनमस्तु स्वाहा । गन्धमस्तु स्वाहा । पुष्पमस्तु स्वाहा | अक्षतमस्तु स्वाहा । फलमस्तु स्वाहा । धूपो sस्तु स्वाहा | दीपोsस्तु स्वाहा । इति क्रमेण जळ-गन्ध-पुष्पाक्षत-फल- धूपैले कपालानां पूजा ॥ ततोऽअल्यो पुष्पं गृहीत्वा मन्त्रः- ॐ इन्द्रानि-यम- निर्ऋति वरुण - वायु- कुबेरेशान - नाग- ब्रह्माणो लोकपालाः सुपूजिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु इति लोकपालेषु पुष्पारोपणम् । ततः पुष्पाञ्जलिं गृहीत्वा मन्त्रो यथा For Private and Personal Use Only सविनायकाः सक्षेत्रपाळा: महोत्सवदाः सन्तु स्वाहा ॥ ॐ अस्मत्पूर्वजा गोत्रसंभवा देवगतिगताः सुपूजिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु माङ्गल्यदा: सन्तु महोत्सवदाः सन्तु स्वाहा ॥ इति जिनपादाग्रे पुष्पाञ्जलिं क्षिपेत् । ततः पुनः पुष्पाञ्जलिं गृहीत्वा मन्त्रः ॐ अर्हक्ताष्टनवत्युत्तरशतं ( १९८) देवजातयः सदेव्यः पूजां प्रतीच्छन्तु, सुपूजिताः सन्तु सानुग्रहाः जिनार्चन - विधिः ॥ ९ ॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64