Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri,
Publisher: Rajendrasuri Jain Granthmala
View full book text
________________
N] महापातकबाधिता संजातशीलविघाताऽहं सतीधर्मेणाऽऽत्मानं ज्वलयित्वा लोकान्तरं जिगमिषामि, d अन्यथा शीलनिमीलनकलङ्किताया मे नियतो निरयपात इति प्रलपन्ती यावत् चिताधिरोहणाय |
प्रावर्तत तावत् तदीयः पिता समागत्य तां न्यगदत् । पुत्रि ! किं त्वमद्योन्मादिनी समजनि, येनानुचितवचनं ब्रवीषि ! देवदर्शने भवत्येव जनानां संघर्षस्तेन किं कस्यापि शीलभङ्गो भवति । अपरेऽपि तत्रानेक महानुभावाः सहसा समागत्य तां मरणोन्मुखीं न्यवारयन्-" अये बाले ! त्वं | सर्वथा लोकव्यवहाराऽचतुराऽसि, यत्त्वं परपुरुषस्पर्शमात्रेणाऽप्यात्मनः शीलभङ्गमाकलयसि । यदि देवदर्शनादिशुभकार्येऽप्यन्यजनसंस्पर्शेनान्यस्य शीलभङ्गः स्यात् तदा सर्वं जगत् शीलहीनं स्यात् सतीधर्मस्तु सुतरां व्यवच्छिद्येत, विवाहादिशुभकृत्यं वा विलुप्येत । तस्मात् हे अनवद्ये ! त्यज्यतामेष धर्मान्तरायो मरणव्यवसायः । त्वं तु महासती वर्त्तसे, कस्त्वां शीलविहीनां व्याहर्तुं शक्नोति?, उत्तिष्ठ गच्छ स्वोदवसितम्” इति संभावितवचनमनुनिशम्य कपटपटुः सा तूर्णं समुत्थाय प्रमुदितचेताः पितृप्रमुखैबन्धुजनैः सह निजनिकेतनमाययो । तत्र दिवानिशमनिशं योगिनिसकाशमध्यवात्सीत् तदीयपितरौ योगिन्याः परमोपकारममन्येताम् । अथ कामपालो योगिनीसङ्केत
Jain Education
For Personal & Private Use Only
brary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 190