Book Title: Epigraphia Indica Vol 29
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India
View full book text
________________
No. 1]
TWO PALA PLATES FROM BELWA
14 th-ōpalam nyāy-öpättam-alañchakara charitaiḥ svair-eva dharmm-asanam(nam) || [6]
Toyalayair-jaladhi-müla-gabhira-garbhai[r]-da(r-dë)välayais-cha
15 kula-bhüdhara-tulya-kakahaiḥ | vikhyāta-ki[r]ttir-abhavat-tanayas-cha tasya śrī-Rajyapāla iti madhyama-lōka-pālaḥ || [7*] Tasmat-pu[r]va-kshiti
16 dhran-nidhir=iva mahasāṁ Rashtrakut-anvay-endōs-Tungasy-ottunga-maulē[r]=duhitari tanayo Bhagyaděvyām prasitaḥ [*] śrimän-Göpäladevas-chi
17 rataram-avanĕr-ēka-patnya iv-aikō bhatträ(rtt-a)bhūn-naika-ratna-dyuti-khachita-chatuḥsindhu-chitr-amsukāyāḥ | [8*] Yam svaminam rāja-gunair-anūna
7.
18 [m-ā]sēvatē [chā]rutay-anuraktā | utsäha-mantra-prabhuśakti-lakshmiḥ prithvim sapatnim= iva silayanti || [9*] Tasmad-va(d-ba) bhuva savitur-vasu
19 kōṭi-varshi | kālēna chandra iva Vigrahapaladevaḥ | netra-priyēņa vimalēna kalāmayēna yen-ōditēna dalitō bhuva
20 nasya tāpaḥ || [10*] Hata-sakala-vipakshaḥ sangarē vā(bā)hu-da[r]pa(rpā)d=anadhikritaviluptam rajyam-Laidya pitryam(tryam ) nihita-charana-padmo bhu
21 bhujām mūrdhni tasmad-abhavad-avanipalaḥ śri-Mahipaladevaḥ || [11*] Dēsē prachi prachura-payasi svachchham-apiya toyam svairam bhrāntvā ta
22 d-anu Malay-ōpatyaka-chaudaneshu | kritvā sāndrair-Marushu jaḍatām sikarair-abhra-tulyaḥ Prālēyādrēḥ kaṭakam-abhajan yasya sēnā
23 gaj-endrāḥ || [12*] Sa khalu Bhagirathi-patha-pravarttamāna-nānāvidha-nau-vāṭaka-sampadita-sētu-vá(ba)ndha-[nihita-saila]-dikhara-rēņi-vibhra
24 mät |1 ni[ra]tisaya-ghana-ghanaghana-ghaṭā-syāmāyamāna-vāsara-lakshmi-samāravdha(bdha)-santata-jalada-samaya-sandehat |1 udichi
25 n-anēka-narapati-pra[bhri]tīkṛit-apramēya-haya-vahini-khara-khur-ōtkhata-dhūlī-dhūṣarita
digantarālāt paramesvara-seva-sa
25 māyāt-détha-Jamvu(mbā)dvipa-bhäpäl-änanta-pä[dä]ta-bhara-namad-avandḥ śrī-Sihasagada-nagara-samāvāsi[tā*]t śrīmaj-jayaskandhāvārā
27 [] paramasaugato mahārājādhirāja-śrī-Vigrahapāladēva-päd-änudhyātaḥ paraméávaraparamabhattaraka-mahārājādhi
28 rajaḥ śriman-Mahipaladevaḥ kusali sri-Pundravarddhana-bhuktau |1 Phāņita-vithi-samva(mba)ddha-"Amala[kahuddu]Ag-Antaḥpäti-sva-samvi
29 vichchhinna-tal-õpeta-[da]-ottara-data-dvaya-pramāṇ-Ausi[nna]-Kaivartta-vritti Pupda
rika-mandal-antaḥps(pā)ti-Palebakiṇḍak-dhika
30 Shaṭṭāpāṇāyichatre navaty-uttara-chatuḥ-sata-pramaņa-Nandisvamini-1 Pañchanagarivishay-antaḥpati- ēka pañchāśad-uttara-sa
31 ta-pramina-Gapéévara-saméta-grāma-pushki(shka)riplahu samupagarā(t-á)sõsha-rajapurushan raja-rajanyaka- ' rajaputra- ' rājāmā
32 tya- | mahāsāndhivigrahika- ' mahākshapaṭalika ' mahāsāmanta- ' mahāsēnā pati- |1 mahā[pra]tihara | dauḥsadhasadhani
1 The danda is superfluous.
Originally ni was engraved.
• Sandhi has not been observed here.
Read sambaddh-ä".
• Better read "chatra-. Chatra may be the same as chaturaka (cf. Inscriptions of Bengal, Vol. III, p. 94).

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 ... 432