Book Title: Dharmratna Karanda Tika Part 01
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________ टीका यिनि स्वर्गा 311 धर्मः / शेषरागादिदोषशत्रुसंघातविघातकारिण्यपारसंसारपारावारागाधमध्यनिमजांतुसंतानसमुत्तरणविधा | यिनि स्वर्गापवर्गसौख्यसंदोहसंपादके श्रीसर्ववचने तथैकांताप्तवचने च श्रघानं विधेयं, तदनुसारेण च सदनुष्टाने प्रवृत्तिः कार्या, चं च कुर्वतां जव्यानां व्युबिद्यते रागादयः, दीयंते क्विष्टकर्मा णि, प्रवर्धते पुण्यप्रकृतयः, सिध्यंते सकलसमीहितानि, ततश्च निरतिचारचारित्रसंपत्त्या सकलकर्मदायलदणो मोदः प्राप्यत इति. तथा यदुक्तं-सदाचारप्रमत्तानां / मतमेकांतशिदणं // इति त. दुदृष्टांतदारेणाह // मूलम् / / अत्रार्थ श्रेणिको ज्ञात-मभयश्च महामतिः // धर्मदृढमना बाब्यो / द्विती. यः स्थिरकारकः // 1 // व्याख्या-धर्मे सम्यक्त्वादिमूलगुणोत्तरगुणरूपे पुण्यस्कंधे दृढमना निश्च लचित्त आब्यः श्रेणिकान्निधानो नृपः, द्वितीयस्तथैव पुत्रोऽनयकुमारनामा स्थिरकारको धर्मे च. लचित्तानां स्थैर्यसंपादकः. झाते च यथाक्रममिति-समस्ति मगधालंकारकारकं साधुसाध्वीश्रावकश्राविकाचतुर्विधसंघपदप्रचारालंकृतत्रिकचतुष्कचत्वरं राजगृहं नाम पुरखरं, तत्र श्रीमन्महावीरपादपअमधुकरः दायिकसम्यक्त्वदर्शनी जिनशासने निःप्रकंपमानसो हैहयान्वयसंनवः श्रेणिको नाम | Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404