Book Title: Dharmratna Karanda Tika Part 01
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 385
________________ धर्म-निजमानसे // ते धन्या येऽत्र संसारे / कुर्वते न रतिं जनाः // 17 // ___व्याख्या-इति श्लोका अष्टादश प्रायः पासिका एव, तथापि किंचिट्याख्यायते-तत्र यौ. वनं जरयाघातमिति तरुणत्वं वृष्त्वेन क्रोमोकृतं, रूपं रोगैरजितमिति सुगम, जीवितं यमराजस्य 304 वशवर्तीत्यायुष्कं मृत्योरायत्तं, अतः कारणत्क सारता, न कुनापीत्यर्थः. पर्वता अपि शीर्यते इति श्लोकः सुगमः, एवं सांसारिकाः सर्वे जावाः, इत्येवममुना प्रकारेण सांसारिकाः संसारोद्भवाः सर्वे समस्ता गावाः पदार्थो वैरस्यहेतव इति विरसताकारणं, रंभास्तंन्नोपमा इति कदलीस्तंगसदृशाः प्रा. यो निःसारा इति, प्रायेण साररहिताः, क्षणभंगुरा इति दणविनश्वराः. जीवेनानंतशः क्रुले श्यादिश्लोकत्रयः, तत्र कः प्राणी पतितो नावगूढो विषयवीचिचिरिति संबंधः. जीवेन जंतुनानंतशोऽ. नंतवाराः कुम्ले व्याप्ते, चतुर्गतिगतागतैरिति नारकतिर्यमरामरतदणे गतिचतुष्टये गमनागमनैः, त थापि तेनापि प्रकारेणानंतकृत्वः प्ररित्रमणलक्षणेनाप्राप्तावसानेऽनादावादिरहिते नवसागरे संसार सागरेऽलब्धांतःपरिस्पंदेऽप्राप्तमध्यविजागे, मुःखश्वापदसंकुलेऽशर्मदुष्टजलचरजीवाकुने, व्याधिजन्म | जरामृत्युवारिवारभयंकरे शति व्याधिजन्मजरामृत्यव एव वारिवारो जलवातस्तेन जयंकरे जयानके, | P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404